________________
.
धीर सभा धम्मे अहम्मसना एवमादि, अथवा जं अपत्थं इह च परत्र च तत्थेव चिन्तणीयमिति, उक्तं च-"प्रायेण हि यदपथ्यं बलहानिः चूर्णौ | तदेव चातुरजनप्रियं भवति। विषयातुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः॥१॥"अथवा इमं मुर्ति कहेज्जमाणपि स्वदोषोपहतत्वात् |
मिथ्यादर्शनभावितत्वाच्च न गृह्णन्ति, उक्तञ्च-जह ध(च)म्मकारसुणिया छेदप्पा(चम्मापया)छेदगाण बहुयाणं । धाता मधुन्वतदुमपत्रक
जुतं परमण्णं णेच्छते मोक्षं ॥ १॥ अहवा-जह पित्तवाहिगहितो तस्सुवसमणत्थमाणियं मधुरं । कडुगमिति मण्णमाणो ससकरं। ॥१९॥
| निच्छए खीरं ॥१॥ तदेवं तावत् श्रुतिमुत्तीर्य समतं गो०। 'धम्मपि हुसद्दहंतया०॥३०९-३३८॥ वृत्तं, तं पुण किं कारणं ण,
फासति ?, उच्यते-'इह कामगुणहिं मुच्छिता' 'इहे' ति इह मनुष्यलोके कामगुणा:- शब्दादयः, मूच्छित इव मृच्छितः, | जह पित्तमुच्छादिमुच्छितो इह लौकिके अपाये ण चिंतेति तथा श्रावकौघात(घः', यावत् शुद्धाऽस्ति ते धर्मे ताव कामेष्वनावृत्तो भूत्वा समयं, इतश्च अप्रमादः करणीयः, कुतः १, शरीरदौर्बल्यात्, इदं हि-'परिजूरति ते सरीरयं ॥३१७-३३९॥ वृत्तं, परि सर्वतो भावे, समन्ताज्जीर्यते परिजूरति, व्याधिज्वरादिभिरुपक्रमविशेषैः, शीर्यते शरीरं, क्लिश्यन्त्येभिश्च क्लिष्टाः, क्लेशयन्ति । वा कामिनः क्लेशाः, ते तु पण्डुरा भवन्ति, तृतीयवर्णान्तरसंक्रान्ता इत्यर्थः, से सोयबले हायति, मंद मन्दं शृणोतीत्यर्थः । समयं गोयमा, एवं चक्खुधाणजिन्भाफासा. से सबबले ते, सब्बबलं नाम एतेसिं चेव पंचण्हं इंदियाण परिहाणीए सव्वबलपरिहाणी भवति, अथवा बलं तिविहं--सारीरं वाइयं माणसियं, सारीरं प्राणवलं स्थानचंक्रमणादि च, वाचिकं चलं स्निग्धनीहारिसुस्वरता, सा हीरमाना रुक्षा मंदा अल्पा बहुमायासा च भवति, माणसियमपि ग्रहणधारणाऽसामर्थ्य भवति 'अरई गंड विसूइया० ॥ ३१६ ॥ वृत्तं, गच्छतीति गण्डं, सूचिंरिव विदधतीति विचिका, विविधैर्दुक्खविशेषैरात्मानमकयतीति आत-1