SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णों १३ चित्रसंभूतीयं ॥२१६॥ नैति शान्ति तां गीयते वाऽसौ गाथा, अनु पश्चाद्भावे स्तोके वा, पूर्वजिनैस्तच्छिष्यैव गीतान्यनुगायति गाहाणुगीता, नृत्यत इति. नरः समूहः संघातः, समूहग्रहणं न एकशः कथयति विगृह्य, नरसंघ मज्झत्था स्वगुणवाचा अवदातवाचं कथयति, यतश्च यथैव कथयन्ति तथैव चरन्तीत्यतः 'जं भिक्खुणो सीलगुणोववेया' यस्माच्छीलमेव गुणः 'इहे 'ति इह प्रवचने, इह आर्यव वे, तेन तत्सकाशे श्रमणोऽहं जातः, क्वचित्तु पठन्ति 'हहऽज्जवं ते समणोऽम्हि जाओ' यस्माद्भिक्षवः शीलगुणोववेया आर्यत्वावस्थिता इत्यतोऽहं तान् दृष्ट्वा पृष्ट्वा च तत्सकाशाद्धर्मं श्रुत्वा सुमनो जातः, प्रसन्नमना इत्यर्थः, राजोवाच- साधु भगवन् ! यत् प्रव्रजितः, किन्तु मया दीयमानान् भोगान् भुङ्क्ष्व इमेसु पंचसु पासादयसु लल तावत् ॥ तंजहा- 'उच्चोद९० ।।४१८३८६ ॥ वृत्तं, अथवा ममैते पंच प्रासादा तेषु तावद्विद्यन्ते, तंजहा-उच्चोदए महू कक्के मध्ये ब्रह्मा 'प्रवेदिता आवसधा य रम्मा' देवैवैर्द्धकिपुरःसरैः प्रवेदिता इत्यर्थः, आवसंति तेष्वित्यावसहा ते च नान्यभवनप्रकाराः सव्वे ते, कामकमा नाम यत्र मम रोचते तत्र भवन्ति, अथ स्थितं तु 'इमं गिहं चित्त गिहोववेदं' इममिति यन्नगरस्य मध्ये, गृह्णातीति गृहं धनं-- हिरण्यादि वित्तं तदेव सर्वलोकोपभोज्यं नवभ्यो महानिधिम्यो आनीतं, पंचालानाम जनपदः तद्गुणान् विषयान् पञ्चलक्षणान् तैरुपपेतं तस्मिन् गृहे, बत्तीसतिबद्धेहिं नाडगसहस्सेहिं 'णट्टेहि गीतेहि य० ॥ ४१९ - ३८६ ॥ वृत्तं, णारीहि य आभरणविभूसियाहिं परिवारयंतो, सेस कण्ठ्यं, 'तं पुत्रवनेहेण कयाणुरागं० ॥ ४२० ३८७॥ वृत्तं कण्ठयं चित्र उवाच - 'सव्वं विलवितं गीतं ० ॥४२१- ३८७ ॥ वृत्तं गीयं रुष्णजा [णि ]तियं विलापपायमितिकृत्वा सन्धं विलवितं गीतं, अथवा तथा कायि इत्थिया पवसितपतिया पत्तिणो (गुणे ) सुमरमाणी तस्स समागमकखिया समरंती य भत्तुणो गुणे वित्थरओ पदोसपच्चुसेसु दुहिया बिलवति, भिच्चे वा पशुस्स कुवियस्स पसाद 64% %% भोग प्रार्थना ॥२१६॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy