SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १५ या, अनपवादी पूर्वोक्तगुणायलाहार आत्मवत् सर्वदर्शी, उप ॥ इत्यादि, न शिल्पेन श्रीउत्तरा० 'लोए' लोकप्रवादं श्रुत्वा 'सहिते' सहितो ज्ञानदर्शनचारित्रे खयाणुगतो-खेदेन अनुगतो, खेदो विनयवैयावृत्यस्वाध्यायादिषु, चूर्गों प्रज्ञश्च एतेष्वेव कोवियप्पा-कोविदात्मा ज्ञातव्येषु सर्वेषु, परिचेष्टित इत्यर्थः, प्राज्ञोऽभिभूय परीषहान्, आत्मवत् सर्वदशी, उप-५ शान्तो विहेडनं प्रपञ्चनं, वाचा कायेन च परापवाद इत्यर्थः, अनपवादी पूर्वोक्तगुणायुक्तश्च यः असौ भिक्षुर्भवति । 'असिप्पसभिक्षु जीवी ॥५०९-४२०॥ इत्यादि, न शिल्पेन जीवति, नास्य गृहं विद्यत इत्यगृहः, अभित्रः जितेन्द्रियः बाह्याभ्यन्तरसंगविप्रमुक्तः ॥२३८॥दा अणु-स्तोकं अल्पं, अल्पकषायी, लघूनि-निःसाराणि निष्पावादीनि तान्यपि अल्पानि भक्षते, शरीरगृहमपि त्यक्त्वा एके राग द्वेषरहिता, एभिःगुणैर्युक्तो यः स भिक्षुर्भवति । इदानी नयाः-णीज प्रापणे, नयन्तीति नयाः, नयंति गमयंति प्राप्नुवंति वस्तु Bाये ते नयाः, अथवा द्रव्यार्थिकपर्यायार्थिको, अथवा निश्चयव्यवहारौ, अथवा सप्त नया:, अथवा पंच नयाः, एकैक: शतभेदः, एवं सप्त पंच वा नयनशतानि भवन्ति, अथवा ज्ञाननयश्चरणनयश्च, एवमेते आत्मीयेनाभिप्रायेण वस्तुगमका अस्मिन्नध्ययने भवंतीति । अयं ज्ञाननयः 'णायंमि गिहियब्वे' ॥ गाहा, अयं पुनश्चरणनयः सव्वेसिपि नयाणं'। गाथा, इति परिसमाप्त उपप्रदर्शने, बेमि-प्रवीमि आचार्योपदेशात, न स्वमनीषिकया ॥ पञ्चदशमध्ययनं समाप्तम् ॥ उक्तं पञ्चदशमध्ययनं, इदाणिं षोडशम, तस्य कोऽमिसम्बन्धः ?, सम्बन्धो वक्तव्यः, स सम्बन्धस्त्रिविधः, तद्यथा-सूत्र-2॥२३॥ | प्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धी ऊरौ, अध्यायसम्बन्धः भिक्षुगुणाः पञ्चदशेभ्यो वर्णिताः, भिक्षुश्च ब्रह्मचर्यव्यवस्थितो भवति, इह च पोडशेऽध्ययने ब्रह्मचर्यगुप्तयो वक्ष्यन्ति, अनेन सम्बन्धेन आयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिप्फरणे निक्षेपे दबंभचेरसमाहिहाणमिति णाम, दशशब्दस्य ब्रह्मशब्दस्य चरणशब्दस्य समाधिशब्दस्य स्था -SERSSEXSANDARIES
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy