________________
मृगापुत्रनिक्षेपादि
चूणा
श्रीउत्तरा० मा
| मादाय धीरा धर्म कृत्वा मोक्षं गताः, ये पुनरहेतुभिर्वर्तन्ते उन्मत्तका इव विचरन्ति, एतत् शुभाशुभं विशेष गृहीत्वा ये धीरा
बुद्धिमंतो दृढपराक्रमाः ते शुभं प्रति प्रयतंते, ये पुनरन्ये ते विपरीतं कुर्वन्ति, एतज्ज्ञात्वा मया आणिदाणखमचि-अनिदाणमबमगीय न्धस्तत्क्षमा तत्समर्थास्तनिष्पादका, यद्वा अबन्धात्मिका सत्यभाषाभाषिता, एतत् कुर्वतः त्रिष्वपि कालेषु परमां गतिं गताः, ये
पुनरहेतुभिः वर्तन्ते ते कथं शुभां गतिं यास्यन्तीति,शेषं तदेव,नयाः पूर्ववत्॥संजइज्ज अष्टादशमध्ययनं परिसमाप्तमिति१८॥ ॥२५०॥
उक्तं अष्टादशम्,इदानीमेकोनविंशतितमम् ,अत्र सम्बन्धः,अष्टादशमे भोगऋद्धीपरित्यागात सुश्रमणो भवति, इहापि अप्रतिकमर्मशरीरत्वात् सुतरां श्रमणो भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावये नामनिष्पन्ने निक्षेपे मियापुत्तिज्जं, मृगशब्दः पुत्रशब्दश्च निक्षेप्तव्यः, 'णिक्खेवो अमिआए॥४०५-४५१। इत्यादि गाथात्रयं गतार्थ । इदानी नामनिरुक्ति प्रवीति-मिगदेवीपुत्ताओ०४०८-४५१॥इत्यादि, गतार्था, उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापक इति, अस्मात्तावद्वक्तव्यं यावत्सूत्रं निपतितं, सूत्रं चेदं-'मुग्गीवे णयरे० ॥६०१-४५२॥ इत्यादि, सूत्रोक्तमप्यर्थ नियुक्तिकारः पुनरपि ब्रवीति, किं १, द्विर्बद्धं शु(सुब)द्धं भवतीति, ''सुग्गीवे णगरे' इत्यादि आख्यानकगाथाः प्रायसः गतार्था, 'उण्णंदमाण' इति
नदि समदी' दयेन तष्टिबहमानो भोगसमृद्धः सा तुल्यो नान्य इति, दोगुंदक इति त्रायस्त्रिंशदेवा नित्यं भोगपरायणा ते दोगुंदगा इति भण्यन्ते, एवं सोऽवि नित्यं भोगपरायण इति दोगुंदगा, देहति-पश्यति, संनिणाणमिति संज्ञिनः ज्ञानं संज्ञिज्ञानं तत्समुत्पन्न, जातिस्मरणमित्यर्थः, तेन जाइस्मरणेन स्मरति यथा मया अन्यस्मिन् जन्मनि संयमः कृत इति, पच्छा पुरा व जहि
RANA
॥२५०॥