SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ अध्यापक कृता प्रसचिः श्रीउत्तरा०पराक्रमो यस्य स भवति घोरपराक्रमः, अनन्यसदृश इत्यर्थः, तं एवंगुणसंपन्नं तुन्भे 'अगणी व पक्खंद पयंगसेणा' चूणौँ । अग्गणं अग्गी, भिसं आदितो वा खंदे पक्खंदे, पंतं पतंतीति पतंगा, सिनोति सीयते वाऽसिना वाऽसौ दानमानसक्कारादिभिः|४ सेना, यथा तस्याः पतङ्गसेनायाः अग्नि प्रस्कन्दत्या विनाशो भवति एवं भवतामपि 'जे भिक्खुं भत्तकाले वहेह' । ततस्ते तयाहरिकेशीये ऽनुशास्ताः किं कुर्म इदानीं ?, सा चेव तानुवाच-सीसेण एयं॥३८६-३६८॥ वृत्तं, श्रिता तस्मिन् प्राणा इति शिरः, अतो तेण ॥२०॥ सीसेण, एतदिति एतं साधु, सरणं उबेह-उवागच्छह, सम्यगागता समागताः, सव्वजणेण तुम्मे जइ इच्छह जीवियं वा धणं वा, एसो हु कुविओ वसुहं डहिज्जा, उक्तं च-"न तदरं यदस्वेपु, यच्चाग्नौ यच्च मारुते । विषे च रुधिरप्राप्ते, साधौ च कृतनिश्चये ॥१॥” वसूनि निधत्ते इति वसुधा । ततस्ते-'अवहेडिय० ॥३८७-३६८॥ वृत्तं, स्पृशंति तां स्पृश्यते वाऽसाविति पृष्ठिः, उत्तम अंग उत्तमंग, अवतोडितानि पृष्ठिं प्रति उत्तमंगानि येषां ते एते 'अवहेडियपिटिसउत्तमंगा', पसारिया बाहु निकम्मचिट्टे, णिन्भेरियच्छे, णिन्भरित-निर्गतमित्यर्थः, अश्नोतीत्यक्षिरुच्यते, वर्मते रुधिरं, उ{महे निग्गतजीहणित्ते, खन्यते तत् खनंति वा तत् मुखं, जायते जयति जिनति वा जिह्वा, नयतीति नेत्रं, 'ते पासिया ॥३८८-३६८॥ वृत्तं, खंडयन्तीति खण्डिका, कश्यतीति काष्ठं, विमणो विसन्नो अह माहणो सो, इप्तिं पसादेति सभारियाओं' भरणी भार्या, (या) 'हीलं च निन्दं च खमाह भंते। बालेहिं मृढेहिं ॥३८९-३६८॥ वृत्तं, अव्यक्तवयसो बाला वेदश्रुतिविमूढधीः, अत एव अजाणगा,'ज हीलिया तस्स माखमाह भंते' भयस्य भवस्य वा अन्तं गतः भवंतः 'महप्पसादा इसिणो भवंति' महप्पसादो जेसिं ते महप्पसादा २ नाम समाहिमि(प)त्ता, 'ण हु मुणी कोवपरा' मन्यते मनुते वा मुनिः, ततः स भगवान् तदातृशंकया मुनिराह-'पुदि च पच्छा व TEENSNA ॥२०९॥ -%1- 4-%
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy