SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ मंगलं श्रीउत्तरा०यसंजुत्ताणं धम्म परिकहेइ चउब्बिहाते कहाते, तं०-अक्खेवणीए विक्खेवणीए संवेयणीए निव्वेयणीए, तत्थ परीसहहिं अक्खित्ता चूर्णी चाउरंगिज्जे विक्खिचा असंखतेणं संवेगमागच्छंति, उवरिमेसु णिव्वेयमागच्छंति, एस अभिसंबंधो। इदाणिं मंगलंति-'बहु-र १विनया- विग्घाई सेयाणि तेण कयमंगलोवयारेहिं । घेतब्बो सो सुमहाणिहिव्य जह वा महाविज्जा ॥१॥ तं मंगलमादीए मज्झे| ध्ययने | पज्जतए य सत्थस्सा । पढम सत्थत्थाविग्धपारगमणाय णिहिट्ठ ॥२॥ तस्सेव य थिज्जत्थं, मज्झिमयं अंतिमंपि तस्सव ।। अव्योच्छित्तिणिमित्तं सिस्सपसिस्सादिवंसस्स ।। ३ ॥ आह-आचार्य! मङ्गलकरणात् शास्त्रं तेऽमंगलमापद्यते, अथवेह मङ्-४ गलात्मकस्यापि शास्त्रस्य अन्यन्मङ्गलमुच्यते अतस्तस्याप्यन्यत्तस्याप्यन्यन्मङ्गलमादेयम् , इत्यतोऽनवस्था, नवेदनवस्था प्रतिपद्यते ततो यथा मङ्गलमपि शास्त्रं अन्यमङ्गलशून्यत्वादमङ्गलं तथा मङ्गलमयेऽन्यमंगलशून्यत्वादमङ्गलमिति भावः, | उच्यते, यस्य शास्त्रादर्थान्तरभूतं मङ्गलं तं प्रत्येषा कल्पना भवेत् इह त्वस्माकं शास्त्रमेव मङ्गलं,यद्यत्र मङ्गलमुपादीयते किमत्रा* मङ्गलं का वाऽनवस्थेति, नायमस्माकं पक्षे, किन्तु यस्यापि शाखादर्थान्तरभूतं मङ्गलं तस्यापि नामङ्गलप्रसंगो न चानवस्था, कुतः ?, स्वपरानुग्रहकारित्वान्मङ्गलस्य प्रदीपवत् लवणादिवद्वा, आह-मङ्गलत्रयान्तरालद्वयं न मङ्गलमापद्यते, अर्थापत्तितः, यदि वेह सर्वमेव शास्त्रं मङ्गल मिति प्रतिपाद्यते, मङ्गलत्रयग्रहणमनर्थकम्, उच्यते, समस्तमेव शास्त्रं तथा विभज्यते, कुतोऽन्तरालद्वयपरिकल्पनी यदमङ्गलं भवेत् , तत्कथं पुनः सर्वमेव शास्त्रं मङ्गलमिति चेदुच्यते, निर्जरार्थत्वात्तपोवत् , आह-यादि स्वयमेव शास्त्रं मङ्गलमित्यतः किमिह मङ्गलग्रहणं क्रियते ?, उच्यते, ननूक्तं नैवेह शास्त्रादर्थान्तरभूतं मङ्गलमुपादीयते, किन्तु मङ्गलमिदं शास्त्रमिति केवलमुच्चार्यते, आह-तदुच्चारेण किं फलं?, यदि मङ्गलमिति न संशब्द्यते किं तदमङ्गलं भवति ?, उच्यते, KAHASHA ३
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy