________________
श्रीउत्तरा० चूण
१ विनया
ध्ययने
॥ १९ ॥
परमाणवो वा कारणांतरात् संयुज्जते संयुज्जमाना स्कन्धत्वेनोत्पद्यन्ते तत्संस्थानेन च तत्थ संठाणं पंचविहं 'परिमंडले य गाहा' (३८-२७) परिमंडल संठाणं दुविहं - घणपरिमंडलं पयरपरिमंडलं, तत्थ पयरपरिमंडलं जहन्नं वीसपदेसियं वीसपदेसोगाढं, उक्कोसेणं | अणंतपदेसियं असंखेज्जपदेसोगाढं च, तत्थ वीसपदेसियस्सा इयं स्थापना घणपरिमंडले जहन्त्रेण चचालीसपदेसिए चत्तालीसपदे: सोगाढे, एतेसिं चैव वीसाए परमाणूर्ण उवरिं अण्णा वीसं चैव परमाणू भवंति, उकोसेण अनंतपदेसितो असंखज्जपदे सोगाढो, वट्टो दुविहोघणवट्टे य पयश्वट्टे य, पयरवड्ढे दुबिहो- ओयपदेसिए जुम्मपदे सिए य, ओजपएसे जहनेण पंचपए सिए पंचपदेसोगाढो उक्कोसेणं अणतप| देखिए असंखेज्जपदेसोगाढो, जुम्मपएसिए जहनेण बारसपएसिए बारसपएसोगाढेउको सेणं अनंतपएसिए असंखिज्जपएसोगाढे, घणवट्टे दुविहो- ओयपदेसिए जुम्मपदेसिए य, ओयपए सिए जहन्त्रेण सत्तपदेसिए सत्तपदेसोगाढो : एतस्स मज्झेल्लस्स पदेसस्स उवरि एगो ठावितो हेडावि एगो एवं सत्त भवति, उक्कोसेणं तहेव, जुम्मपदेसिए जहनेण बत्तीसपदेसिए बत्तीसपदेसोगाढो बारस चेव उवरिं एते बारस चैव एते चउव्वीस, एतेसिं चउव्वीसावे उवरिं चत्तारि हेट्ठावि चत्तारि, एवं बत्तीसं भवंति उक्कोसेणं तहेव, तंसे दुविहे -घणे पतरे य, पतरतंसे दुविहो ओयपदेसिए जुम्मपदेसिए य, ओयपदेसिए जहत्रेण तिपदेसिए तिपदेसोगाढे, ° उक्कोसेणं तहेव, जुम्मपदेसिए जहनेण छप्पदेसिए छप्पदेोगाढो उक्कोसेणं तहेव, घणो दुविहो-ओये जुम्मे य, जहनेण पणतीसपदेसिए पणतीसपदेसोगाढो, एते पनरस पदेसा, एतेसिं इमे उबरिं एते दस पदेसा, एतेसिं उचरिं एते छप्पदेसा, एतेसिं इमे उवरिं", एतेर्सिपि उवरिं एवं एतं सव्यंपि घणं तसं एवं निष्पन्नं भवति, जुम्मपदेसिए जहत्रेण चउप्पदेसिए चउ
एते
,,,
संस्थानानि
॥ १९ ॥