________________
श्री उत्तरा चूर्णौ
४
असंस्कृता.
॥१०८॥
हु काऊं वामपाद पच्छाहुतं ओसारेति, अंतरं दोहवि पादाणं पंच पदा, एयं चैव विवशेयं पच्चालीढं बसाहं पीउ अन्तराहुत्तीओ समसेढीए करेति अग्गिमतले बाहिराहुतो, मंडलं दोवि पादे समे दाहिणवामहुत्ता ओसारेत्ता उरुणोवि ( तहा ) आउंटाचेति जहा मंडलं भवति, अंतरं चत्तारि पादा, समपदं दोवि पादे समं निरंतरं ठवेति, आरुहतपवयणे पंच आदेससवाणि जाणि अबद्धाणि, तत्थेगा मरुदेवा, गवि अंगे जवि उगे पाढो अस्थि जहा | मरुदेवा अच्चतथावरा होऊण सिद्धत्ति, सयंभुरमणसमुद्दे मच्छाण पउमपत्ताण य सव्वसंठाणाणि अत्थि, णवरि चलयागारसं ठाणं | णत्थि, करडकुरुडाण य कुणालाए तेसिं णिद्धमालूणमूले वसही देवाणुकंपणं, रुट्ठेहिं पण्णरसदिवसेहिं वरिसणं, कुणालाणगरीचिणासे ततिए वरिसे सातेते नगरे दोन्हवि कालकरणं, अधे सत्तमपुढवीए कालणरगे गमणं, कुलाणाणगरीविणासणकालातो | तेरसमे वरिसे महावीरस्स केवलनाणुप्पत्ती, एवमादि अणिबद्धं, एतं सुतकरणं, णोसुतकरणं दुविधं--जुंजणाकरणं गुण करणं च, गुणकरणं दुविहं तब करणं सजम० च, दोवि विसेसितव्वा, जुंजणाकरणं तिविधं मणजुंजणाकरणं चउन्विहं मणोसच्चादि, एवं वयीवि, कायजोगो सत्तविधो ओरालियादीओ, एत्थ कतरेणाधिकारो १, उच्यते, दव्वकरणेण, तत्थवि मूलप्पयोगकरणेण, तत्थवि णोसन्नादव्यकरणेन, तत्थवि पयोगकरणेण, तत्थवि जीवपयोगकरणेण तत्थवि मूलप्पयोगकरणेण, तत्थवि आयुकरणेण, तत्थ गाथा 'कम्मगसरीरकरणेण' गाथा (२०५ - २०५) कंठठ्या, असंखतंति पदं गतं जीवितमिति जीवते जीवितवान् जीविष्यति वा, जीवः, आयुः कर्मजीवनाद्धि जीवितं भवति, तत्थेदमायुष्कं कर्म्म असंस्कृतं भवति, कोऽभिप्रायः १, नहि जीवितं तुटतं तुन्नीयते वा न शक्यते पुनः संस्कर्तु छिन्नवस्त्रवदित्युक्तं तम्हा चरितमि अप्पमादो कातन्त्रो, जीर्यते येनेति जरा, जरामुप
करणाधिकारः
॥१०८॥