SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० A आगमतः पूर्वोक्तः, नोआगमतस्विविधः-ज्ञशरीर० भव्यशरीर० व्यतिरिक्तो, व्यतिरिक्तश्च निनवादि, मोक्षाधिकारशून्यत्वाद्, द्रव्यं । चूर्णी कुकर्मग्रहस्तं भिनत्ति असौ भावभिक्षुः, अथवा भेत्ता भेदनं भेत्तव्यं वेति द्रव्ये भावे च, द्रव्ये भेत्ता रहकारादि भेदनं परश्वादि| निपा सभिक्षु. * भेतव्यं काष्ठादि, भावतः भेत्ता साधुः भेदनं तपादि भेत्तव्यानि अमूनि रागद्वेषौ दण्डात्रयः गौरवास्त्रयः विकथाश्चत्वारः (तस्रः) का संज्ञाश्चत्वारः (तस्रः) कपायाश्चत्वारः प्रमादा:पंच एवमादीनि भेत्तच्यानि, भिन्दं तु भावभिक्षुर्भवति, उक्तो नामनिष्पन्नो निक्षपः। ॥२३॥ इदानी सूत्रालापकनिष्पन्नो निक्षेपः (स च) अवसरप्राप्तोऽपि न निक्षिप्यते, कुतः, सूत्राभावात, असति सूत्रे कस्यालापका, सूत्र | सूत्रानुगमे, सूत्रमुच्चारणीयं, सोऽनुगमो द्विविधा-सूत्रानुगमो नियुक्त्यनुगमश्च, सूत्रानुगमे सूत्रमुच्चारणीयं अस्खलितादि, नियुत्यनुगमस्त्रिविधा-निक्षेपनियुक्त्यनुगमः उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, निक्षेपनियुक्त्यनुगतैव नामस्थाअपरादिप्रपञ्चेन, उपोद्घातनिर्युक्त्यनुगमः इमाहिं दोहिं मूलदारगाहाहि अणुगंतब्बो 'उद्देसभागाथा,'किं कतिविध०॥ गाथा, एवमवस्थिते सूत्रस्पर्शिकादि चतुष्टयं युगपद्गच्छन्ति, तथा चोक्तं-'एत्थ य सुत्ताणुगमो सुत्तालावगकतो य निक्लेवो । सुत्तफासिय- | सणिज्जुत्ती या य पतिसुत्तमायोज्या ॥ १॥ सूत्रामुगमे त्रं, तच्चेद-'मोणं चरिस्सामिः ॥ ४९४ ॥ वृत्तं, मन्यते तिकालअवस्थितं जगदिति मुनिः, मुनिभावो मौनं, चरिस्सामो 'चर गतिमक्षणयोः' मुनित्वमाचरिष्यामः, 'समिच्च धम्म' सं एत्य 1 ॥२३४॥ समेत्य 'इण् गतौ' धर्म प्राप्य इत्यर्थः श्रुतधर्म, चारित्रधर्म चरिस्सामो, ज्ञानदर्शनचारित्रतपोभिः 'उज्जुकडे' अजुभावं कृत्वा । 'सोधी उज्जयभावस्से'ति, 'णियाणछिपणे'त्ति 'दाव् लवने' प्राणातिपातादिषन्धकरणरहितः छिन्नबन्धनोऽभिधीयते, अप्रमत्त-18 संयत इत्यर्थः, 'संथवं जहिज्ज' संस्तवो द्विविधा-संवाससंस्तवः वचनसंस्तवश्व, अशोमनैः सह संचासः, वचनसंस्तवश्च तेषा-11 SIDER-RSSIST
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy