________________
श्रीउत्तरा
करणाधिकारः
असंस्कृता.
॥१०७॥
तं तं। वण्णादि स्वकम्मादि वावि तदजीवकरणंति ॥१॥ दचकरणं गतं । इदाणि खेत्तकरण- 'ण विणा आगासेणं' गाथा (१९६-२०१) खेत्तं आगासं तस्स करणं णत्थि तहावि वंजणतो परियावणं, जम्हा ण विणा खत्तेण करण कीरति, अहवा खेत्तस्सेव करणं, वंजणपरियावणं नाम जं करणे] अभिलप्पति, अह जहा उच्छुकरणादीय, बहुधा, सालिकरणं तिलकरणं एवमादि, अथवा जम्मि खत्ते करणं कीरति वणिज्जति वा, खत्तं करणं आगासेवि, तस्स बंजणपरियावन्नं । इदाणि कालकरणं 'कालो | जो जावतिओ' गाथा ( १९७-२०२) कालकरणं जं जावतियकालेण कीरति, जमि वा कालंमि, एतं आहेण, अहवेह कालकरणं बवातिजोतिसियगाविससेणं घेत्तव्वं, तत्थ चरं सत्तविहं चउब्विहं थिरमवक्खायं, एवं गाथा ( १९८-२०३ ) 'सउण' गाथा (१९९-२०२) 'पक्वतिधयो दुगुणिता' गाथा । इदाणिं भावकरणं, भावस्स भावेण भावे वा करणंति, भावकरणं(च) दुविहं' गाथा (२०१-२०३) 'वण्णरसगंध' गाथा (२०२-२०४ ) अप्पप्पयोगजं जं अजीचरूवाति पज्जवावत्थं । तमजीवभावकरणं तप्पज्जायप्पणावेक्खं ॥१॥ को दव्ववीससाकरणातो विसेसो इमस्स ? णणु भणितं । इह पज्जयवेक्खाए दव्ववियणयमयं तं च ॥ २ ॥ 'जीवकरणं तु गाथा (२०३-२०४) जीवभावकरणं दुविधं-सुतकरणं असुतकरणं च, सुतकरणं दुविधं- लोइयं लोउत्तरियं च, एकेकं दुविहं-बद्धं अबद्धं च, बद्धं णाम जत्थ जत्थ सुओवणिबंधो अस्थि, जे एवं चेव पढिज्जति उवरियं ताणि अबद्धं, तत्थ बद्धसुतकरणं दुविधं-सद्दकरणं णिसीथकरणं च, 'उत्तीत्थ सद्दकरणं पगासपाढं च सरविसेसो वा। गूढत्तं तु निसीहं बंधस्स सुतत्थजं अधवा॥१॥ज लोईयं बत्तीस अड्डियाओ छत्तीस पच्चड़ियाओवासोलस करणाणि लोगप्पवातबद्धाणि, (अहवा संगामे पंच) तंजहा| वइसाह समपायं मंडलं आलीढं पच्चालीढं , एताणि पंच लोगप्पवाते सुयकरणे निबद्धाणि, तत्थाऽऽलीढं दाहिणं पायं अग्गतो
॥१०७॥