SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 4 चूणों श्रीउत्तरा भव (य)वा यत्करोति प्राणिनां ततो वैरं भवति, इह च कलहादि परत्र च येन संसारमनुपरीति तस्मादुपरतः॥ उक्तं प्राणातिपात- ज्ञानाक्रियेरमणं, परिग्रहवेरमणं प्रतिसाधयति-'आदाणं णरयं दिस्स ॥१६७२६६ ॥ सिलोगो, आदियत इत्यादानं, नरक उक्तार्थः, कान्त निरासः कारणे कारणो(ो)पचारात, आदानाद्धि नरको जायत इत्यतः आदानमेव नरका, उक्तं हि-विषं विषकालं संचर्यादि, विषं व्याधिनिग्रंथाय रूपेक्षितः ॥१॥ (विषं कुपठिता विद्या, विषं व्याधिस्पेक्षितः । विषं गोष्ठी दरिद्रस्य, वृद्धस्य तरुणी विपम् ॥ १॥) तृणढि ॥१५२॥ तृण्वन्ति वा तृणं, तृणमात्रमपि नाददीत, प्रति ( अपि ) ग्रहणं अप्रतिसक्तलक्षणं, निवृत्तये तु धर्मसाधणादिग्रहणार्थमपदिश्यते 'दोगुंछी अप्पणो पाते' दुगुंछा-संजमो, किं दुगुंछति ?, असंजमं, पाति जीवानात्मानं वा तेनेति पात्र, आत्मीयपात्र13 ग्रहणात् मा भूत्कश्चित्परपात्रे गृहीत्वा भक्षयति तेन पात्रग्रहणं, ण सो परिग्गह इति, जिनकल्पिकं वा प्रतीत्य पठ्यते-अप्पणी पाणिपाते दिन्नं भुजेज्ज भोयणं ' एवं मुसावादअदत्तादानमेहुणाणिवि ।। अत्राह- उक्तं प्रागविद्या, नतु तद्विधानानि उपदिशानि, तदुच्यते-'इहमेगे उ मन्नति ॥ १६८-२६६ ।। सिलोगो, अपरः कल्पः अविद्यां हित्वा विद्यापूर्विका निवृत्तिः कार्या, सा चोक्ता, अन्भत्थं सव्या सव्वं' एतच्छ्रत्वा चरणादिपरः, “इहमेगे उ मन्नंति' 'इहे ' ति इह मनुष्यलोके, एगेति 11 सांख्यादयः, ते सव्वे 'अपञ्चवाय पावर्ग' पासयति पातयति वा पापं, ते पुण · आयरियं विदित्ता' आचरंति तमित्या. चारः, आचारे निविष्टमाचरितं, आचरणीयं वा तमित्याचारः, आचरणीयं वा विदिसा सव्वदुक्खा विमुच्चद, नतु कृत्वा, तेषां हि ज्ञानादेव मोक्षः, प्रकृतिपुरुषान्तरं यथा वेति तमित्येवं विदित्ता अकीरता, यतस्तेषां यमनियमात्मको धर्मः, तं अकरेन्ता, अपरः ॥१५२॥ कल्प माह- ये नाम ज्ञानं शीलमिच्छन्ति ते नाम मोक्षमाप्नुवन्ति, यथा शाक्यादयः, उच्यते, तेऽपि, केवलमेव वदन्ति, नतुर SORRENACHAR RSINESEARH
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy