SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ %AE - श्रीउत्तराभा यानुयोगं, गृणंति शास्त्रार्थमिति गुरवः ब्रुवन्तीत्यर्थः, ते पुनराचार्या अहंदादयो वा तदुपदेशः–तदाज्ञा, गुरूपदेशानुवृत्तिरित्यर्थः, 1४ फलयोगी चूर्णी तया गुरूपदेशानुवृत्त्या, गुरूपदेशानुसारेणंति ॥ १ विनयाध्ययने तस्स फलजोगमंगलसमुदायत्या तहेव दाराई । तब्भेदनिरुक्तिकम, पओयणाइं च वच्चाई ॥२॥ 'तस्ये ' ति तस्योत्तराध्ययनानुयोगस्य फलं प्रयोजनं योगः-सम्बन्धो मङ्गलं-उपचारः समुदायार्थः-पिण्डार्थः द्वारा-II णि-उपक्रमादीनि, 'तदि' त्यनेन द्वाराण्येव संबन्ध्यन्ते इति, तद्भेदाः-तत्प्रकाराः, निरुक्तिः-निर्वचनं क्रमो-व्यवस्था प्रयोजनलिशास्त्रोपकार, एते अधिकारा वाच्याः । आह-किमुत्तराध्ययनानुयोगे फलम् ?; उच्यते, इह जीवस्स अट्टविहकम्मबंधणबद्धस्स सम्मईसणनाणचरित्तेहिं मोक्खो भवति, सम्यग्दर्शनज्ञानचारित्रात्मकानि चोत्तराध्ययनानि अतः तयाख्यानारम्भः, पायेण ४ च न धर्मकथामन्तरेण दर्शनादिप्राप्तिरस्ति, अतस्तद्विकलस्याकारणता, कारणतश्च कार्यसिद्धिरस्तीत्यत उत्तराध्ययनानुयोगा दर्शनादिप्राप्तिः, ततो मोक्ष इति फलवानुत्तराध्ययनानुयोगारम्भ इति । कः पुनरुत्तराध्ययनानुयोगस्याभिसंबन्ध इति ?, उच्यते, उत्तरज्झयणा पुच्च आयारस्सुवीरं आसि, तत्थेव तेसिं उपोद्घातसंबंधाभिवत्थाणं, ताणि पुण जप्पभिई अज्जसेज्जंभवेण मणगपि २ ॥ तुणा मणगहियत्थाए णिज्झुहियाणि दस अज्झयणाणि दसवियालियंमित्ति, तम्मि चरणकरणाणुयोगो वणिज्जति,तप्पभिहं च तस्सुलपरि ठविताणि, एतेणाभिसंबंधेणुत्तरज्झयणाणि आगताणि, अहया साधुगुणसंजु कोई धम्म पुच्छेज्जा, पच्छा सो तेसिं विण-ल - -
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy