________________
श्रीउत्तरा०
चूर्णौ १ विनयाध्ययने
॥ २० ॥
प्पदेसावगाढे, एत्थ जे तिन्नि तत्थ एतेसिं एयम्स उवरि एको कीरह, उक्कोसेणं तहेव, चउरसे दु०-धणे पयरे य, पयरे दुविहे ओए जुम्मे य, ओये जहनेण णवपसिए णवपदेसावरगाढे : उकोसेण तहेव, जुम्मपदेसिए जह० चउपदेसिए चउपदेसोगाढे , उक्कोसेणं तहेव, जुम्मपदेसिए जह० अट्ठपएसिए अट्ठपएसोगाढे::, एतेसिं चेव उवरिं अन्ने चत्तारि, एते अड, उक्कोसेणं तहेव, आयते दुबिहे-सेढी आयतो घणायते य, सेढी आयते दुबिहे ओये जुम्मे य, ओये जहण्णेण तिपदेसिए तिपदेसोगाढे ... उकोसेणं तहेव, जुम्मपदेसिए जहन्त्रेण दुप्पएलिए दुप्पएसोगाढे, उक्कोसेणं तहेव, पथरायतो दुविहे ओये जुम्मे य, ओये जह०पण्णरस पदेसिए पन्नरसपदेसोगाढे उक्कोसेणं तहेव, जुम्मपदेसिए जहन्नेणं छप्पदेसिए छप्पदेसोवगाढे, उक्कोसेणं तहेव, घणायते दु विहे ओए जुम्मे य, जोए जहनेणं पणयाली सपएसिए पणयालीस एसिओगाढे, एतेसि हेट्ठा उवरिं च पण्णरस, एते चैव पणयालीसं भवंति, उक्को सेणं तद्देव, जुम्मपएसिते जहन्त्रेणं वारसपएसिए बारसपएसोगाढे, एतेर्सि उवरिं अने छप्पएसा ठाविंति एवं बारस हवंति, उक्कोसेणं अनंतपए सिए असंखेज्जपण्सोगाढे, एवं परमाणूनां संठाणओ गतं, इदानीं त एव परमाणवः संहन्यमानाः स्कन्धवं निर्वर्त्तयन्ति न च संस्थानं, तद्यथा - अचित्तमहास्कन्धः, जे व अण्णे अणित्थंत्यसंठाणं परिणता, अणित्थंस्थं नाम अगप्पगार, पंच ठाणाणं गतरमवि ण य भवति, एसो परमाणूणं इतरेतरसंजोगो गओ, इदाणिं पदेसाणं इतरेतरसंजोगो, तत्थ गाहा'धम्माहपदेसाणं' गाहा ( ४२-२९) तत्थ धम्मत्थिकाइयाईणं पंचण्डं अस्थिकायाणं यः स्वैः स्वैः प्रदेशैरन्यद्रव्यप्रदेशैश्च सह संयोगः स प्रदेशत इतरेतरसंयोगो भवति, तत्थ धम्मत्थिकाय- अधम्मत्थिकाय आगासत्थिकायाणं एतेसिं तिन्हवि अणातीओ अपज्जवसिओ इतरेतरपदेसंसयोगो भवति, जीवद्रव्यस्यापि आत्मप्रदेशैरेव सह इतरेतरसंयोगः, तत्थवि य तिन्हं विण्हं अणावीतो, सेसाणं
संस्थानानि
॥ २० ॥