SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ चूणों कानि, ९९ श्रीउत्तरा सच तौ च ते, एवं दुगादीयो, अक्खरसंजोगमादी व्यञ्जनं भवति, तत्र व्यञ्जनसंजोगो भवति यथा स्त्री, कोऽर्थः १, व्यन्जनान्यने-सस्थानान | कानि, एसोऽभिलावसंजोगी। इदानिं संबंधणसंजोगो, सो चउब्विहो, तं०-दव्यसंबंधणसंजोगो खेत्त० काल. भाव०, १ विनया-1 ध्ययने | | तत्थ दवे 'संबंधणसंजोगो' गाहा (४६-३२) सचित्तदव्वसंबंधसंजोगो तिविहो, दुपयादी, तत्थ दुपयसच्चित्तसंबंधसंयोगो IA यथा पुत्रयोगात्पुत्री, एवं चतुष्पदेऽवि यथा गोसंयोगात् गोमान्, अपदे यथा आरामसंयोगिकादारामिका, अचित्ते यथा ॥२२॥ कुंडलसंजोगा कुंडली, मिश्रे यथा रथेन गच्छति रथिको गच्छति । 'खेत्ते काले य तहा' गाहा (४७-३२) खेत्तसं बंधसंयोगो द्विविधो, तं०-अप्पितो अणप्पितो य, अणपितो- अबिसेसितो, अप्पितो-विसेसिओ, तत्थ अणप्पितो जो जेण खेत्तेण संजुतो अप्पितो, जहा सोरट्ठतो मालवतो मागहो इत्यादि, एवं कालेऽवि दुविहो, णवरं अप्पिओ जहा वसन्तगो, खेतवि कालेऽवि एवं दुविहं तु तेण दोण्हवि दुविहो य संजोगो, इदाणि भावसंबंधण-13 संजोगो गाहापच्छद्रेण भएणति-भावंमि होइ दुविहो आदेसे चेव णादेसो' भावे दुविहो-आदेस चेव णादेसो, भावे दुविहो-आदिवो अणादिट्ठो य, तत्थ अणादिट्ठो भाव इति षण्णां भावानामन्यतमः, एत्थ गाहा-उदइयउचसमखइएसुतह खइए य उवसामिए । परिणामसन्निवाए य छव्विहो होतिष्णादेसो ॥(४८-३३) कहं पुण ?, जहा उदइयओ भावो आदेस्सइ तदाण णज्जति किं मणुसस्स उदईओ अमणुस्सस्स उदइओ?, उदइओ पुण सामन्नो जीवाजीवदच्चेहिं भवति, उवसमिओवि तहेव, एवं जाव ॥२२॥ परिणामिओवि, सामन्नएवि भवति, 'आदेसो पुण दुविधों' गाथा (४९-३३) आदेसो दुविधो-अप्पियववहारगो अणप्पितववहारगो य, इक्कक्के तिविहो-आत्मन्यर्पितः बहिरपितः अनात्मनीत्यर्थः उभयापित इति, अत्रात्मन्यर्पितो णाम 'उक्स
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy