________________
श्रीउत्तरा० चूण १ विनया
ध्ययने
॥ ८ ॥
पसत्यभावज्झवर्ण अप्पसत्थभावज्झवणं च, अप्पसत्यभावज्झवणा इमा गाहा 'अट्ठविहं' गाहा ( ११-८) पसत्थभाव झव - णा णाणादीणि, अज्झयणत्ति गतं । इदाणिं सुत्तं, तंपि णामादिचउध्विदं जहा अणुयोगद्दारे, भावसुतं तं दुविहं-आगमओ गोआगमतो य, आगमतो जाणए उपउत्ते, गोआगमतो एयाणि चैव उत्तरज्झयणाणि सामित्तासंबद्धाणि । खंधोऽवि जहा अणुयोगद्वारे, भावखंधो एतेसिं चैव छत्तीसाए उत्तरज्झयणाणं समुदयसमितिसमागमेणं उत्तरज्झयणभावसुतक्खधेति लब्भइ, ताणि पुण छत्तीसं उत्तरज्झयणाणि इमेहिं नामेहिं अणुगंतव्वाणि 'विजयसूयं च परीसह' गाहाओ जाव 'जीवजीवाभिगमो 'त्ति (१३-१७१९) एतेसिं इमे अत्याहिगारा भवंति, तंजहा-'पढमे विणओ' गाहा, एवं अत्थादिगारगाहा भाणियन्त्राओ (१८-२६।१०) एवमुत्तरज्झायाण पिंडत्थे वण्णितो समासेणं । एत्तो एक्केकं पुण अज्झयणं कित्तइस्सामि ॥ १ ॥ (२७-१०) समुदायत्थो गतो,
sarfi दाराणि तत्र प्रथममध्ययनं विनयसुतामिति, विनयो यस्मिन् सूत्रे वर्ण्यते तदिदं विनयसूत्रं विनयमूलत्वाच्च धर्मस्य सर्वगुणाधारभूतं यतो न विनयशून्ये गुणावस्थानमिति, तस्य महापुरस्येव द्वाराण्यनुयोगद्वाराणि चत्वारि, अनुयोग इत्यध्ययनार्थः, द्वाराणि तत्प्रवेश मुखानि यथेह पुरमद्वारमधिगन्तुमशक्यं, एकद्वारमपि च कृच्छ्रेणाधिगम्यते कार्यात्तिपत्तये च भवति, चतुर्भिः पुनर्मूलद्वारैश्च सुखेनाधिगम्यते न च कार्यातिपत्तये भवति, तद्वद्विनयसूत्र महापुरमपि अर्थाधिगमोपायद्वारशून्यमशक्यमधिगन्तुम्, अनुगमैकद्वारमपि तत्कृच्छ्रेण द्राघीयसा च कालेनाधिगम्यते, विहितसप्रभेदोपक्रमद्वारचतुष्टयं पुनरयत्नेनाल्पीयसा च कालेनाधिगम्यते इति द्वारोपन्यासः । तानि चानुयोगद्वाराणीमानि तं०-उवकमो निक्खेवो अणुगमो नया इति । इयाणि तद्भेदो, उवकमो छव्विहो, णिक्खेवो २ उत्तरायणास वृत्ती.
श्रुतस्कन्धौ अनुयोगद्वाराणि
|| 6 ||