________________
गुप्तयः
श्रीउत्तरा इंद्रियार्थाव्याक्षिप्तेन गंतव्यं, न च स्वाध्यायं कुर्वता गंतव्यं, तन्मृत्तिना तदेव पुरस्कृत्य गंतव्यं । इदानी भाषासमितिः-'कोहे माणे | चूर्णी लाय' इत्यादि गाथाद्वयं(९२९-३०।५१७)क्रोधादिविरहितेन उपयुक्तेने भाषा भाषणीया, तथा चोक्तं-"पुव्वं बुद्धीए पासेचा,पच्छा वक्क-13 २४ मुदाहारे"इदाणी एपणासमिति गवेसणा य'इत्यादि गाथाद्वयं ९३१-२५१७)अन्वेषणग्रहणपरिभोग:त्रिभिः कारणैराहाररुपधिशय्या । प्रवचन | विशोधयेत्,उद्मोत्पादना च गवेषणाऽभिधीयते,ततः ग्रहणं,ततः परिभोगैः, चरकं विशोधयेत्, संयोजना प्रमाणं अंगारधूमे कारणे ॥२६७॥
च। इदानीमादाननिक्षेपणासामतिः- "ओहोवहिवुग्गहितं" इत्यादि गाथाद्वयं(९३३-४) द्विविधो उपधिः-औधिको औपग्रहिकश्च, इमं विधि प्रयुंजीत-पूर्व चक्षुषा प्रतिलेख्य पश्चाद्यत्नेन मृदुना प्रमार्जयेत्, इदानी प्रतिष्ठापना समितिः- 'उच्चारं पासवणं इत्यादि गाथा(९३५।५१८)गतार्थ । उक्ताः समितयः,इदनी गुप्तयोऽभिधीयते,मनोगुप्तिः वचनगुप्तिः कायगुप्तिरिति, तत्र मनोगुप्तिश्चतुःप्रकारा, सत्या मृषा स त्यामृषा असत्यामृषा चेति चतुर्विधा मनोगुप्तिः, संरभसमारंभात्मकं सत्यं न चिंतयति, एवं सत्यामृषं न चिंतयति, 'संकल्पः संरंभः परितापकरो भवेत् समारंभः। आरंभः व्यापत्तिकरः शुद्धनयानां तु सर्वेषांशाएवं वाग्गुप्तिरिति विज्ञेया,इदानीं काय. गुप्ति ठाणे निसियणे' इत्यादि गाथाचउक(९४४-७५२० स्थानं कायोत्सर्गादि, निषीदनं त्वग्वर्तनं ऊवं लंघनं उल्लंघन, उत्क्षेपणं विक्षेपणं चेत्यर्थः इद्रियाणं युजनं, स्थविरकल्पे जिनकल्पे वा स्थितः समारंभे आरंभे वा कायं वर्तमान निवनयेत यत्नेन, समितयवरणस्य प्रवर्त्तने, गुप्तयः अशुभनिवृत्तये, ता एताः प्रवचनमातरो यः समाचरति संसाराद्विमुच्यत इति,नयाः पूर्ववत् ।
माख्यं२४॥ इदानीं पंचविंशतितम,तस्य कोऽभिसंबंधः?,चतुर्विंशतितमे समितयो गुप्तयश्च व्यावर्णिताः, पंचविंशतितमे ब्रह्मगुणा ब्यावयेते, तच्च ब्रह्म समितिभिगुप्तिभिर्विना नैव भवति, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्यावर्ण्य नामनिष्पन्ने
॥२६७॥