SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूण १ विनया ध्ययने ॥ ४३ ॥ 664 पायैः, ममैवायं अनुग्रह इतिकृत्वा प्रियेणैवेनं प्रसादयेत्, तत्कथं प्रसादयेत्', उच्यते-'विज्झविज्ज पंजलियडो' विज्झवणं क्षामणमित्यर्थः, विससेण झाएज्जा विज्झवेज्ज, प्रसादनं विध्यापनमिति च पुनरभिधानानुप्रदर्शनाददोषः, बंधानुलोम्याद् वा तदेवं वइज्ज पुणोति ॥ आचार्य विनयश्रुतमिदं 'धम्मज्जियं च ववहारं' सिलोगो (४२०६४ ) धार्मिकं जीतं धम्मज्जीत, इकारस्य इस्वत्वं काउं, विवि वा पहरणं विविधो वा अपहारः ववहारः, 'बुद्धहारितं सदा' बुद्धा 'सदे'ति अतीते काले संप्राप्ते वाऽऽचर्यते 'तमायरंति ववहारं ' तमिति धम्मार्जितं बुद्धैरुपदिष्टं आचीर्णं वा, गरहा णाम एस दंडरूई निग्विणो वा अप्पेवं धर्मार्जितग्रहणान्मा भूच्छिष्योऽयं मम णीयेल्लओ वा पहुवकारी तेन कश्चिन्ममीकारान दंडयेत् इत्यतो धर्मजीतग्रहणं, उक्तं च- 'यस्सापि तं वा० ' गाहा, सूत्रगौरवार्थ बुद्धेहायरियं, सरागैरेव केवलमाचर्यते, अहं हि वीतरागचरित एव शिष्यैरपि सुगम्यते । अयमन्यः सूक्ष्मो विनयः'मणोगतं' सिलोगो (४३ सू०६४) नेत्रवक्रविकारैर्मनोगतं भावं लक्षयेत्, वाक्यगतं तु अर्धेन उक्केण वा, यथा इंगितज्ञाथ मागधाः, तदेवं मनोगतं वक्कगतं वा अभिप्पातं जाणिऊण आयरियस्स उ तं परिगिज्झ वायाए, तमिति अभिप्रायं एवंति वा वायाए परिगिज्झ कम्णा तदीप्सिततमस्य समीपमापादयेत् उपपादयेत् ।। अपि पढंति 'मणोगयं (रुई) वक्कराई जाणित्ता' सुतं, मनसो रोचतीतिमनोरुचि मनसः सचित्तस्य यत्र तत्र चार्थे गतो, मनसा रोचतीत्यर्थः, आकारैरिगितादिभिः तां मनोरुचि, एवं वाक्य रुचिमपि अर्धोक्तादिभिः, तां मनोरुचिं वाक्यरुचि, सेसं तहेवय, एवमभिप्रेतमप्यर्थमाराधयति, से 'वित्ते अचोतिए णिच्च' सिलोगो (४४०६४) वित्त एव विसं तस्य वित्तयिकमेवेदं, अचोदितेनैव मया यत्कृत्यं गुरोस्तत्कर्त्तव्यं, श्रेयाणीह कृत्यानि, बलवद्विनीतधुर्यवत् (अपि) प्रतोदोत्क्षेपमपि नो, [सहते ] कुतस्तर्हि निपातनं । एवं असावप्यचोदित एव सर्वकृत्येषूत्पद्यते, प्रसन्नवान् प्रसन्नः, नाहमाज्ञप्तव्य इतिकृत्वा प्रसन्नो भवति अपि प्रसादरीतिः विनीत कृत्यं ॥ ४३ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy