SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूणौँ ३२ प्रमादश्रुतं २७५॥ णो निक्षेपः इदानीं सूत्रालापकस्यावसरः, अस्माद् यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चंद-चरणविधि पवक्खामि' इत्यादि असंयमादि (१९३५) सर्व, असंयमाद् विरतः, संयमे प्रवर्तन, मंडलग्रहणाच्चातुरंतः संसारः परिगृह्यते, नारकतिर्यग्योनिमनुष्यामरभावः, पिंडेषणायां अवग्रहप्रतिमासु भयस्थानेषु ब्रह्मगुप्तिषु च एवं प्रतिक्रमणाणुसारेण ज्ञेयं, इत्येतेषु स्थानेषु यः प्रयत्नं करोति असो | संसाराद् विमुच्यते इति ब्रवीमीति, नयाः पूर्ववत् ।। इति एकत्रिंशत्तम अध्ययन समाप्तम् ॥ उक्तं एकत्रिंशत्तमं, इदानी द्वात्रिंशत्तम, एकत्रिंशत्तमे चरणविधिरभिहिता,द्वात्रिंशत्तमे प्रमादस्थानान्यभिधीयंते,चरणं च अप्रमत्तस्यैव सम्पूर्ण भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावये नामनिष्पन्ने निक्खेवे प्रमादस्थानं, 'निक्वेवो उपमाते' इत्यादि गाथा अष्ट ।। १५२२-३--४-५.६-७-८-९।६२०॥ व्यतिरिक्तो द्रव्यप्रमादः मद्यमधुप्रसन्नादि, भावप्रमादः निद्रा विकथा कपाये इन्द्रियाणां च कियास्थानं पूर्वोक्तं, तीर्थकराणां अप्रमत्तता व्यावयेते, ऋषभस्वामिनो वर्षसहस्रेऽपि संकलिज्जमाणे अहोरात्रं प्रमादः, वर्द्धमानस्वामिनः द्वादशसु वर्षेषु समधिकेषु संकलिज्जमाणे अन्तर्मुहूर्त प्रमादो, ये पुनर्नित्यं | प्रमादास्ते संसारसागरं पर्यटन्ति, उक्तो नामनिष्पन्नो निक्षेपो, इदानीं सूत्रालापकस्यावसरः, अस्माद् यावत् सूत्रं निपतितं तावद् वक्तव्यं, सूत्रं चेद-'अच्चंतकालस्स॥११५६-६२२।।इत्यादि, सर्व, अत्यन्तकालः अतीतोऽनागतो वर्तमानः परिगृह्यते, समूलस्य । | सर्वदुःखस्य यः प्रमोक्षस्तस्य, सर्वमूलस्यति दुःखस्य मूलं कर्म, कर्मणो मूलं रागद्वेषौ, तौ छित्त्वा भवति मोक्षो तन्मे प्रतिपादयितुः । एकान्तहितं शृणुत, स मोक्ष एवं भवति ज्ञानप्रभावनया अज्ञानमृषावर्जनेन रागद्वेषक्षयेण गुरुवृद्धसेवया बालजनवर्जनेन स्वाध्यायेन ॥२७५॥ धृत्या च भवति, तथा आहारेण मितेन एषणीयेन च, निपुणार्थे बुद्धिर्यस्य स सेव्यो गीतार्थः,निकेतन-स्थानं तद्विवेकयोग्यं समाधि
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy