________________
१८
देश:
श्रीउत्तरामणो ॥ किंनामे किंगोत्ते, कस्सहाए व माहणे । कहं पडियरसी बुद्धे, कहं विणीयत्ति वुच्चसि ॥५६८-४४३ ॥ उच्यते-संज-1 क्षत्रियाय
ओ नाम नामेणं, अहं (तहा) गोत्तण गोयमो । गद्दभाली ममायरिया, विज्जाचरणपारगा ॥ ५६९,४४३ ।। जम्हा सव्वे पाणिणोx INण हमि तम्हा माहणेत्ति बुच्चामि, तथा पुनरपि क्षत्रिय आह-क्रियावादिणं आसीतं शतं अक्रियावादिना चतुरशीतिः अज्ञानिकसयताया.| वादीनां सप्तषष्टि वैनयिकानां द्वात्रिंशत्, एभिश्चतुर्भिः स्थानः एकान्तवादिनः 'मितज्ञा' मितानिनः मितशीलमुपचारः, मितं ॥२४९॥
परिमितं स्तोकमित्यर्थः, ज्ञानिना, कथं एवमेते परमार्थ ज्ञास्यन्ते?, कथं वा परस्योपदेशं दास्यति?, अज्ञानाच्च पापं कुर्वन्ति, ततो | #पडंति णरए घोरे, पुनर्धर्ममाचरन्ति ते दिव्यां गतिं गच्छन्ति, सव्वे ते विदिता मज्झ इत्यादि गतार्था, पुनरपि क्षत्रिय आहला अहमासी ब्रह्मलोके कल्प महाप्राणे विमाणे द्युतिमा वरिससतोवमा, किमुक्तं भवति ?-पल्योपमसागरोपमैर्यत्रोपक्रमः क्रियते आयुए, |पाली मर्यादा, या पन्योपमैः स्थितिःसा ली, या पुनः सागरोपमैः स्थितिः सा महापाली, सोऽहं बहूनि सागरोपमानि ब्रह्मलोककल्पे भोगान् भुक्त्वा इदं मानुष्यकं भवमायातः, इहापि मम ज्ञानमस्ति येनात्मनः परेषां च आयुं जाणामि, तंजहा- स एव क्षत्रियः संजयस्योपदेशं ददाति, नानाप्रकारां रुचिं च छंदं च परिवर्त्य संजतो भवति जिनमते, एकग्गचित्तो भव इत्यर्थः, ये च5
अनास्तां सा ज्ञात्वा परिवर्जयेत, ये च साधिकरणप्रश्नाश्च तेषां प्रतिक्रमे, अहो विस्मये, अहो भवां संयमे उत्थितः, अहोरात्रं | * सर्वमित्यर्थः, एतज्ज्ञात्वा तपः कुरु, यच्च मां पृच्छसि तत् तं कथयामि, क्रिया अस्तित्वं तत्र रुचि कुरु, कथं ?, अस्ति माताऽ. |स्ति पिता अस्ति सुकृतदुष्कृतानां कर्मणां फलविपाक इति, नास्तित्वं च परिवर्य, सम्यग्दृष्टि त्वा धर्ममाचर, एतत्पुण्यपदं
॥२४९॥ श्रुत्वा कृत्वा च ये मोक्षं गता तानहं कीर्तियिष्यामि स्थिरीकरणार्थ, भरहोवि भरहवासं चेच्चा कामाणि पन्चइए इत्यादि, एव
ॐ