SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा करणाधिकारः असंस्कृता. ॥१०७॥ तं तं। वण्णादि स्वकम्मादि वावि तदजीवकरणंति ॥१॥ दचकरणं गतं । इदाणि खेत्तकरण- 'ण विणा आगासेणं' गाथा (१९६-२०१) खेत्तं आगासं तस्स करणं णत्थि तहावि वंजणतो परियावणं, जम्हा ण विणा खत्तेण करण कीरति, अहवा खेत्तस्सेव करणं, वंजणपरियावणं नाम जं करणे] अभिलप्पति, अह जहा उच्छुकरणादीय, बहुधा, सालिकरणं तिलकरणं एवमादि, अथवा जम्मि खत्ते करणं कीरति वणिज्जति वा, खत्तं करणं आगासेवि, तस्स बंजणपरियावन्नं । इदाणि कालकरणं 'कालो | जो जावतिओ' गाथा ( १९७-२०२) कालकरणं जं जावतियकालेण कीरति, जमि वा कालंमि, एतं आहेण, अहवेह कालकरणं बवातिजोतिसियगाविससेणं घेत्तव्वं, तत्थ चरं सत्तविहं चउब्विहं थिरमवक्खायं, एवं गाथा ( १९८-२०३ ) 'सउण' गाथा (१९९-२०२) 'पक्वतिधयो दुगुणिता' गाथा । इदाणिं भावकरणं, भावस्स भावेण भावे वा करणंति, भावकरणं(च) दुविहं' गाथा (२०१-२०३) 'वण्णरसगंध' गाथा (२०२-२०४ ) अप्पप्पयोगजं जं अजीचरूवाति पज्जवावत्थं । तमजीवभावकरणं तप्पज्जायप्पणावेक्खं ॥१॥ को दव्ववीससाकरणातो विसेसो इमस्स ? णणु भणितं । इह पज्जयवेक्खाए दव्ववियणयमयं तं च ॥ २ ॥ 'जीवकरणं तु गाथा (२०३-२०४) जीवभावकरणं दुविधं-सुतकरणं असुतकरणं च, सुतकरणं दुविधं- लोइयं लोउत्तरियं च, एकेकं दुविहं-बद्धं अबद्धं च, बद्धं णाम जत्थ जत्थ सुओवणिबंधो अस्थि, जे एवं चेव पढिज्जति उवरियं ताणि अबद्धं, तत्थ बद्धसुतकरणं दुविधं-सद्दकरणं णिसीथकरणं च, 'उत्तीत्थ सद्दकरणं पगासपाढं च सरविसेसो वा। गूढत्तं तु निसीहं बंधस्स सुतत्थजं अधवा॥१॥ज लोईयं बत्तीस अड्डियाओ छत्तीस पच्चड़ियाओवासोलस करणाणि लोगप्पवातबद्धाणि, (अहवा संगामे पंच) तंजहा| वइसाह समपायं मंडलं आलीढं पच्चालीढं , एताणि पंच लोगप्पवाते सुयकरणे निबद्धाणि, तत्थाऽऽलीढं दाहिणं पायं अग्गतो ॥१०७॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy