________________
36-139A%*
श्रीउत्तराना (स्थान)शब्दस्य पञ्चदशप्रकारो निक्षेप नाम ठवणा ॥३८५-४२२॥इत्यादि,नामस्थापना यो यस्य नाम्नः अ), योग्य इत्यर्थः, स्थानचूर्णी
स्थापनस्थापनं यो यस्य स्थापना), यथाऽऽचार्यगुणोपेत आचार्यः स्थाप्यते, द्रव्यस्थानं सर्वद्रव्याणां स्थानमाकाशः, क्षेत्रस्थानं निक्षेपः
क्षेत्रमुखमाकाशमुख्यं तस्य यच्चात्मस्थानं, 'अद्धा' इति कालस्याख्या तस्य स्थानं समयक्षेत्रं अर्द्धतृतीयद्वीपसमुद्ररूपं, ऊर्ध्वस्थानं ब्रह्मचयो०
साधोः कायोत्सर्गस्थानं, 'उपरतिस्थानं उपरमणमुपरतिः, प्राणातिपातादीनां विरतिरित्यर्थः, वसतिस्थानं साधोः स्थानं, स्त्री-18 ॥२४॥ ४ पशुपण्डकविवर्जिता वसतिः, संयमस्थानं संयमाध्यवसायविशेषाः, अग्रहस्थानं धनुषः खड्गस्य वा ग्रहणस्थानं, समपदं वैशाख
* मित्यादि, अचलस्थानं यस्मिन् स्थाने स्थितस्य चलनं न भवति, यथा सिद्धस्य, गणनास्थानं अक्ष एकादश शतं सहस्रमित्यादि, का संधनास्थानं अयं मूलेन सह संबध्यते वस्तुनि, न अग्रं, अग्रेण सह, मूलं वा मूलेन सह संबध्यते, भावस्थानं, सर्वेषां भावाना
मौदयिकादीनां जीवे स्थानं, आश्रय इत्यर्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापकस्य विषयः, स च अवसरप्राप्तो|ऽपि न निक्षिप्यते, कुतः १, सूत्राभावात्, असति च सूत्रे कस्य आलापकाः, सूत्रं च सूत्रानुगमे भविष्यति, सोऽनुगमो द्विविधःसूत्रानुगमो नियुक्त्यनुगमश्च, नियुक्त्यनुगमविविधः-निक्षेपनियुक्तिः उपोद्घातनियुक्तिः सूत्रस्पर्शिकनियुक्तिश्च, निक्षेपनियुक्तिः अनुगतैव, उपोद्घातनियुक्तिः इमाहिं दोहिं मूलदारगाहाहिं अणुगंतव्वा, तंजड़ा-"उद्देसे."||गाहा॥"किं कतिविहं." गाहा, एवं सूत्रानुगमो सूत्रालापकनिष्पन्नो निक्खयो सूत्रस्पर्शिकनियुक्तिर्नयाश्च युगपद्गच्छन्ति, तथा चोक्तं--'एत्थ य सुत्तायुगमो सुत्तालाव| यकयो य निक्खेवो । सुत्तप्फासियनिज्जुची नया य पतिसुत्तमायोज्जा ॥१॥ सूत्राणुगमे सूत्रमुच्चारणीयं, तच्चंद-- "सुअं मे आउसं तेण भगवया एवमक्खायं० (सूत्रं२-४४३) ॥ श्रुतं मया हे आयुष्मन् ! तेन भगवता एवमाख्यातं, हे आयुष्मन्!
॥२४॥
SARALACOCCC
%%A4-%ER