________________
-
%A
Miterजमजन्नति (
श्रीउत्तरानिक्षेपे जण्णइज्ज,णिक्खेकेवो जपणंमी'त्यादि गाथाद्वयं(४६३-४।५२१)व्यतिरिक्तं ब्राह्मणादीनां जयनं,भावयज्ञः तपःसंयमानुष्ठान, जयघोषस्य चूर्णी अध्ययननिरुक्तगाथा 'जयघोसा' इत्यादि (४६५।५२१) गतार्था । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः,
वैराग्यं यज्ञीया०
अस्माद् यावत् सूत्रं निपतितं तावद्वक्तव्यं,सूत्रं चेद-'माहणकुलसंभूतो(९४८५२३ इत्यादि प्रायसः गता), तथापि यत्किंचिद्वक्तव्यं । ॥२६८॥ तदुच्यते,यथा इदं प्रवृत्त तथा कथ्यते चाणारसीए नगरीए दो विप्पा भायरो य, जमलाऽऽसी,जयघोसो विजयघोसो, तत्थ जयघोसो
ण्हातुं गतो गंग, तत्थ पेच्छति सप्पेण मंडुक्कं गसिज्जंत, सप्पोऽवि मज्जारेण छनो, मज्जारो सप्पं अक्कमि ठितो, तथावि सप्पो मंडुक्कं चिञ्चयंत खायेति, मज्जारोवि सप्पं चडप्पडमाणं खायति, त अण्णमण्णघाता इत्यादि सर्वा नियुक्तिगाथा गतार्था,जायाई जयनशीलः, 'जमजन्नंति'(यम)तुल्यो यमयज्ञः, मारणात्मकः, इंद्रियग्रामं निगृहाति, सम्यग्दर्शनादिमार्गगामी, अथ तस्मिन् काले जयघोसेण यज्ञः प्रस्तुतः, ततोऽसौ (वि)जयघोषः मासक्षपणपारण के भिक्षार्थ समुपस्थितः, तेनासौ प्रतिषिद्धः, न ते दास्यामि भो भिक्षां, ये च वेदविदो विप्रा, ये च यज्ञस्य याजिनः।ज्योतिषांगविदो ये च, ये च धर्मस्य पारगाः॥२॥ये समर्थाश्च उद्धत्तुं, आत्मानं परमेव वा। तेषामिदं तु दातव्यं, अन्नदानं हितैषिणा।।२।तत्वं वेदमुखं यक्षि यज्ञानामपि यन्मुख। नक्षत्राणां मुखं यच्च, धर्माणां चापि यन्मुखं॥३॥ ये समर्थाश्च उद्धत्तुं, आत्मानं परमेव वा। तेनापि त्वं न जानीपे, अथ ज्ञानी ततो भण॥४॥ अस्याक्षेपस्य उत्तरं दातुं अशक्तः, ततोऽसौ सपरिवारः ब्रवीति-भगवन् ब्रूहि सर्व यथा तथा, अग्निहोत्रमुखा वेदा, यज्ञार्थ वेदसा मुखं । नक्षत्राणां मुखं | चंद्रः, धर्माणी काश्यपो मुखं ॥१॥राहुमुक्तं यथा चंद्र, नेमस्यति अजानकाः । एवं वेदविदः केचित, ब्रह्मतत्त्वं न जानते
॥२६८॥ हूँ॥२॥ यो गृहानिर्गतस्सन् न पुनस्तत्रैव सज्जति, यश्च प्रबजन् न शोचति, आचार्यवचने च रमते, रागद्वेषौ च न कुरुते, तं वयं
विजयघोषः मासमागविदो ये च, ये च,
4-
EXPEECRE
-X
--
ESCR-