________________
sa-55
श्रीउत्तुराजस्सेति असीला, अथवा न भावः, जहा अभावो देसस्स णगरस्स वा वट्टति, साणस्स पूतिकण्णस्स सूयरस्स कणगकुंडकं शिक्षारीतिः चूर्णी
चइचाण, एवं दुःसीलनरस्सेति, यस्ताभ्यामनुसासिति-एवं दुश्शीले पडिणीए, विणये ठवेज्ज अप्पाणं पच्छद्धं कण्ठ्यं, सो हि ण १विनया
पूतिसुणगो व णिक्कसिज्जति, यतश्चैवं 'तम्हा विणयमेसिज्जा' सिलोगो (७ सू० ४६) तम्हा इति कारणाद्विनय ध्ययने
'एसेञ्ज' त्ति विणयं कुर्यादित्यर्थः, येन किं लभ्यते, विनयाच्छीलं प्रतिलभ्यते, कोऽभिप्रायः - आचार्या हि सम्यगुपचर्य॥२८॥ |माणाः श्रुतेन लाभयन्ति, सोए ( चोय) णादिभिश्च, इत्यतो विनयकरणाच्छील प्रतिलभ्यते, विनयः प्रतिलभ्यते इत्यर्थः,
'बुद्धवुत्ते णियागही' बुबैरुक्तं बुद्धोक्तं ज्ञानमित्यर्थः, तदेव च नियाकं निजकमात्मीयं, शेष शरीरादि सर्व पराक्यं,बुद्धा नामा-2 | चार्याः, बुद्धानां वा पुत्राः, नियाके यस्यार्थः स भवति णियागट्ठी, ण णिकसिज्जति कण्हुती, न कुतश्चिदपीत्यर्थः । एवंविधश्च ण |णिकसिज्जति णिसंते सिया' सिलोगो (८ सू०४६) अहियं शांतो निशान्तः, अक्रोधवानित्यर्थः, अत्यन्तशान्तचेष्टो वा, मुखे अरिमावहतांति मुखरी, न मुखरी अमुखरी, दान्तेन्द्रियः, बुद्धाः आचार्याः, अंतिकमत्यासं, तेषामंतिके तिष्ठन् सुप्रशान्तो | अमुखरी दान्तश्च भवेदिति, अथवा प्रशान्तोऽमुखरी दान्तश्च तेषामंतिके तिष्ठन् अत्थयुतानि सिक्खेज्जा, अर्थेन युक्तानि सूत्रालण्युपदेशपदानि वा, न येषामर्थो विद्यत इति निरत्थाणि, तु विशेषणे, जहा 'भारहरामायणादीणि' अथवा दिच्छो दविच्छो
॥२८॥ पाखंड इति, अथवा इत्थिकहादीणि ॥ जति पुण णिरत्थगाणि सिक्खमाणो आयरियादीहिं अणुसासिज्जेज्ज तदा 'अणुसासितोण कुप्पेज्जा' सिलोगो ( ९ सू० ४७) अणुकूलं सास्यते स्म अनुशासितः, कुप्यते येन स कोपः तं न कुर्याद, क्षमता |क्षान्तिः तं सेवेज्जा, पापाड्डीन: पंडितः, पण्डा वा बुद्धिः, पण्डितः तयाऽनुगतः, स एवंविधः खुडेहिं समं संसर्ग, बालकैरित्यर्थः,
SIBIO