SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा चूर्णी २७ खलुंकीये ॥२७॥ CTEGO --OGRA பயமாகயகப்பாவயாக FR--- इदानी सप्तविंशतितम, तस्य कोऽभिसंबंधः, षड्विंशतितमे सामाचारी अभिहितेति सप्तविंशतितमे अशठता व्यावर्णिता, निक्षेपादि द सा च साधुना सर्वप्रयोजनेषु कर्त्तव्या, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्यावर्प नामनिष्पन्ने निक्षेपे शैक्षदुष्टता 'खलंकिज्जमि' इत्यादि गाथाद्वयं (४९०-११५४८) व्यतिरिक्तो बलीवो मायी, खुलुंका गली मरालो शठो प्रतिलोमे अविनीत इत्येकार्थः, भावे खलुको प्रतिलोमो, सर्वेषु मोक्षप्रयोजनेषु खलप्रकार 'अबदाली' इत्यादि (४९२-५४८) अबदाली स्कंधानुयुगं योत्रं च । । सुविण्णासति, उत्रसति, योत्रं युगं च भांडं भनक्ति, उत्पथेन गच्छति, विषथेन-विषमेण पथा गच्छति,' किरदव्वं खुज्ज'इत्यादि गाथाद्वयं(४९३-४५४८)गतार्थ, 'दंसमसक' इत्यादि (४९५।५४८) दंसमसकतुल्या जात्यादितुदनसीला,जलूकतुल्या दोषग्राहिनः, कपिकतुल्या असमाधिकारिणः,'तीक्ष्णा' निस्त्रिंशा मृदवः अत्यंतं अज्ञाः चंडा-रोपणाः मार्दविका अत्यंतमलसा, एते भावखलुका । 'जे किर गुरुपडिणीया' इत्यादि गाथात्रयं ४९६-७-८।५४८)गतार्थ,उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसर, अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं,सूत्रं चंद-'थेरे गणधरे गग्गे'इत्यादि (१०४४ ५५०) स्थिरीकरणात स्थविरः, गण धारयतीति गणधर:-गणी, गच्छआचार्य इत्यर्थ , गर्गसगोत्र इति, मन्यते त्रिकालावस्थितं जगदिति मुनिः, विशारद हेतोः, संग्रहो-18 पग्रहकुशल इत्यर्थः, गणिभावं प्रति आकीर्णः, सुतरां आचार्य गुणोपेतः, ज्ञानादिसमाधिकारका, स इदानी आचार्यः शिष्यस्योपदेशं | ददाति-वहनं-स्थादि तस्मिन् युक्तस्य बलीव देवहत यातव्योपदेशः अभिवर्त्तते, अथ न वहते तत् तस्यैवाशोभनं भवति, एवं शिष्यस्यापि संयमयोगान् सम्यग्वहतः संसारच्छेदो भवति, यः पुनः संयमयोगेषु अविनीतान् खलुंकान् योजयति असौ विधि-||॥२७॥ चोदनामपि कुर्वन् क्लिश्यति, असमाधिं च लभते, लाघवं च प्रामोति, वक्ष्यमाणवलीचर्दसदृशाः कुशिष्या भवंति, ते च इमे
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy