SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ २६ नुवन्त, न कुर्वन्ति, अशा अकारता य वध्यतिधताउतकालप्रत्ययप्रकमीक्षाय उच्यते ज्ञानक्रियेकान्तनिरासः श्रीउत्तरा०कुर्वन्ति, कथं?, अहिंसामुक्त्वा पुनः पाकेषु स्नानादि विहारादंभेष (दिकेषु) (दिमिषेण)प्रवर्तन्ते, एवं तो—'भणता अकरिता य चूर्णी ॥१६९-२६७॥ सिलोगो, मोक्षं प्रतिजानन्तीति मोक्षप्रतिज्ञावन्तो, पुण 'वाया वारियमेत्तेणं' वक्तीति वाक्, एवं वीरियं, मात्र६ क्षुल्लक- ग्रहणं केवलं ब्रुवन्ते, न कुर्वन्ति, आश्वसति कश्चित्तं समासासेति, तंजहा-वयं जानका इति सम्यगाश्वासयन्ति, यथाऽऽत्मानं तथा निग्रंथीयं परमपि, स्याद् बुद्धिः-कथं भगंता अकरिता य बध्यते, ननु ते ज्ञानेनैव तार्यन्ते १, उच्यते- 'न चित्ता तायए भासा' ॥१५३॥ ॥ १७०-२६७॥ सिलोगो, चित्रानाम धातूपसर्गसन्धितद्धितकालप्रत्ययप्रकृतिलोपापगमीवशुद्धथा, 'कओं कस्मात् कारणात्? उच्यते, विद्यानुशासनात, विद्याहितमनुशासनाय तमेव, तत्पूर्विका तु क्रिया मोक्षाय उच्यते, यथा गदपरिज्ञानं, ते पुनः चित्रवाविशारदाः यतो 'विसन्ना पावकम्मे हिं' ते न मोक्षाय(इति) वाक्यशेषः, विविध सन्ना विसन्ना, पापान्येतत् कृत्यानि पावकिच्चाई, पावं वा हिंसादीनि तेसु सन्ना, न तानि शक्नुवन्तो कत्तुं, 'याला पंडियमाणिणों' स्याद् बुद्धिः- केनोच्यते ?, स्पष्टरूक्ष्यं हि दुक्खं कर्तुम्, अविशिष्टमुच्यते-"जे केई सरीरे सत्ता" ॥१७१-२६८ ।। सिलोगो, ये इत्यनिर्दिष्टस्य निर्देशः, शीर्यत इति शरीरं मतस्मिन् सक्तिः, वृणोति वृणीते वर्णयन्ति वा तमिति वर्णः, रूप्यत इति रूपं, संसतिः धावते वा सर्वावस्थं सर्वतो, मणसा वयसा चेव, मणसा तावत्कथं रूपचन्तः स्याम इत्येवं चिंतयन्ति, वायाए भिषजोऽनुपानक्रियां पृच्छति, 'सव्वे ते दुक्खसंभवा' नाम दुक्ख पसूयंते, एवमाद्या अन्याऽप्यविद्या संसारायव, तेनाविद्यासंतानविद्यावता संसारोच्छेदाय प्रवर्तितव्यं, स चात्मा संसारी मुक्तो वा, तत्र योऽसौ संसारी स हि सति (अ)विद्याविगमे भिक्षुत्वमासाद्य-'आवपणा दीहमद्धाणं॥१७२-२६८॥ सिलोगो, अथवा उक्ता अविद्या,तद्विपक्षभूता विद्या स च विद्यावान्'आवण्णादीहमदाणे (१७२सू०२६८)आपत्रवान् आपत्रः,अणादि,दीघते - * ॥१५॥ - - on-
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy