SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ चूर्णी M 15 श्रीउत्तरा | कालविनयबहुमानादीनि न सम्यक्करोति, तथा ज्ञानस्य ज्ञानिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं ज्ञानं पुलाकीकरोति, | पुलाकानिस्सारीकरोतीत्यर्थः, एवं सर्वत्र, दर्शनपुलाए शंकादिदोषसहितं दर्शनं धारयति, गुणाश्चोपबृंहणादया, नात्र सम्यक्करोति, तथा 4 दीनां प्ररू२० दर्शनिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं दर्शन पुलाकीकरोति, चरितपुलाओ चारित्रस्य देहे देशस्य खण्डनं सर्वखंडणं | पणादीनि. महानियंठिज्ज वा करोति, तथा चारित्रस्य चारित्राणां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं चारित्रं पुलाकीकरोति, लिंगपुलाओ लिंग-रजो हरणमुखवस्त्रिकाणि तं अविधीए अणादरेण वा धारयंति, निन्दाप्रद्वेषमत्सरादीनि(वा)करोति, एवं दर्शनं पुलाकीकरोति-निस्सारी॥२५२॥ करोति, अहासुहुमताए एषां चतुर्णामपि सूक्ष्मान् अतिचारान् करोति, एवं पुलाकी व्याख्यातः । बउसे पंचविहे पण्णते, तंजहा-- आभोगबउसे अणाभोगवउसे संवुडबउसे असंवुडबउसे अहासुहुमबउसे णाम पंचमे, बकुस इति किमुक्तं भवति ?-रागेण सरीरोपकरणादिषु विभूषां करोति, शरीरे देशस्नानं सर्वस्नान वा करोति, केशादिषु संयमनं वा करोति, शरीरस्य वर्णरूपगन्धादि वा करोति, तथा आभोगेन जानं करोति आभोगबकुशः, अनाभोगेन अजानन्-अज्ञानीभूत्वा करोति अनाभोगबकुशः, संवृत्तः सन् करोति, चारित्रावरणीयकर्मोदयात्, असंवृतबकुशः, असंवृतो वा करोति असावसंवृतबकुशः, अथाप्य (यथा)मुहुमं वा यत्किचित्ताल वन्मात्रंकरोति, एवं उपकरणवसत्यादिषु करोति । कुसीले दुविहे पण्णत्ते, तंजहा-पडिसेवणकुसीले कसायकुसीले य, पडिसेवणकुसीले | जहा पुलाए, नवरं कुशीलशब्दोच्चारणं कर्त्तव्यं, कुत्सितं शीलं कुशीलं मूलोत्तरगुणेषु, कषायकुशीले पंचविधे चेव जहा पुलाए, नवरं कषायशन्दोच्चारण कर्त्तव्यं, कषायानुगतं शीलं । नियंठे पंचविहे पण्णत्ते, तंजहा-पढमसमयनियंठे अपढमसमयनियंठे चरमसमयनियंठे अचरमसमयनियंठे आहासुहुमणियंठे णाम पंचम, निर्गतग्रन्थो निग्रन्थः, काष्टविध मिथ्यात्वाविरति दुष्टयोगाश्च, 4%A9-% % -%-55CA%A5
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy