SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ संवेगादि श्रीउत्तरा चूणों ३० तपोमार्ग. ॥२७३॥ मेवाप्रमादः करणीयः, स एव मोक्षमार्गः, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववत व्यावर्ण्य नामनिष्प निक्षेपे अप्पमादज्झयणति, आदानपदेनेदमध्ययनं सम्यक्त्वपराक्रममभिधीयते, गौणी संज्ञा अप्रमादश्रुतमिति, अन्ये तु वीतरा. गश्रुतमिति, तत्र द्रव्ये पत्रादिलिखितं, अथवा व्यतिरिक्तं सूत्रं पंचप्रकारं अंडजादि, उक्तो नामनिष्फण्णो निक्षेपः, इदानीं सूत्राला- | पकस्यावसरः,अस्माद्यावत सूत्रं निपतितं तावद्वक्तव्यं,मत्रं चेदं-'सुतं मे आउसं तेण(१३सू०५७२)मित्यादि सर्व, सम्यक्त्वसहितस्य पराक्रमः सम्यक्त्वपराक्रमः, पराक्रमः- उत्साहो, वक्ष्यमाणेषु प्रयोजनेषु उत्साहः करणीयः, प्रत्येककारणानि सिद्धयन्ति, संसारे स्थितश्च भवति संचिग्नः, 'ओपिजी भयचलनयोः संसारोद्विग्नः, उक्तंच- यथा मृगा मृत्युभयस्य भीता, उद्विग्नवासा न लभन्ति निद्राम् । एवं बुधा ज्ञानविबोधितात्मा, संसारभीता न लभन्ति निद्रां ॥१॥" संवेगेन कृतेन को गुणो भवति , तदुच्यते- संवेगणं भंते (जीवे)किं जणयति?, गोयमा संवेगेणंसद्धाजणयति'(१५सू०५९८ एवं सर्वेषु पदेषु पुच्छानिबन्धनं वाच्यं,निव्वेतेण सातासौख्यात् गृहस्वजनबन्ध च निर्वेदं करोति, निर्विनः सन् धम्मै उद्यम करोति, भावसत्यं प्रतिलेखनादिक्रियां यथोक्ता सम्यगुपयुक्तः करोति, योगा-मनोवाक्कायाः, सत्यमनोयोगः कर्तव्यः, नासत्यमनोयोगः, एवं वागपि, काये लंघनप्लवनडेवनादि न करोति, एवं यावत् संभोगभत्तपच्चक्खाणेणं अणियदि जणयति, अत्र प्रवृत्तौ प्रत्याख्यानशब्दो, यथा अम्बुव्रतो, अनिवृत्तिश्च तस्मिन् सयोगे भवति । सेलेसी ण भंते ! किं जणयति ?, अकम्मताए जीवा सिझंति बुज्झति मुच्चंति परिनिव्वायंति सव- दुक्खाणं अंतं करेंति, बचीमीति, नयाः पूर्ववत् ॥ समाप्तं एकोनत्रिंशत्तमम् ।। उक्तं एकोनत्रिंशत्तम, तस्य कोऽभिसम्बन्धः, एकोनत्रिंशत्तमे आमादो व्यावर्णितः, त्रिंशत्तमे तपोऽभिधीयते, तच्च तपः २७३।।
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy