________________
श्रीउत्तरा० चूर्णौ ३१ चरणवि०
॥२७४॥
अप्रमादसहितस्यैव भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं (५१२-४-५ -६।५९९) पूर्ववद् व्यावर्ण्य नामनिप्पन्न निक्षेपे तपोमार्गगती 'णिक्खेवो तु तवंमी' त्यादि, गाथाचतुष्टयं व्यतिरिक्तो पंचतपादि, भावे द्वादशविधं तपः शेष गतार्थ, उक्तो नामनिष्कण्णो निक्षेपः, इदानीं सूत्रालापकस्यावसर, अस्माद् यावद् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'जहा 'य पावगं कम्' इत्यादि (१०९८/६००) सर्व, 'तप संतापे' तपसो मार्गः तपोमार्गः, गमनं गतिः, तपोमार्गस्य गतिः २, तपो येन प्रकारेण क्रियते इत्यर्थः, यदि पूर्व संवृताश्रवद्वारः ततः तपसा निःशेषं कर्म्म क्षपयति, प्राणिवधादीन्याश्रवद्वाराणि, अनशनं द्विविधं इत्वरं यावत्कथितं च इत्वरं चतुर्थादि, तदा अनेन प्रकारेण षड्विधं भवति श्रेण्यादि, चतुर्थषष्ठाष्टमादि षण्मासपर्यव साना श्रेणी श्रेणी श्रेण्या गुणिता प्रतरं भवति, प्रतरं श्रेण्या गुणितं धनं मवति, तदा घनो वर्गितो वर्गो भवति, सोऽपि वर्ग : पुनरपि वर्ग्यते ततो वर्गवर्गो भवति, षष्ठोऽपि चिन्तो नानाप्रकारो प्रकीर्णतपोऽभिधीयते, तदन्यत्राभिहितं शेषं दशवेकालिकवृण अभिहितं एवमेवं तु द्विविधं, जे सम्मं आयरे मुणी से खिष्पं संसारा मुंचति पंडितेत्ति बेमि, नयाः पूर्ववत् ॥ इति त्रिंशत्तमं अध्ययनं समाप्तम्
उक्तं त्रिंशत्तमं, अथैकत्रिंशत्तमं, तस्य कोऽभिसम्बन्ध: ?, त्रिंशत्तमे तपोमार्गगतिरभिहिता, एकत्रिंशत्तमे चरणविधिरभिधीयते, तपसा च विना चरणं नैव सम्पूर्ण भवति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्कण्णे निक्षेपे चरणविधिरिति, 'निक्खेवे चरणम्मि' इत्यादि गाथा पंच (५१७८-९ २०-२१/६११) व्यतिरिक्ते चैत्यवन्दन को गच्छति, मोदकं भक्षयति, भावे पंचविधमाचारमाचरति, व्यतिरिक्ते इन्द्रियार्थानां विधिः, भावे संगमयोगस्य तपसत्र यो विधिः, उनको नामनिष्फ
तपोवर्णनं.
॥२७४॥