SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा कर्मब्राह्मणं प्राणातिपातादिविरत, वयं इमं ब्राह्मणं पशुबंधादिपापकर्मरहितं, निरतं न तं ब्राह्मणं ब्रूमः, एवं जयघोषेण वि- जयघोषस्य ..10081 वैराग्यं जयघोषो भवति प्रतिपादितः, तस्यैव सकाशे प्रबजितः, तपः कृत्वा 'स्ववित्ता पुवकम्माई' इत्यादि गतार्थाः (९९११५३१) नयाः २६ पूर्ववत् ।। जण्णइज्जं नाम पंचवीसइममज्झयणं । सामाचारी उक्तं पंचविंशतितम, इदानी पदविंशतितमं, तस्य कोऽभिसंबंधः?,पंचविंशतितमे ब्रह्मगुणा व्यावर्णिताः, षड्विंशतितमे सामा॥२६९।। चारी, ब्रह्मगुणावस्थितेन अवश्यमेव सामाचारी करणीया, अनेन संबंधेनायातस्यास्याप्यध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्यावये नामनिष्पन्ने निक्षेपे सामाचारी निकम्वेवो सामंमि'इत्यादि गाथाद्वयं(४८३-४।५३३)व्यतिरिक्तं क्षीरशर्करादीनां सामभावो,भावसामं १ इच्छामिच्छादिक, आयारे निक्खेवो'इत्यादिगाथात्रयं ४८७.८-९।५३३ व्यतिरिक्तो नामादि,नामने तिणिसलता,धोवने हरिद्रारागः, प्रवासने कपिल्लकादि,शिक्षापने शुकसारिकादि,सुकरणे सुवर्णादि लब्धि(दधना)सार्द्ध गुडाः,एष द्रव्याचारः, भावे दशविधसामाचार्या चरणं, उक्तो नामनिष्पनो निक्षेपः,इदानी सूत्रालापकस्यावसरः,अस्माद्यावत् सूत्रं निपतितं तावक्तव्यं, सूत्रं चेदं-'सामायारिं पवक्खामि'इत्यादि(९९२-५३४) सर्वप्रायःगतार्थ,तथापि यत् किंचिद्वक्तव्यं तदुच्यते-दिवा पौरुषिप्रमाणं छायया ज्ञायते,आसाढमासे इत्यादि प्रयोगेण,रात्रौ पुनः कथं नातं तद्, उच्यते,यनक्षत्रं रात्रि परिसमापयति तस्मिनक्षत्रे चतुर्भागे स्थिते प्रथमप्रहरः कालिक श्रुते तस्य तस्मिन् स्वाध्यायः क्रियते, तस्मिन्नेव नक्षत्रे णभोमध्ये स्थिते अर्द्धरात्रः, तस्मिन्नेव नक्षत्रे चतुर्भागे शेषस्थिते पश्चिमः H ॥२६॥ का प्रहरः,दशविधा सामाचारी चक्रवालसामाचारी न अत्राभिहिता, (ओघरूपा च ) तौ च आवश्यकानुसरेण ज्ञातव्याविति, नयाः पूर्ववत्, षड्विंशति-तमं सामाचारीनाम समाप्तं ।। ER %
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy