________________
श्रीउत्तरा चूर्णौ १०
दुमपत्रके
॥ १९२॥
ङ्कः, तैश्चोदीर्णैः विहडति-विद्वंसति ते सरीरगं, समयं गोयमा ! । यतश्चैवं व्याध्यादीनामातकानां सामान्यमधु (थि ) रं च शरीरं तस्मात् 'बुच्छिद सिणेहमध्पणो० ॥ ३१७ ॥ वृत्तं विविधं छिंद वोच्छिंद, स्निह्यत इति स्नेहः, 'अप्पणो'ति आत्मीये शरीरे, कमनीयं कुमुदं शरदि जातं शारदिकं, पातव्यं पानीयं, 'ते सव्वसिणेहवज्जिए' सर्वस्नेहा नाम आत्मनि च बाह्येषु च वसु (स्तु) पु, सर्व एव वर्जयित्वा समयं गोयमा || 'जि (चि) च्वाण (प)घणं व भारिपं० ॥३१८-३४०॥ वृत्तं, 'चिच्चा' त्यक्त्वा घणंहिरण्ण सुवण्णचतुष्पदादि, दधाति धीयते वा धनं, ध (भ) रयणीयासौ भार्या, 'पव्वइओ हु (हि) सि' प्रगतो गृहात् संसारातो वा पव्वइओ, अणगारियं नास्यागारं विद्यत इत्यनगारः अतः प्रव्रजितत्वं अणगारियं मा वंतं पुणोवि आविए अमानोनाः प्रतिषेधे, वंतं मुत्तपडिग्गलितं मा तं पुणोऽवि आदिए-आपिब, पुलाग ( गुणगे) ज्झसमाकुलमणस्स मन्नंत भुजगमण्णा वा । रोसवसविष्यमुक्कं ण पिबंति विसं ( अगंधणया ) ॥ १ ॥ विसविवज्जियसीला । 'अवउज्झिय मित्तबंधवं ० ' ॥ ३१९-३४० ॥ वृत्तं, 'अवउज्झिय'त्ति छड्डे, मेज्जति मज्जति वा मित्र, सहजाता भाया मित्ता, बांधवे हि अहिता निवर्त्तयंति, ते च पुव्वपच्छा संयुता, विपुलं विच्छिष्णं सुमहारासि संचयो हिरण्णस्स सुवण्णस्स चतुष्पदादेः कुवियस्य य मा तं वितियं गवेसए, समतं गोतमा ! ॥ इदं अनागतोभासितं सुतं-'ण हु जिणे अज्ज दीसह ० ॥३२०-३४० ॥ वृत्तं यद्यप्येष्यत्काले आसन्ने न द्रच्यन्ति तथापि तैरिदमालवणं कर्त्तव्यं 'बहुमए दीसह मग्गदेसिए' बहुमतो नाम पंथो, जहा नगरं अपेच्छमाणोवि पंथं पेच्छंतो जाणइ-इमेण पंथेण णगरं गंमति, एवं 'संपइ नेआउए पहे' 'संपति'त्ति साम्प्रतकाले, नयनशीलो नैयायिकः, पथ्यत इति पन्थाः सम्यग्दर्शनज्ञानचारित्रमयः ते एवं भगवं असंदिग्धपन्था व्यवस्थितः सन् समयं गोयमा ! 'अवसोहिय० ' ।। ३२१-३४१।। वृत्तं, दव्वकण्टकाः
त्यागस्थैर्य
॥१९२॥