SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णी १ विनयाध्ययने ॥ २७ ॥ पट्टियलिंगाई एयाई || १ || ' एवमादि संपन्नवान् संपन्नः, स एवंविधो विनीत इत्युच्यते, न हि विनयो विनीतमन्तरेणास्तीति अपदिश्यते स एव विनय इति । उक्तो विनयस्तद्विपक्षोऽविनयः, तहा हि मूढणयियं कालियं, अत्थापतित्तिकाऊण उच्यते' आणाऽणिद्देसकरे' सिलोगो ( ३ सू० ४४ ) पुव्वद्धं कंठ्यं, 'पडिणीए असंबुद्धी' अनीकं प्रति यदन्यदनीकं तत्प्रत्यनीकं, सचायं प्रत्यनीकीभूते विलोमकारि इत्यर्थः, सम्यग्बुद्ध: -- संबुद्धः न संबुद्धः असंबुद्धः, विनयाद्यकोविद इत्यर्थः, से अविणीति वुच्चति ॥ तद्विपाकस्त्विहैव 'जहा सुणी पूतिकण्णी' सिलोगो ( ४ सू० ४५) येन प्रकारेण यथा, श्वसति श्वा स एव शुनीत्युपदिश्यते, अथ शुनीग्रहणं शुनी गर्हिततरा, न तथा श्वा, पूर्ति यस्याः कर्णौ सो भवति पूतिकर्णी, 'निक्कसिज्जति'ति निकृष्यते ' सव्वसोत्ति ' सव्वपागारं सर्वावस्थासु वा सर्वशः, ' एवं ' अवधारणे, दुट्टशीलो दुःशीलः, अनीकं प्रति यदनीकं स चायं प्रत्यनीकी भूतो प्रतिलोमकारीत्यर्थः, जह जं भणितं न काहं, जत्तो वारेसि तत्थ वासेज्जा ( सोच्चा) किं अरिं जराओ, धेतुं उदयं ण दिष्णोमि || १ || मुहेण अरिमावहतीति मुहरी, यत्किचित्प्रलापीत्यर्थः स्याद् बुद्धिः किं सो एवं करोति जेण निक्कसिज्जति १, उच्यते, स्वभावोपघातात् दितो- ' कणकुंडगं ' सिलोगो ( ५ सू० ४५ ) कणा नाम तंदुलाः, कुंडगा कुक्कसाः, कणानां कुंडगाः कणकुंडगाः, कणमिस्सो वा कुंडकः कणकुंडकः, सो य बुद्धिकरो, स्यराणं प्रियस्तश्च, सः तदमवि कणकुंडकं 'जहिताणं ' ति ' ओहाक् त्यागे ' तत्थ जहातीति भवति, स्वभावोपहतबुद्धित्वात् 'विठ्ठे भुंजति सूयरो' विट्ठे- पुरीसं, यथेति वाक्यशेषः, एवं शीलं जहित्ताणं दुःशीलभावो दौःशील्यं तस्मिन् दौस्सील्ये, रमति, मृगवत् मृगः, दुःशीलो सीमंतेहिं णिक्कसिज्जति, अत: ' सुणिया भावं ' सिलोगो ( ६ सू० ४६ ) श्रुत्वा सुणिया, असोइणो भावो अभावो, जहा असोहणं सीलं अविनयफलं. ॥ २७ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy