________________
Get
4-%
k
श्रीउत्तरा० कामो भजते, रागद्वेषौ कर्मवीजं, मोहप्रभवं कर्म, कर्म च जातिमरणस्य मूलं, जातिमरणं दुःखमूलं, रागद्वेषौ मोहश्च यथा उध्रियते प्रमादवजेनं चूर्णी म
| तमुपायं वक्ष्ये, रसा ते कामं न निषेवणीया, आसविता दीप्तिकरा भवन्ति, प्रीणितं कुर्वन्तीत्यर्थः, प्रीणितं च कामा समभिद्रवन्ति,
द्रुमं यथा स्वादुफलं हि पक्षिणः, यथा दवाग्निः प्रचुरेधनः समारुतो नोपशमं गच्छति, तथेन्द्रियाग्निरपि प्रकामभोजने शमं न है कम
गच्छति, विविक्तशय्यासनयंत्रितानां ओमासणाणं दमितेन्द्रियाणां रागादयो नाभिभवन्ति चित्तं, पराजितो व्याधिरिवौषधीभिः । प्रकृत्य
ये इन्द्रियाणां विषया मनोज्ञा न तेषु रागं करोति, अमनोज्ञेषु च द्वेष, तदाऽसौ समो भवति, चक्षु रूपं गृह्णाति, रूपेणापि गह्यते | ॥२७६॥ चक्षुः, रूपेषु यो गद्धिमुपैति तीब्रांस शीघ्रमेव विनश्यति, आलोकलोलो यथा पतंगः, रूपानुगतोऽसौ चराचरमाणिनो हिनस्ति,
| तस्माद्रागानुगतस्य परिग्रहो दोषः, यस्य जायते परिग्रहादत्ताहारित्वं ततो मृषावादः, एवं रागद्वेषानुगतो बहुकर्मसंचयो भवति, रूपाद्विरक्तो विशोको भवति, दुःखौघपरंपरेण च न लिप्पते, जलेन वा पमिनीपत्रं, एवं श्रोत्रघ्राणजिह्वास्पर्शा, विनाशमागच्छति इहलोके परलोके च, इहलोके तावत् शब्दान् मृगो घ्राणान्मधुकरः मच्छो जिह्वया गजो स्पर्शन, इहलोक एवं विनाशमागच्छन्ति, | निश्चयेन न ते दोषमुत्पादयन्ति, किन्तु यस्तेषु राग द्वेषं वा करोति स बध्यते, एवं क्रोधादयोऽपि कर्मबन्धहेतवो भवन्ति, यः पुनर्विरक्तभावः स कर्मबन्धेन न लिप्यते, ततः शुभाध्यवसायिनःक्षपकश्रेण्यनुप्रवेशः,ततःक्रमेण मोहनीयज्ञानावरणीयदर्शनावरणीयांतरायेषु क्षयं गतेषु केवलं-सम्पूर्ण ज्ञानमुत्पद्यते, तत आयुषः क्षयात् सादिकमनन्तमन्याबाधं निर्वाणसुखं प्राप्नोति, एवं अनादि
॥२७६॥ कालप्रभवस्य मोक्षो व्याख्यातः, येन अत्यन्तसुखिनः सचा भवन्ति । इति ब्रवीमि, नयाः पूर्ववत्।। समाप्तं द्वात्रिंशत्तममध्ययन
उक्तं द्वात्रिंशत्तम, इदानीं त्रयस्त्रिंशत्तम उच्यते, तस्य कोऽभिसम्बन्धी, द्वात्रिंशत्तमे प्रमादोऽभिहितः, त्रयस्त्रिंशत्तमे कर्मा
ECR--
C
+