________________
श्रीउत्तरा० चूर्णों ६ क्षुल्लक निग्रंथीयं
॥ १५४॥
वा दीर्घः, अधति प्राणनिति अध्वा, दीर्घमध्वानं नाम संसार एव, न तत्रावस्थानमस्ति अथवा जनं जायमानस्स वा कुतोऽवस्थानमित्यतो वा दीर्घः, उक्तं च- " प्रपन्ना दीर्घमध्वानमनादिकमनन्तकं । स तु कर्मभिरापन्नः, हिंसादेरुपचीयते ॥ १ ॥ तेषां स नरकादिषु विपाकः स चेदप्रियः 'तम्हा सव्वदिसं पस्स' तस्मादि' ति तस्मात् संसारभवा (या) त् सर्व उक्तार्थं, दृश्यते अनेनेति दिक्, सा दिसा सत्तविधा नामदिसाठवणादिसा दव्त्र ० खेच० कालदिसा सव्व (ताव ) खेतदिसा भाव [खेत्त] दिसा पण्णवगदिसा, णाम दिसा जहा अन्नतरा दिसाकुमारी, ठवणादिसा अक्खनिक्खेवादिसु दिसाविभागो ठवितो, स तु सउणरूतपरूवणादिसु ठाविज्जति, दव्यदिसासु सव्यपदेशयं वत्तं तेरससु चैव पदेसेसु ओगाढं, एवं दससव्वदिसागं जहण्णगं दव्वं, खेत्तदिसा अट्ठपदेसियो रुयगो, जतो इंदाइयाओ दस दिसाओ पत्रचंति, तावखेतदिसा जस्स जओ आदिच्चो उएह सा पुथ्वा, जतो अत्थमेति सा अवरा दाहिणपासे दक्षिणा, वामओ उत्तरा, पन्नवगदिसा जत्तोहुत्तो पण्णवगो ठाति सा तस्स पुव्वा, दाहिणेण सा दाहिणा, पच्छतो अवरा, वामओ उत्तरा, एयासिं च अंतरेणं अन्नाओ चत्तारि अणुदिसाओ भाणियन्वाओ, एतासिं चेवट्टण्डं अंतराओ अट्ट दिसाओ, एताओ सोलस सरीरउस्सयबाहुलाओ सव्वाओ तिरियदिसाओ, पादतलहेट्ठा अधोदिसा, सीसस्स उवरि उड्डा, एता अट्ठारसवि पण्णवगदिसाओ भवंति, भावदिसा अट्ठारसविधा, तंजहा - पुढविकाइओ आउकाओ तेउकाओ. वाऊ४अग्गवीया मूलबीया पोरीया खंधबया८ बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया तिरिक्खजोणिया १२ सम्मुच्छिममणुस्सा कम्मभूमा अक्रम्मभूमगाई अंतरदीवया १६ | देवा नारगा१८, दिश्यते अनयेति दिसा, सातस्य भाविनो भावस्तेन प्रकारेणोपदिश्यते, तद्यथा- पृथिवी कायिको वा एवं यावद् देवो नारको वा पूर्वपश्यतइति परस, मा समारभस्य, अत एव दृष्टाऽसौ दिग्भवति, यतो न सम्मं आरभ्यते असमारभमानः, अप्पमत्तो परिव्वए'
दिक्स्वरूपं
॥१५४॥