________________
उन्न
चूणों
%
%
%
श्रीउत्तरा०पडिवज्जिया। धम्मं पुरिमस्स पच्छिमंमि मग्गे सुहावहे ॥९१८॥तोसिता परिसा सव्वा, सम्मत्ते पज्जुवत्थिया।
संजुता ते पदीसंतु, भगवं केसीगोतमा९२०-५१सात्ति बेमि। नयाः पूर्ववत्, ब्रवीमीत्याचार्योपदेशाव,त्रयोविंशतितमं।
उक्तं त्रयोविंशतितम, इदानी चतुर्विंशतितम, तस्य कोऽभिसंबंधः, त्रयोविंशतितमे धर्मो व्याख्यातः, स धर्मः समिप्रवचन
तिगुप्तिं विना नैव भवति, ताश्च चतुर्विंशतिमे व्याख्यायंते, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्यावये ॥२६६॥ नामनिष्पन्ने निक्षेपे समितीउ-समितयः पंच तिस्रो गुप्तयः एताः प्रवचनमातरोऽभिधीयते, तत्र प्रवचनशब्दस्य तावनिक्षेपः
'निक्खेवो पवयणमि'गाथाद्वर्ष (४५८-९।५१४) व्यतिरिक्तं कुतीर्थिकप्रवचनं, भावप्रवचन द्वादशांगं गणिपिटकं, पिटकशब्द: समुदायवाची, प्रोच्यते अस्मिन् जीवादयः पदार्था इति प्रवचनं । इदानी मातृशब्दस्य निक्षेपः 'मातंमि उ निक्खेवो'। इत्यादि गाथाद्वयं (४६०-६५१४) व्यतिरिक्त भाजने द्रव्यमातं, स्थितमित्पर्थः, भावे समितिगुप्तिषु प्रवचनं मातं, स्थितमित्यर्थः, | 'असु ई' इत्यादि(४६२.५१४)गतार्था,उक्तोनामनिष्पन्नो निक्षेपः,इदानीं सूत्रालापकस्यावसरः, अस्माद्यावद सूत्रं निपतितं तावदक्तव्यं सूत्रं चेदं अट्ठ उपवयणमाता'इत्यादिगाथात्रयं(९२१-२३१५१५,गतार्थ, आलंबणेन'गाथाद्वयं(९२४-५/५१६)ईर्यासमितिरभिधीयते, 'ईर गतिप्रेरणयोः' ईर गतौ, गंतव्यं गमनं, तत् कारणपरिशुद्धं वक्तव्यं, तद्यथा-आलंबनेन कालेन मार्गेण उपयुक्तेन च, आलंबनेन कारणेन, चैत्यवंदनआचार्यादिप्रयोजनशरीरचिंतादिना कारणेन गमनं कर्त्तव्यं, न हि निनिमित, तथा आगमेऽप्यभिहितं 'जाव णं अयं जीवे एयति यति चलती'त्यादि, कालेन यद्यस्मिन् काले कर्तव्यं तस्मिन्नेव करोति, यथा भिक्षाकाले भिक्षार्थ पर्यटति, एवं सर्वकाले मंतव्यं, मार्गेण संयमोपघातरहितेन गंतव्यं, यत्नेन युगांतरप्रलोकिना उपयुक्तेन गंतव्यं,
||२६६॥