________________
१८
श्रीउत्तरा०प्रायसः प्रकटार्था एव, नियुक्तिकारः सूत्रोक्तमेवार्थ क्वचिदनुवर्तते, अतः परं गाथानुसारेण प्रवेश: आख्यातकप्रायं प्रायः भवि- संयता
धिकारः ध्यति, सो य संजओ राया कहिं आसी ?, कहिं वा तेण साहुत्तणं लद्धं , तं भण्णति--'कंपिल्लपुर० ॥३९४-४३८॥ इत्यादि, संयतीया.
कंपिल्लपुरं नयरं, तत्थ य संजतो नाम राया, सो कइया मिगवहाए णिग्गतो चउबिहेणं सेन्नेणं हयहिं गएहिं रहेहिं पुरिसेहि य,
तदेव चउविहं सेनं नासीरं भवइ, तस्स य कंपिल्लपुरवरस्स समीवे केसरं नाम उज्जाणं, घणघडियकडच्छायं, तेण राइणा ते मिगा ॥२४८॥
समंततो परुद्धा संता केसरुज्जाणं पविट्ठा,अप्फोयमंडवे गद्दभालीणाम अणगारो झाणं झियायमाणो चिकृति, अप्फोव०॥५५२-४३९॥ १ इति, किमुक्तं भवति?-आकर्णिा, वृक्षगच्छगुल्मलतासंछण्णे इत्यर्थः, सो य राया गच्छगते मिगे वधेति, तेसिं च मिगाणं कति मिगा। भीता तेसिं सरणमिव मग्गमाणा उपगता, तेण राइणो अच्छरीयमिति चिंता जाता-किं मण्णे इत्थ कोइ होज्जा, ततो राया। आसगतो ते मिगे हए अहए य पासति, तं च साधु ददृण संभंतो भीतो भणति-अहो मया मन्दपुण्णेणं मन्नेऽनगारो विधितोऽति-8 रसगिद्धेण 'घत्तुणा' घातणसीलेनेत्यर्थः, सो राया, आसं विसज्जइत्ताणं॥५५५-४४०॥ तं साहुं विणएणं बंदिऊण अवराह तं| तु खामेति राया, ण जाणिया तुम्भे तो सरो घत्तितो मया, 'अह मोणेण अह मोणमस्सितो सो अणगारोण वाहरति तस्स, तब्भयभीतो इणमत्थं सो उदाहरति--'कपिल्लपुराहिवई' ॥४००-४४० ॥ इत्यादि, सर्वा नियुक्तिगाथाः प्रकटार्थाः, सूत्रगाथा अपि प्रायसः प्रकटार्था एव, यद्वक्तव्यं तदुच्यते-ततो सो संजओ राया गद्दमालिस्स अंतिए चेच्चा रज्जपच्वइतो,ग्रामसमुदायो राष्ट्रमभिधीयते, तो तं पव्वइतं सोऊण तत्थ खत्तिओ देवलोयचुतो सारिसतो वीमसाए पुच्छति-जहा ते दिस्सती रूवं, पसन्नं ते जहा
॥२४८॥
335
CAKAC-AROCESCREEKRECIM
%
%
95%