________________
-585
श्रीउत्तरा
भिक्षुलक्षण
समिक्षु
| रागद्वेषात्मकं यः सहते क्षमते स भिक्षुर्भवति । 'पंतं सयणासणं०॥४९७-४२०॥इत्यादि, एषु च कारणेषु अरक्तद्विष्टेन भवितव्यं, पंत-निकृष्टं अशोभनं शयनासनानि भजित्वा-सेवित्वा 'भज् सेवायो' शीतोष्णं च सेवित्वा, नानाप्रकारं च दंसमसकादिद प्राप्य, नानाप्रकारं मत्कुणापिशुकषट्पदादि, अव्यग्रमनसा असंग्रहृष्टेन भवितव्यं, रागद्वेषविप्रमुक्तेनेत्यर्थः, य एतत् कृत्स्नं परीसहजातं सहते स भिक्षुर्भवति॥'नो सक्कियमिच्छह०॥४९८-४२०॥ इत्यादि, एषु च सत्कृतादिषु रागो न करणीयः, यदि कश्चित्सत्कारं करोति, अभ्युत्थानादिकं, न तदिच्छेत्-न प्रार्थयेत्, शोभनो कारः सत्कारः, स च न पूजामिच्छति, वस्त्रादिकं, न वन्दनकमिच्छति, किमुक्तं भवति ?-एषु क्रियमाणेष्वपि रागं न गच्छत्तीत्यर्थः, सः संयतः सुव्रतस्तपस्वी च भवति, यश्च ज्ञानादिसहितः चारित्रात्मगवेषी च स भिक्षुर्भवति।जेण पुणो जहाइ जीवियं०॥४९९.४२०॥ इत्यादि, 'ओहान त्यागे' येन प्रकारेण संयमजीवितं परित्यजति तन करोति, येन मोहनीयः कर्म बध्नाति तच्च न करोति, कृत्स्नं-सम्पूर्ण, कृष्णं च अशुभमित्यर्थः,
'नियच्छति' प्राप्नोति बध्नातीत्यर्थः, तच्च न, जहाति, नरनारीप्रहाणार्थ परित्यागः, यच्च कौतुकं न गच्छति स भिक्षुर्भकावति । 'छिन्नं सरं भोमं ॥५००-४२०॥ इत्यादि, एतानि च जानमपि न प्रकाशयेत्, छिन्नमिति वस्त्रच्छेदः काष्ठादीनां वा छे
दान्, शुभाशुभं न प्रकाशयेत्, अधिकरणमिविकृत्वा, एवं सर्वत्र अप्रकाशतां, पुरुषः दुंदुभिस्वरो काकस्वरो वा एवमादिस्वरव्याकरणं, भौमादित्वात् भौमः, अकाले जं पुप्फफलं, स्थिराणां चलनं, प्रतिमानां जल्पनादि, अन्तरिक्षादिग्दाहपांशुवृष्टयादयः, दिव्या ग्रहयुद्धादि, 'सुविणं' स्वप्नलक्षणं, तथा पुरुषस्वीहस्त्यश्वादिलक्षणं, दण्डो यो यस्मिन् अपराधे भवति, 'वत्थुविज्जा' वास्तुलक्षणं, पुरुषादीनां अंगविकारः, कस्य कीदृशं अंगं शोभनं भवति, बहु ऋषगन्धारादीनां स्वराणां विजया अभ्यास
RECACAA-%
॥२३६॥
जेणारागा शोभनो।
॥२३६॥
ARA