SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ काद्वारभेदार निरुक्तिश्च पूयादि श्रीउत्तरा०तिविहो, अनुगमो दुविहो, णयो सत्तविहो।इदाणि निरुत्ती, तत्र शास्त्रस्योपक्रमणमुपक्रमा उपक्रम्यतेऽनेनेति अस्मिश्चेति,उप सामीप्ये क्रम पादविक्षेपे, शास्त्रसमीपीकरणं शाखस्याभ्यासदेशानयनमित्यर्थः, तथा निक्षिप्यते अनेनेति अस्मिन् वेति निक्षेपर्ण वा निक्षेपा, १विनया 'क्षिप प्रेरण' इति नियतो निश्चितो वा क्षेपः निक्षेपः न्यासः स्थापनेतियावत , अनुगम्यतेऽनेनास्मिश्चेति अनुगमनं अनुगमः,अणुनो ध्ययने वा स्त्रस्य गमोऽनुगमः, सूत्रानुसरणमित्यर्थः, णी प्रापणे, तस्य नय इति रूप, वक्तव सूत्रार्थप्रापणे गम्ये परोपयोगानयति नयः, नीयते चानेन अस्मिन्वेति नयनं वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगमनमित्यर्थः, एषां चोपक्रमादिद्वाराणामयमेव तक्रमः, यतो नानुपक्रान्तं असमीपीभूतं सनिक्षिप्यते, न च नामादिभिरानिक्षिप्तमर्थतोऽनुगम्यते, न च नयमतविकलोऽनुगम इति, यतस्तु शास्त्रं संबन्धात्मकेन उपक्रमेण स्थापनासमीपमानीय नामादिन्यस्तनिक्षेपमर्थतोऽनुगम्यतेऽनुगम्यते नाम नयः, अतोऽयमेवानुयोगद्वारकम इति । तत्थोवक्कमो छविहो, तं०-णामोव० ठवणोव० दव्वोच० खेत्तोब. कालोव० भावोव० जहावस्सए जाच अहवा भावविक्कमो छविधो, तंजहा-आणुपुच्ची नाम पमाणं वतव्वया अत्थाहिगारो समोयारो, सव्वं एयं अणुओगदा राणुकमेण परूवेऊण इमं विणयसुतज्झयणं जत्थ जत्थ समोयरति तत्थ तत्थ समोयारेतव्वं,तत्थाणुपुब्बी दसविहा,तं -प्रामाणुपुब्बी लाठवणाणुपुन्वी दवाणु खेत्ताणु कालाणु०५ उकित्तणाणु० गणणाणु०संठाणाणु० सामायारीआणुपुब्धी भावाणु०१०, एत्थ उक्कि त्तणगणणाणुपुव्वीसु समोयरइ, उत्कीर्तनं-संशब्दनं, तं०-विनयसुतं परीसहा इत्यादि, गणणं परिसंखाणं एकं दो तिन्नि इत्यादि, तत्र विणयसुर्य पुव्वाणुपुच्चीए पढम, पच्छाणुपु ए छत्तीसइमं, अणाणुपुवीए अणिययं, कयाइ पढमं कयाई वितिय इत्यादि, अणायुपुब्वीइ इमं करणं-एगादियाए एगुत्तरीए छत्तीसगच्छगयाए सेढीए अण्णमण्णम्भासो दुरुपूणोत्ति, पुव्वाणुपुव्वी पच्छाणुपुब्बी
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy