SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा चूर्णौ २० महा नियंठिज्ज ॥२६१॥ 6 न तत्पुनरुक्तं यत्संयमपुष्टिकारमेव भवति तथा च आह- 'सज्झायज्झाणतव ० गाथा || इदानीमाख्यानकप्रबंधन तस्योत्पत्तिसंबंधि कारणं चाभिधीयते -चंपा णाम णगरी, तत्थ पालित्तो णाम सत्थवाहो, अहिगतो जीवार्थे (दि) षु पदार्थेषु, अरहंतसासणरतो, सो अन्नया कयाई पोषणं पत्थितो, गणिमधरिमभरिएणं, गणिमं पूगफलज्जातिफलक+कोलादि, समुद्दतीरे पिहुंडं नाम नगरं संपतो, तत्थ य वाणियएणं दारिया दिन्ना, विवाहिता य, अनया कयाइ तं पतिं वण्णसत्तं घेत्तूण पत्थितो ससस्स, सा समुद्दमज्झमि पसवती पुत्तं पियदंसणं लक्खणजुत्तं, तस्स समुद्दपालेति नामं कयं, पंचधाईहि परिक्खितो परिववड्ढति, बावचरिकलापंडितो जातो, ततो जुब्बणपत्तस्स कुलरूवाणुसरिसं चउसट्टिगुणोपेतं रूविणीनामभारियं आणावेति, सो रूविणीए सहितो दोगुंदओ व देवो भुंजति भोए निरुच्विग्गो । अह अन्नया कयाई सो ओलोयणचिट्ठिते पासत्ति (नगरं), वज्झ णीणि जंतं पासेति तं दद्दणं सन्नी विवेगी णाणी सुकियदुक्कियाणं कम्माणं जाणती फलविवागं, चरित्तावरणीयकम्माणं खओवसमेणं च संबुद्धो संवेगमणुत्तरं च संपतो आपुच्छिऊण जणणिं णिक्खतो, खायकित्तीओ, काऊण तवच्चरणं बहूणि वासाणि सोयकिलेसो तं ठाणं संपतो जं संपत्ता ण सोयंति, एपोऽर्थः सूत्रेऽभिहित एव, तथापि नियुक्तिकारेणाभिहितः, द्विर्बद्धं सुबद्धं भवतीति । इदानीं सूत्रे यत्किंचिद्वक्तव्यं तद् ब्रवीमि 'जहितऽसग्गंथ ।। ( ७५९-६८६)। इत्यादि, 'ओहाकूत्यागे' त्यक्त्वा असद्ग्रन्थंकर्म्म अशोभनं कर्म अशुभकर्म्मगतिबन्धात्मकं, नरकतिर्यग्योनिप्रायोग्यमित्यर्थः, तं महान् क्लेशो यस्मिन् तं महाक्लेश, महान्मोहो यस्मिंस्तन्महामोहं कृष्णं कृष्णलेश्यापरिणामि, भयानकं, असद्ग्रन्थं त्यक्त्वा संयमपर्याये स्थित्वा श्रुतधर्मे अभिरुचि करोति, व्रतानि - महात्रतानि, शीलानि च उत्तरगुणानि तानि च अभिरोचयति, तथा परीषहा सहति अहिंसयन्नित्यादि, सच्चे हिं समुद्रपाल - वृत्तं ॥२६१
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy