________________
चूर्णी
बीउत्तरारूपस्पर्शरसगन्धा: शुभा अशुभाश्च । 'निक्वेवो विभत्ती' इत्यादि गाथा सप्त(५५६-६२२६७१) विभजनं विभक्तिः, जीवानाम- अधिकारी
जीवानां च भेदप्रत्याख्यापनं, जीवानां सिद्धानां असिद्धानां च, अजीवानां रूपीणामरूपीणां च, भावे भावाना विभक्तिः भाववि
भक्तिः, भावानां भेदप्रत्याख्यापन, अत्राधिकारः जीवद्रव्यविभक्त्या अजीवद्रव्यविभक्त्या च, जे इति निर्देश, किलशब्दः परोजीवजाबाक्षवाची, एवं किल आचार्याः कथयन्ति-ये भव्यास्तेषामपि ये परीतसंसारिणो-भवाष्टाभ्यन्तरे सेत्स्यन्तो, पुनरपि भव्यग्रहणं येषां ॥२८॥
तदावरणीयकर्मणां क्षयोपशमो विद्यते किल पठन्ति धीरा छत्तीसं उतरज्झाए,तम्हा जिणपण्णत्ते अणंतगमपज्जवहिं संजुत्ते । अज्झाये। *जहजोग्गं गुरुप्पसाया अहिजंति॥१॥येषां सिद्धिर्भविष्यति, ये च गठियसत्वा रागद्वेषबहुला ये च अणंतसंसारिणते संकिलिलुकम्मा कर्ममाभिः ओतप्रोताःते अयोग्या उत्तराध्ययनानां,तस्माज्जिनप्रज्ञप्तं अनन्तगमपर्यायैः संयुक्तं तं स्वाध्याययोगेन यथायोग यथाविधि युञ्जीत,
यो यस्याध्ययनस्य योगः तेन गुरुप्रसादादधीते,उक्तो नामनिष्पन्नो निक्षेपः । इदानी सूत्रालापकस्यावसरः,अस्माद्यावत्सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं-'जीवाजीवविभत्ती० ॥१३७४ ६७२॥ इत्यादि,सर्व, विभजनं विभक्तिः,भेदप्रत्याख्यापनमित्यर्थः, शृणुत व मम, क एवमाह-सुधर्मस्वामी जम्बूनामं ब्रवीति, त-जीवाजीवात्मको लोकः, सच क्षेत्रकालभावादिभिरनुगन्तव्यः, अजीवाड-31 रूविणो दशविधा, धम्मस्थिकायाधर्मास्तिकायः सम्पूर्णः परिगृह्यते, देशः त्रिभागचतुर्भागादि, प्रदेशो निरंशः एव धर्मास्तिकाय:, आकाशं च, कालो, दशधा, धौधौं लोकालोकप्रमाणं, समयक्षेत्रे कालः द्रव्यार्थिकनयाभिप्रायात्सर्व अनाद्यपर्यवसितं, पर्यायार्थिकस्य सादिपर्यवसितं, रूपिणश्चतुर्विधा, स्कन्धो अचित्तमहास्कन्धादि सम्पूर्णः परिगृह्यते, देशस्विभागचभतुभीगादि, प्रदेशो
२८१॥ | संख्येयतमोऽनन्ततमो वा प्रदेशः, परमश्वासावणुश्च परमाणु, निरंशः, क्षेत्रतः स्कन्धा, परमाणः, लोकालोको भजनीयौ, कालतः।
min
167044-04-04