Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
Catalog link: https://jainqq.org/explore/032333/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपः केशवस्वामिप्रणीतः संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण त. गणपतिशास्त्रिणा अमर पब्लिकेशन्स Page #2 -------------------------------------------------------------------------- ________________ अमर पब्लिकेशन्स् सत्ती चौत्तरा वाराणसी मूल्य 200.00 Page #3 -------------------------------------------------------------------------- ________________ PREFACE This edition of Nanarthamavasamkshepa, a lexicon is based on the following six palm leaf manuscripts, in Malayalam character. (16) Belonging to Govinda Pisharodi, Kailasapuram. (U) Running up to the word ooittant, from the Palace Library. (TT) Belonging to the Palace Library. (a) Running up to the word ynn, belonging to Nilakanthan Nam buri, Vaikam. (5) From Mr. Rajarajavarma Raja, Ennakkatu. (a) Beginning from the word quhe belonging to Nilakanthan Nam buri, Vaikam. The Nanartha words or homonyms with their different lingas are arranged in this work, in șix Kandas. The first Kanda contains words of one syllable and the second Kanda, those of two syllables and so on. Each Kanda is again sub-divided into five Adhyaya's, namely, Fifatg78414, frastery, FC Honfot steary, araftstemty and raft67824. For facility of reference, the words are arranged in each Adhyaya, in alphabetical order. The work treats of several words and meaning not found in Amarakosa and other common lexicons. The work was, as is evident from the prefatory verses written at the instance of a Chola King, Sri Rajaraja, son of Sri Kulottunga Chola by Kesavaswamin, a Chhandoga Brahnin living in the village of Rajendra Chola. The work is accordingly styled with another significant title *Rajarajiya'. In the work,* 'a short history of Chola Kings,' a Kulottunga is said to have lived in 12th Centruy A.D., and his son was Rajaraja. Another Kulottunga is also mentioned as having lived in the first half of the 13th Century A.D., and his son was also called Rajaraja. Either of these two Rajarajas may be the patron of the author. *Written, in Tamil, by Mr.T.A. Gopinatha Rao. M.A., Superintendent of Archaeology, Travancore. Page #4 -------------------------------------------------------------------------- ________________ The author is quoted by Mallinatha and also by Arunachalana tha who lived before Mallinatha, in their commentaries on Mahakavyas. .. The present volume which contains the first two Kandas forms the first part of the Nanartharnavasamkshepa. The second part with Tryaksharakanda, and the third, with the remaining three Kandas will be published in due course. 2 T. GANAPATI SASTRI. Trivandrum 1 "वज्रं त्वस्त्री कुलिशशस्त्रयोः। मणिवेधे रत्नभेदे इति केशवः", vide his commentary on Raghuvamsa Sarga I. Sloka 4. *त्रिष्वन्यत्रोपयुक्ततः इति केशवस्वामिवचनादुपयुक्तादन्यदभिदधानस्य शेषशब्दस्य विशेष्यलिङ्ग.त्वमवसेयम्'. VidehiscommentaryonKumarasambhava, called Prakasika, Sarga I. Sloka 16. 2 The three parts containing all 6 Kandas have been included in the present volume (Publisher) Page #5 -------------------------------------------------------------------------- ________________ निवेदना। नानार्थार्णवसंक्षेपो नामायं कश्चिन्निघण्टुग्रन्थः । अस्य संशोधनाधारनया षड् आदर्शाः कैरलीलिपयस्तालपत्रात्मका आसादिताः । यथा (क) कैलासपुरगोविन्दपिधारोटिसकाशादधिगतः । (ख) राजकीयग्रन्थशालास्थः कार्तिकीशब्दान्तः । (ग) राजकीयग्रन्यशालास्थः । (घ) कण्णिकुळं नीलकण्ठनम्पूरिसंबन्धी यामशब्दान्तः । (ड) एण्णकाटुराजराजवर्मराजसकाशादधिगतः । (च) कण्णिकुळं नीलकण्ठनम्पूरिसम्बन्धी भूजम्बूशब्दमारभ्य । अत्र नानार्थानि सलिङ्गानि नामानि एकस्वरादीनि षट्स्वरपर्यन्तानि षड्भिः काण्डैः संगृहीतानि । प्रतिकाण्डं च स्त्रीलिङ्ग - पुल्लिङ्ग - नपुंसकलिङ्ग - वाच्यलिङ्ग - नानालिङ्गभेदेन पञ्चाध्यायाः । अत्र जिज्ञासितम्य शब्दम्य सुखदर्शनार्थमकारादिक्रम आदिवर्णप्वादृतः । अमरकोशादिम्वनुपलव्धाः शब्दा अर्थाश्च बहुलमितोऽध्येतुं शक्याः । राजेन्द्रचोळसंज्ञाग्रहारवास्तव्यश्छन्दोगः केशवस्वामी चोळाधिपतेः श्रीकुलोत्तुङ्गचाळसूनोः श्रीराजराजदेवस्य चोदनया ग्रन्थमेनं प्रणिनायत्येतत्पूर्वपीठिकातोऽवगम्यते । अत एव राजराजसंवन्धाद 'राजगजीयम्' इत्यप्यस्य ग्रन्थस्य संज्ञान्तरम् । चोळवंशचरितसंग्रह क्रस्ताब्दस्य द्वादशशतके स्थित एकः कुलोत्तुङ्गचाळः कथितः, तत्पुत्र एको गजराजश्च । त्रयोदशशतकपूर्वाधे स्थितोऽपरः कुलोत्तुङ्गो वर्णितः, तत्सूनुरपरश्च राजराजः । राजराजयोरेनयोरन्यतरः केशवस्वामिन आश्रयः कामं सम्भाव्यते । * अयं द्रमिलभाषाग्रन्थः टि. ए. गोपीनाथराय ( एम.ए.) महाशयन अनन्तशयनराजकीयपुरातनवस्तुविचार कार्यालया यक्षेण प्रणाय प्रकाशितः Page #6 -------------------------------------------------------------------------- ________________ इमं केशवस्वामिनं मल्लिनाथः स्वीयासु महाकाव्यव्याख्यासु प्रमाणयति, तथा मल्लिनाथप्राचीनोऽरुणाचलनायः । एष नानार्णवस्य प्रथमः सम्पुटः प्रथमकाण्डद्वयात्मक इदानीं प्रकाश्यते । द्वितीयम्त्यक्षरकाण्डात्मा तृतीयश्चावशिष्टकाण्डत्रयात्मा क्रमशः प्रकाशमेप्यतः । अनन्तशयनम्. त. गणपतिशास्त्री. + "वज्र त्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदे इति केशवः" इति रघुवंशप्रथमसर्गचतुर्थश्लोकन्याख्यायाम्। S"त्रिष्वन्यत्रोपयुक्ततः इति केशवस्वामिवचनादुपयुक्तादन्यदभिदधानस्य शेषशन्दस्य वैशेष्यालगत्वमवसयम्" इति कुमारसम्भवप्रथमसर्गषोडशश्लोकव्याख्यायाम । Page #7 -------------------------------------------------------------------------- ________________ ॥ श्रीः॥ राजराजीयापरनामा नानार्थार्णवसंक्षेपः केशवस्वामिप्रणीतः। एकाक्षरकाण्डः। स्त्रीलिङ्गाध्यायः। श्रीकुलोत्तुनचोलाख्यश्चोलेष्वासीन्महीपतिः । यः कलिं भारताद् वर्षाद् बहिश्चक्रेऽतिदूरतः ॥१॥ येन सर्वाणि वित्तानि सकलापि वसुन्धरा । कार्याण्यन्यान्यनादृत्य देवब्राह्मणसात्कृता ॥ २ ॥ तस्य सूनुरभूद् देवो रांजराजो महीपतिः । अभूतपूर्वमहिमा सन्त्यक्तो राजचापलैः ॥ ३ ॥ यौवने वर्तमानोऽपि सूर्यवंशसमुद्भवान् । अत्यशेत स राजेन्द्रान् परिपक्कतया भृशम् ॥ ४ ॥ कर्णोऽसौ दानशौण्डानामग्रणीरिति विश्रुतः । स प्राह एव विश्राण्य स्वापतेयमशेषतः ॥५॥ अहश्शेषं च रात्रिं च देयाभावादनिर्वृतः । तस्य तु श्रीनिवासस्य रात्रिन्दिवमविश्रमम् ॥ ६ ॥ १. 'तिः' ख. पाठ Page #8 -------------------------------------------------------------------------- ________________ मानार्थार्णवसोपे पर्जन्यस्येव वर्षासु वस्तूनि बहु वर्षतः । न किश्चिदपचीयन्ते कोशाः प्रत्युत वर्धनाः ॥ ७॥ धर्मस्यैव समुच्छायादधर्मस्य च निग्रहात् । सुखेन वृत्तेः साधूनामसाधूनां नियन्त्रणात् ॥ ८॥ अमुना राजराजेन कलिः कृतयुगीकृतः । बहुना किं प्रजल्पेन महात्मानोऽपि तद्गुणान् ॥ ९ ॥ शंसितुं कवयोऽशक्ताः किं पुनर्मादृशो जनः । । महाग्रहारो राजेन्द्रचोलीको मह १० ॥ सर्वविद्यासमृद्धानां श्रीमतामूषितेजसाम् । निवासो विप्रवर्याणां चोलेष्वासीत् प्रतिष्ठितः ॥ ११ ॥ महामाहेश्वराणां यस्तारुण्येष्वेव यज्वनाम् । राज्ञा राजेन्द्रचोलेन स्वनाम्ना स्थापितः पुरा ॥ १२ ॥ राष्ट्रस्यास्य समृद्धस्य शिरोभूषणसन्ततिः । तत्राग्रहारे वास्तव्यो वत्सगोत्रसमुद्भवः ॥ १३ ॥ . सामवेदविदां मान्यः केशवस्वामिनामकः । । श्रीराजराजदेवस्य सेवकोऽभूद् द्विजाग्रणीः ॥ १४ ॥ तं कदाचित् समामन्व्य सेवमानं महीपतिः । चिराच्चिकीर्षितं वस्तु मृत्वाज्ञापयदीदृशम् ॥ १५ ॥ आर्य! वत्ससुखायर्यालं कौतूहलमतीव मे । सलिङ्गेऽस्पष्टसाधूनां नाम्नां नानार्थवाचिनाम् ॥ ११ ॥ परम्परायास्त्वदृते न चान्यः शब्दवित्तमः । एकद्वित्रिचतुःपञ्चपदस्वरैर्नामभिः क्रमात् ॥ १७ ॥ काण्डागि प्रतिकाण्डं च पञ्चाध्यायौः क्रमाद् यथा । . स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गः सङ्कीर्णलिङ्गकैः ॥ १८ ॥ 1. 'वासको' ग. पाठः. २. 'गांव' ख. पाठ:. ३. 'या यथाक्रमम् ' ख. पाठः. ४. 'वर्गकैः' घ. पाठः. Page #9 -------------------------------------------------------------------------- ________________ एकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अनेकार्थैरकारादिक्रमोपेतादिवर्णकैः । जिज्ञासितस्य शब्दस्य सुखदर्शनसिद्धये ॥ १९ ॥ इत्युक्तो राजराजेन शिरसादाय शासनम् । शास्त्रं कर्तुमुपाक्रस्त राजराजोक्तवर्मना ॥ २० ॥ ओङ्कारममृतं ब्रह्म शिवमक्षरमव्ययम् । यमामनन्ति वेदेषु तं प्रपद्ये विनायकम् ॥ २१ ॥ यस्यार्ध वन्दे त्वा भव! हर! महिला विलासिनी स्तननमिता । शिरसि सरिद् वीचीभिर्भवहरमहिलाविलासिनीस्तननमिता ॥ २२ ॥ बहुप्वाचार्यवाक्येषु बहुशः पुनरुक्तितः । पुनरुक्तान् विहायानन्यार्थप्वभिधाम्यते ॥ २३ ॥ एकद्वित्रिचतुःपञ्चषट्स्वरैर्नामभिः क्रमात् । षट् काण्डाः प्रतिकाण्डं च पञ्चाध्याया यथाक्रमात् ॥ २४ ॥ स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गैः सङ्कीर्णलिङ्गकैः । अनेकार्थैरकारादिक्रमोपात्तादिवर्णकैः ॥ २५ ॥ अस्त्रीविषयजातीनां जातिमात्रे नृता स्मृता । अर्थ योनिमति स्त्रीत्वं पुंस्त्वं मेट्वति स्मरेत् ॥ २६ ॥ द्वे द्वयोरिति वा शब्दावस्मिन्नर्थेऽवधारयेत् । ये तु शब्दाः प्रवक्ष्यन्ते स्थावरान्तरवाचिनः ॥ २७ ॥ तेषां स्वफलपुष्पेषु प्रतीयात् क्लीबलिङ्गताम् । अम्यार्थस्य यदा क्वापि पुनरुक्तिर्भविष्यति ॥ २८ ॥ एतस्यैव प्रपञ्चम्य स्मरणायेति मन्यताम् । स्त्रीपुन्नपुंसकानां ये शब्दाः स्युर्वाचकाः पृथक् ॥ २९ ॥ लिङ्गमाचक्ष्महे शब्दैस्तैरन्यत् परिभाप्यते । त्रि त्रिस्त्रिवित्यमी शब्दा वाच्यलिङ्गस्य वाचकाः ॥ ३० ॥ १. 'स्मा' ख. पाठः. . Page #10 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे . प्रयोक्ष्यन्ते त्रिलिङ्गस्य त्रयशब्दः प्रयोक्ष्यते । क्लीबे क्ली नबिति त्वन्तं पुनरन्तमथादि च ॥ ३१ ॥ अथोआदि च नेष्यन्ते पूर्वसम्बन्धभाक्तया । अस्त्रीत्यादिनिषेधेषु नृषण्डादीतरद्वयम् ॥ ३२ ॥ एवं समीक्ष्य मेधावी लिङ्गं विद्यात् प्रयत्नतः । नामज्ञानेऽप्यलिङ्गज्ञा नाद्रियन्ते हि वाग्मिभिः ॥ ३३ ॥ अन्त्याध्यायद्वये यत्रक्कचित् स्त्रीप्रत्ययोद्भवात् । शब्देषु वर्णवृद्धिः स्यात् सन्महद्वृहदादिषु ॥ ३४ ॥ तान् पश्येत् प्रकृतेर्योग्ये स्थाने वृद्धाक्षरानपि । सतीमहत्यंशुमती श्रेयसीबृहतीमुखान् ॥ ३५ ॥ ग्रन्थप्रणयमिच्छूनां विशेषात् काव्यकारिणाम् । उपन्यसितुमिच्छूनां विदुषां परिषत्स्वपि ॥ ३६ ॥ राजगोष्ठीषु शब्दार्थलिङ्गयो महसंशयात् । विदुषां कलहे प्राप्ते जिगीषूणां मनीषिणाम् ॥ १७ ॥ आदरणीयमवश्यं शास्त्रमिदं सत्पथे विवित्सूनाम् । डिडयिषमाणानामिव पतत्रयुगलं पतत्रीणाम् ॥ ३८ ॥ गरुडेनेव भोगीन्द्रः स्पर्धमानः पराभवेत् । अवश्यमेतद्विदुषा बहुज्ञोऽपि वदावदः ॥ ३९ ॥ विद्वद्भूयिष्ठदेशेषु कैश्मीरादिषु तद्विदाम् । कृतीरदृष्ट्वा सकलाः स्वल्पकं क्रियते मया ।। ४० ।। नामाम्बुधेरपर्यन्तात् स्वशक्त्या किञ्चिदाददे । प्रलयक्षुभिताम्भोधेरालीढे मशकः कियत् ॥ ४१ ॥ यदत्र मतिमान्द्येन स्खलितं संभविष्यति । मनीषिणः क्षमन्तां तदेक एव हि सर्ववित् ॥ ४२ ॥ १. ''क. ग. घ. पाठः २. 'व विदु' ख. पाठः ३. 'का' क.. पा. Page #11 -------------------------------------------------------------------------- ________________ एकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः । द्वन्द्वपूर्वनिपातेषु भूयोभूयः कचित् कचित् । अन्यथाकरणं दृष्टं पौरस्त्येषु निघण्टुषु ॥ ४३ ॥ तच्च वृत्तानुरोधेन कृतं तैर्न प्रमादतः । ग्रन्थगौरवभीत्यैव तच्चास्माभिः कृतं तथा ॥ ४४ ॥ अथ स्त्रियां बहुष्वापः सलिले छन्दसोरपि । शताक्षरे ऽष्टनवतिखरे हीबेर एव च ॥ ४५ ॥ भूमेरघस्ताल्लोकेषु यत् त्विदं जलवाचिनाम् । अतिदेशो वैजयन्त्यां मुस्ते तन्न विरोचते ॥ ४६ ॥ आप इत्येवमाम्नातं समाम्नाये स्वनामसु । तत्र सन्दिश्यतेऽप्शब्दो जसन्तः किन्नु पठ्यते ॥ ४७ ॥ आपशब्दोऽथवा स्वन्त इति तस्यापि दृश्यते । ऋचि प्रयोगः स यथा 'मध्य आपस्य तिष्ठति' * ॥ ४८ ॥ तस्मादर्थतया व्योम नाप्शब्दस्येह कीर्तितम् । शब्दो रक्षणे तृप्तौ प्रीताववगतौ गतौ ॥ ४९ ॥ वृद्धाववाप्तौ दीप्तौ च प्रवेशे श्रवणेच्छयोः । स्वाम्यसामर्थ्ययाच्ञासु क्रियायां भावहिंसयोः ॥ ५० ॥ आलिङ्गने च दहनेऽप्यर्थेष्वेकान्नविंशतौ । अत्यन्तमप्रसिद्धत्वादेवमादि न वक्ष्यते ॥ ५१ ॥ ऊर्गन्नान्नरसोत्साहबलेषु स्याच्चतुर्ष्वपि । ऋशब्दस्त्वदितौ खर्गेऽप्यृग् वाण्यां पद्यमात्रके ॥ ५२ ॥ क्ष्माशब्दो भुवि नद्यां च गिर्शब्दो वाचि योषिति । ज्या भूमिमौर्योस्त्वग् गन्धद्रव्ये चर्मणि वल्कले ॥ ५३ ॥ त्विड् ज्वालादीप्तिशोभासु तृद् तु वाञ्छापिपासयोः । द्वार्द्वारोपाययोरुक्ता द्योशब्दः स्वर्गनाकयोः || ५४ ॥ घ. पाठः. २. 'ति ख. पाठः. * सामवेदे (उत्त. प्रपा. ८. सू. १४. म. ३) १. Page #12 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे धीस्तु कर्मणि बुद्धौ च धृस्तु यानमुखेऽगुलौ । भारे विकृतगीतौ च गायत्राहयसामनि ॥ ५५ ॥ साम्नां द्रष्टषु चैकेषु नौर्वाक्कालतरिष्वथ । पूर्वहे नगरे बुद्धौ भास्तु रश्मौ रुचावपि ॥ ५६ ॥ भूर्भूम्यां स्थानमात्रे च सौराष्ट्यां व्योमदेहयोः । मा पार्वत्यां च लक्ष्म्यां च निर्लिङ्गोऽसौ निवारणे ॥ ५७ ॥ मृन्मृत्तिकायां भैषज्यभेदे तुवरिकाहये । मृच्छब्दो जलवाच्यस्ति धान्तदान्तत्वसंशयात् ॥ ५८ ॥ समानायसमानातो निरूप्यात्र निवेश्यताम् । रुक् प्रभाकान्तिवाञ्छा रुक् तु स्याद् व्याधितोदयोः ॥ ५९ ॥ वाग् वाण्यां गौणवृत्त्या तु शब्दे वक्त्रे चै केचन । श्रीरिन्दिरायां शोभायां स्यात् संपत्तिलवङ्गयोः ॥ ६० ॥ प्रथमायां विभक्तौ च व्याचष्टे भगवानमूम् । स्त्री प्रियङ्ग्वाहये वृक्षे वनीवनितयोरपि ॥ ६१ ॥ लनाच्च सप्तमे राशौ लिङ्गभेदे च शब्दगे । उक् सुवे शोषणे गत्यामित्यध्यायः समाप्तवान् ।। ६२ ॥ इत्येकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अथैकाक्षरकाण्डे पुल्लिङ्गाध्यायः । अथैकाक्षरपुल्लिङ्गा अकारो विष्णुवेधसोः ।। कण्ठस्थानस्वरे चाथ स्यादुकारो हरे हरौ ॥ १ ॥ ओष्ठस्थानस्वरे चाथ ग्लौर्वपुर्लानिचन्द्रयोः । आकाशे दिवसे च द्युः पुमानात्मनि पौरुषे ॥ २ ॥ १. 'च' ख. पाठः. २. 'तु' ख. पाठः. ३. 'मु' क. घ. पाठः. - 'दु क्लीबमहि गगने च' इति तु मेदिनी । 'आकाशे दिवसे च दु:' (पु. २७० को. ६.) इति वैजयन्ती। पूरुषे' इति स्यात् । Page #13 -------------------------------------------------------------------------- ________________ एकाक्षरकाण्डे नानालिङ्गाध्यायः । मास्तु मासे निशानाथे पुमध्यायः समाप्तवान् ॥ २३ ॥ · इत्येकाक्षरकाण्डे पुल्लिङ्गाध्यायः । अथैकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथ क्लीबे खमाकाशे स्वर्गे छिद्रे गृहेऽ । नक्षत्रेन्द्रिययोर्ब्रह्मण्यथ हृच्चित्तवक्षसोः ॥ १ ॥ इत्येकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथैकाक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथाभिधेयलिङ्गे स्तो द्वे एवैकाक्षरे ते । किं प्रश्नाक्षेपकुत्सानों वितर्कस्य च गोचरे ॥ १॥ युङ् सहाये द्वितीयादिसमसङ्ख्ये च वस्तुनि ॥ १३ ॥ इत्येकाक्षर काण्डे वाच्यलिङ्गाध्यायः । अथैकारकाण्डे नानालिङ्गाध्यायः । इडीट् च त्रिषु नाथे स्त्री मेदिन्यां कस्तु ना नगे । अर्कानिलविरिञ्चात्मशब्दबुद्धिमनस्स्वपि ॥ १ ॥ अजयस्तु शरीरेऽपि पुंस्येवैनमभाषत । .. के नाम्न्यप्सु सुखे मूर्ध्नि गूर्ना यले गुदे स्त्रियाम् ॥ २ ॥ गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद् दिशि भारत्यां भूमौ च सुरभावपि ॥ ३ ॥ १. 'रेष्विमे' क. ग. घ. पाठः. २. 'यां' क. घ. पाठः. पाठः, 'ख्येयव' ग. पाठः. ४. 'ली' क. ग. घ. पाठः ५. 'मुं' ख. पाठः. ३. ‘ङ्ख्यादिव’ Page #14 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । अश्वानां प्रग्रहेऽप्येष* यत्साधारणनामसु ॥ ४ ॥ प्रग्रहस्य मरीचेश्च समाम्नायेऽमुमामनत् । । धनुर्गुणे सुषुम्णाख्यरश्मिभेदे च भास्वतः ॥ ५॥ द्वयोस्त्वश्वे तथा ह्याह स्कन्दस्वाम्यूक्षु भूरिशः । माधवाचार्यसूरिश्च को अद्येत्य॒चि भाषते ॥ १ ॥ समानाये समानातः स्तोत्रनामसु स त्रिषु ।' विकारयोर्लक्षणया दुग्धाभिषवचर्मणोः ॥ ७ ॥ चर्मणो गोविकारस्य विकारे श्लेष्मसंज्ञके । नृस्त्रियोरविशेषेण कश्चिदेनं समामनत् ॥ ८ ॥ अथ चित् स्यात् स्त्रियां ज्ञाने ज्ञातरि त्वेष भेद्यवत् । अथच्छिच्छेदने स्त्री स्याच्छेत्तरि त्वेष भेद्यवत् ॥ ९ ॥ आत्मचान्द्रमसायन्यो इनर्ना ज्ञो ज्ञातरि तु त्रिषु। . जूजवे स्त्री राक्षसे द्वे त्वशब्दोऽर्थे पुमांस्त्रि तु ॥ १० ॥ एकार्थे युष्मदर्थे च तेशब्दः क्रीडने स्त्रियाम् । क्रीडके त्रिषु सूर्ये तु दिवित्येष ध्वनिः पुमान् ॥ ११ ॥ स्त्री खे खर्गे च दृक् तु स्त्री ज्ञानदर्शनबुद्धिषु । नेत्रे च त्रिषु तु द्रष्टज्ञात्रो द्वे हरे हये ॥ १२ ॥ यदा त्वस्य स्त्रियां वृत्तिस्तदा नारीति दृश्यताम् । दिग्देशकालविषये पूर्वेऽर्वाचि च भेद्यवत् ॥ १३ ॥ प्राग्भवे माङ् मुखे चैव प्राची तु स्त्री हरेर्दिशि । प्रथमापञ्चमीसप्तम्यर्थेष्वव्यय एव वा ॥ १४ ॥ * अजयः। 5. 'को अद्य युङ्क्ते धुरि गा ऋतस्य' (अष्ट. १. अध्या. ६. वर्ग, ८) यस्याचि। ३ चन्द्रमःशब्दस्तिकादिः। अविभक्तिको निर्देशः । Page #15 -------------------------------------------------------------------------- ________________ एकाक्षरकाण्डे नानालिङ्गाध्यायः। सर्वेषु पूर्वोक्तार्थेप्वित्येवं प्राक्छब्द ईरितः । मेषादिराशौ नक्षत्रे वैयाकरणसंज्ञिनि ॥ १५ ॥ क्लीबं भं भा तु भासि स्त्री भोजराजेन संस्कृता । राद् स्त्री छन्दोविशेष स्याद् द्वाविंशत्यक्षरेऽथ ना ॥ १६ ॥ पार्थिवे क्रतुभेदे च रैशब्दो धनरुक्मयोः । नृस्त्रियोर्नाम्बुदेऽथ द्वे विः खगे त्रिषु गन्तरि ॥ १७ ॥ परमात्मनि नाथ स्त्री विद् ज्ञाने ज्ञातरि त्रिषु । ना रौहिणेये विद् तु स्त्रीशण्डयोगुंढवाचि(निानी) ॥ १८ ॥ अङ्गुल्यां स्त्री समानाये समाम्नाताज(ने? ये)न च । द्वयोर्मनुष्ये वैश्ये च स्वं त्वात्मात्मीययोस्त्रिषु ॥ १९ ॥ धने तु नप् पुमान् ज्ञातौ तकारान्तं तु सत् त्रिपु । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते बुधे ॥ २० ॥ शोभने च सती तु स्त्री तुवरीसंज्ञभेषजे । लक्ष्मीपतिव्रताशैलतनयासु चतुर्वथ ॥ २१ ।। शब्देऽपि कश्चित् सच्छब्दस्तस्य लिङ्गं विचार्यताम् । सज्जनस्त्वेनमाम्नासीन्नक्षत्रे तन्नपुंसकम् ॥ २२ ॥ परब्रह्मणि नीरे च वयं ब्रूमो नपुंसकम् । . सेशब्दः सेवने स्त्री स्यात् सेवके वाच्यलिङ्गकः ॥ २३ ॥ इत्येकाक्षरकाण्डे नानालिकाध्यायः । एकाक्षरकाण्डः समाप्तः। १. 'नप्' ग. घ. पाठः. २. न्तस्तु स' क. ग. घ. पाठः Page #16 -------------------------------------------------------------------------- ________________ अथ यक्षरकाण्डः। स्त्रीलिङ्गाध्यायः। अथ स्त्रियां भवान्याः स्युः सर्वाः संज्ञाः क्षुमाहये । धान्ये रात्रेहरिद्रायां भूमेमनाख्यभेषजे ॥ १॥ मातुस्तु गवि पेषण्यां पार्वत्यां चाथ योषितः । प्रियवृक्षेऽथाम्बा स्याज्ज्येष्ठस्वसरि मातरि ॥२॥ वाचां मध्यमिकानां स्यात् सप्तानामेकवाचि च । अर्चा पूजाप्रतिमयोरत्ता-वश्रां च मातरि ॥ ३ ॥ नाट्योक्तविषये ज्येष्ठभगिन्यामिति केचन । नाट्योक्तावेव वृद्धायां वेश्यायामिति सज्जनः ॥ ४ ॥ अप्वा नद्यां भये रागेऽप्यभ्वा तु व्योमतोययोः । अश्रिस्तु कोट्यां धारायामष्ठी तु स्यात् फलास्थनि ॥ ५ ॥ जानुकूपरयोरस्भोरन्दूस्तु गजशृङ्खले ।। पादभूषणभेदे च स्यादास्था त्ववलम्बने ॥ ६ ॥ प्रतिज्ञायनतात्पर्यगोष्ठीषु स्यादथापरे । आहा कण्ठे कथायां चेत्याहुराहा तु नामनि ॥ ७ ॥ कण्ठे चेत्यपरेऽथाजिरु*त्कृष्टा लिङ्गभेदतः । आप्तिः प्रत्ययितत्वे स्याल्लाभसम्बन्धयोरपि ॥ ८ ॥ आलिमर्थनये विद्यात् सेतो सख्यां तथैव च । आवलावप्यथालूः स्याद् योनिव्याधी वनस्पतौ ॥ ९ ॥ टिट्टिभाख्यखगे चात् पुनर्यागादिकर्मणाम् । कल्पे च परिपाट्यां च साम्नो गायत्रसंज्ञिनः ॥ १० ॥ द्वितीयपादगीत्यां च तृतीयार्चिकपर्वणोः । आवृत्तावपि चाथाशीर्हिताशंसाहिदंष्ट्रयोः ॥ ११ ॥ १. 'क' ख. पाठ:. . * उत्कर्षश्च नानालिङ्गाध्याये वोध्यः । Page #17 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अपीच्छायामिरा तु स्यात् मुरायां सलिले दिवि । दैत्यान्ने न क्षितौ वाचि स्यादिला तु गवि क्षितौ ॥ १२ ॥ दिवि वाच्यार्घ्यनाड्योश्च देवताबुधभार्ययोः । इज्या तु यागे पूजायां जनन्यामपि सज्जनः ॥ १३ ॥ इष्टिोगेच्छयोरीषा रथसीरादिदण्डके । प्रमाणभेदे भगवानष्टाशीतिशतागुले ॥ १४ ॥ इहा तु वाञ्छोद्यमयोरीतिर्डिम्बप्रवासयोः । ..... उमा कीर्त्यामतस्यां च गिरिजायां श्रियामपि ॥ १५ ॥ जतिस्तु रक्षणे स्यूतौ चेत्येके तत्तु नो तथा । वय तु ब्रूम ऊशब्दकथितैकोनविंशतौ ॥ १६ ॥ अर्थेषु स्यात् तथा स्यूतौ चेत्यथो ऋद्धिरोषधौ । ऋद्धिरित्येव विख्याता या वृद्धिरिति चापरा.॥ १७ ।। तस्यामपि विभूतौ च कक्ष्या साम्यवरत्रयोः । कच्छाख्यगुह्यवस्ने च काञ्च्यां गेहप्रकोष्ठके ।। १८ ॥ पार्श्वद्यङ्गसमुद्भूतरोगभेदेऽङ्गुलावपि । कथाख्यानाह्वयग्रन्थविशेषे कथनेऽपि च ॥ १९ ॥ कन्था ग्रामे च भित्तौ च बहुचीरकृताम्बरे । कन्या तु षष्ठराशौ स्यात् प्रियङ्ग्वाख्यमहीरुहे ॥ २० ॥ कुमार्या शारिबायां च तरणीसंज्ञगुल्मके । कर्मी हाटकपुत्र्यां स्यादपि शालापलालयोः ॥ २१ ॥ कम्बूस्तु कुरुविन्दे स्याद् भूषणे च त्सरावपि । ककुबुष्णिग्विशेषे स्याद् भूभृतः शिखरे दिशि ॥ २२ ॥ वाचि चैकोन्नपञ्चाशद्रात्रे सत्रे तु भूमनि । कान्तिः शोभेच्छयोः काञ्ची मेखलापुरभेदयोः ॥ २३ ॥ २. 'कोन' क, ग. घ. पाठः. ३. 'त्र' ख. पाठः. ५ १. 'ते' क. घ. पाठः. 'च' क. घ. पाठः. Page #18 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे लिया क्षये तथाचारातिकमेऽथ क्षितिर्मुवि । मनुप्ये क्षयणे गेहे वासकर्मण्ययो किखिः ॥ २४ ॥ कालगोत्रविशेषेऽपि क्रोष्टुजात्यन्तरेऽल्पके । क्रीडा नमणि लीलायामपि क्रेणिस्तु विक्रये ॥ २५॥ परिग्रहे च क्षेत्रादेः फलभोगाय तन्वते । दत्त्वा किञ्चित् कियन्तञ्चित् कालं कोटिस्तु वक्ष्यते ॥ २६ ॥ चापाग्रे चाग्रमात्रेऽश्री प्रकर्षे शकले तथा । सङ्ख्याविशेषे लक्षाणां शते क्षोणी पुनर्भुवि ॥ २७ ॥ मौज्यां च मेखलायां स्यात् क्षोणी इति तु रोदसोः । खट्टा पर्यङ्क आचार्यासने त्वन्ये वदन्ति ताम् ॥ २८ ॥ । आयुर्वेदप्रसिद्धे च व्रणबन्धनयन्त्रके ।। खर्विद्युति कण्ड्डां च गतिर्नाडीव्रणे पथि ॥ २९ ॥ उपाये च दशायां च यिशब्दे सामगीतिगे । गन्तव्ये पुण्यपापाभ्यां प्रस्थाने शरणेऽपि च ॥ ३० ॥ प्रायूर्यादिप्रभृतिषु क्रियायुक्तेषु चेप्यते । गाथा तु वाण्यामार्यायां पिङ्गलानुक्तनामसु ॥ ३१ ॥ वृत्तेप्वनुष्टुबाद्येषु यानि वृत्तानि पञ्चसु । पादैश्चतुर्भिः षड्भिर्वा तेप्वप्यृषिकृतेप्वसौ ॥ ३२ ॥ गुप्तिः क्षितिव्युदासे स्यात् कारायां गोपनेऽपि च । गृष्टिः सकृत्प्रसूतायां गवि काप्मर्यपादपे ॥ ३३ ॥ विष्वक्सेनप्रियासजस्थावरे चाप्यथो घृणा । जुगुप्सायां दायां च चारिस्तु मुखसंभवे ॥ ३४ ।। रोगभेदे पशूनां च लक्षणीयेऽथ मूर्धनि ।। चूडा शिखावलभ्योश्च चूलिस्तु धनुषोऽटनौ ॥ ३५ ॥ १. 'क्षये च' क. घ. पाठः. २. 'य' क. घ. पाठः. ३. 'तिके' क. घ. पाउ:, 'तके' ग. पाठः. ४. 'शा' क. घ. पाठः. ५. 'च' ख., 'य' ग., 'प' रु. पाठः। ६. 'ड' क. ख. घ. पाठः. Page #19 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे स्त्रीलिङ्गाध्यायः। पिटके चेति विद्वांसः केचिदाचक्षतेतमाम् । छविश्चर्मणि शोभायां दीप्तौ यज्वद्विजन्मनाम् ॥ ३६ ॥ वेद्यामास्तरणे चाथच्छायानातपशोभयोः । सूर्यपत्न्यन्तरे गेहे स्यात् पतिप्रतिबिम्बयोः ॥ ३७॥ जातिः समूहे मालत्यां सामान्ये जन्मगोत्रयोः । ब्राह्मणादिषु वर्णेषु वेदार्थे सर्वजन्तुषु ॥ ३८ ॥ स्वभावे प्रभवे छन्दोभेदेप्वार्यादिकेष्वपि । ..... ज्यानिस्तु हानौ बुद्धौ च रोगे जिसा तु वाचि च ॥ ३९ ॥ ज्वालायां रसने चाथ मञ्जिष्ठासंज्ञभेपजे । जिङ्गी दीर्घफलायां च कोशातक्यामथो जुहः ॥ ४० ॥ साग्वंशेषे पुरोडाशेऽप्यथ ज्योत्स्ना शशिद्युतौ ।। ज्योतिष्मद्रजनौ चाथ झिल्ली चीर्याख्यकीटके ॥ ४१ ॥ अपि दग्धौदनेऽथ स्यात् तन्द्रा निद्राप्रमीलयोः । तन्द्रिम्तु सुप्तावालस्ये तन्त्रीर्वीणादिनो गुणे ॥ ४२ ॥ रज्जौ सिरायामालस्ये गुडूच्यामिति पञ्चसु । तण्डूोणिप्लवे दया ताडिराभरणान्तरे ॥ ४३ ॥ तरुभेदेऽप्यथ तुला सादृश्योन्मानदण्डयोः । स्तम्भपीठे पलशते तथा राशौ च सप्तमे ॥ ४४ ॥ तुण्डीरास्ये शूननाभौ त्रुटिः संशयलेशयोः ।सूक्ष्मैलायामर्धमात्रीकालेऽपीत्यपरेऽपठन् ॥ ४५ ॥ .. तूलिः शय्यान्तरे चित्रकूर्चिकायां च सा पुनः । इच्छापिपासयोस्तृष्णा तृप्तिस्तु सुखतोययोः ॥ ४६ ॥ १. 'ट' ख. ग. पाठः. २. 'स' ख. ग. पाठः, ३. 'त्र' क. घ. पाठः. Page #20 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे. सौहित्ये चाप्यथ त्रेता गार्हपत्यादिकत्रये । द्वितीये च युगेऽथ स्याद् दीक्षा यजनपूजयोः ॥ ४७ ॥ व्रतादेशे च नियमे मौण्डये चोपनयेऽपि च । दृष्टिशब्दोऽक्ष्णि बुद्धौ च ज्ञाने दर्शे दृषत् पुनः ॥ १८ ॥ पेषण्यामश्ममात्रे च दृग्भूस्तु तरुसर्पयोः । बिले च द्रोहकजनैः कृतेऽयो नीलिकाह्वये ॥ ४९ ।। दोला स्यादोषधिम्तम्बे प्रेके चाथोत्तमस्त्रियाम् । धनूर्धनुर्गुणे चान्ये धनुष्यपि पठन्ति ताम् ॥ ५० ॥ धारा प्रवाहे नद्यादेः सैन्याने द्रवसन्ततौ । वाचि शस्त्रमुखेऽश्वानां गतिप्वास्कन्दितादिषु ॥ ५१ ॥ धाना भ्रष्टयवे चापि फलवीजे च भूरुहाम् । प्राजिः पिटकजातो म्याद् वात्यायामपि केचन ॥ ५२ ।। धीता बुद्धौ सुतायां च कन्यायामिति कश्चन । धीतिः म्यादगुलौ पानेऽप्याबारे च व्यवस्थितौ ॥ ५३ ॥ धृतिर्धारणसन्तोषधैर्यशौर्येषु सौख्यके । द्वासप्तत्यक्षरच्छन्दोविशेषे पिङ्गलोऽन्वशात् ॥ ५४ ।। नानाशब्दम्तु भारत्यां जनन्यां दुहितयपि । नासा तु नासिकायां स्याद् गृहद्वारोव॑दारुणि ।। ५५ ।। नाडिस्त्वर्धमुहूर्ते म्यान्नालव्रणविशेषयोः । सच्छिद्रदीर्घद्रव्ये च सिरायां चेति पञ्चन्नु ॥ ५६ ॥ नालिर्नाडीव्रणे नाले धमन्यर्धमुहूर्तयोः । आयते सुषिरद्रव्ये तेप्वेवार्थषु पञ्चसु ॥ ५७ ॥ नान्दिः कल्याणवृद्धौ म्यान्नाट्यारम्भार्चनान्तरे । निष्ठोत्कऽप्यवस्थायां नाशेऽन्ते व्रतयाच्नयोः ॥ ५८ ।। Page #21 -------------------------------------------------------------------------- ________________ द्वयक्षरकाण्डे स्त्रीलिङ्गाध्यायः । } स्यान्निर्वहणनिष्पत्त्योः परमायां गतौ तथा । क्लेशे च तक्तवत्वोश्चेत्यर्थेषु द्वादशस्वसौ ॥ ५९॥ निशा रात्रौ हरिद्रायां निन्दा कुत्सापवादयोः । निधा निधाने पाश्यायां पाश्या पाशकदम्बकम् ॥ ६ ॥ नीवी स्यात् कवचे वस्त्रे वणिमूलधने तथा । स्त्रीकटीवसनग्रन्थौ नृभुः प्रतिकृती प्लवे ॥११॥ कश्चिद् दीर्घक्रिमावाह नेमिस्तु तिमिशहूँमे । । चक्रप्रान्ते भित्तिमूले कूपे तन्मुखंबन्धने ॥ ६२ ।। पीनाहसंज्ञ इत्येके परिच्छेदेऽपि कश्चन । वजेऽप्याह समाम्नायः प्रभा त्वर्चिषि भासि च ॥६३ ॥ सूर्यपत्नीविशेषेऽथ प्रजा सूनौ जनेऽप्यथ । पल्लिः कुटीरेऽल्पग्राम आश्रमे व्याधमन्दिरे ॥ ६४ ॥ प्राणिभेदे च मुसलीसंज्ञेऽथो पङ्क्तिरावलौ । चत्वारिंशत्स्वरायेषु छन्दाभेदेषु सा तथा ॥६५॥ एकत्वे दशसङ्ख्यायां तत्सङ्ख्येषु च वस्तुषु । दशकस्य यदा द्वित्वत्रित्वे तत्तद्वचस्तदा ॥ ६६ ॥ पक्तिस्तु गौरवे पाकेऽथाश्वायां मातरि प्रसूः । पारिः सृणिगुणे घण्ट्यां पालिश्चिहाश्रिपतिषु ॥ १७ ॥ सेतौ कर्णलतायां च प्रदेशे च सरुच्छदे । जातश्मश्रुस्त्रियां क्षेत्रे वप्रेऽथ प्राप्तिवागियम् ॥ ६८ ॥ उदयेऽधिगमे चाथ पादुं केचित् प्रचक्षते । पादुकोपानहोः स्यादित्येवं शब्दविशारदाः ॥ १९ ॥ * 'चित्रकृत् तिमिशो नेमी' (पु. ४८. श्लो, ४६) इति वैजयन्ती । 'नेमिनी तिनिशद्रुमें' इति तु मेदिनी। Page #22 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे पीडा कृपाशिरोमालाव्यथासु प्रीतिवाक् पुनः । प्रेम्णि हर्षेऽप्यथ प्रेक्षा प्रज्ञायां नृत्तदर्शने ॥ ७० ॥ पोला तु परिखायां च कवाटस्य चै बन्धने । तालसंज्ञेऽथ पोटा स्यात् स्त्रीपुंसाङ्कनपुंसके ।। ७१ ॥ स्त्रियां च राज्यपालिन्यां दास्यां चाथ बलिध्वनिः । यांनौ वायौ च भस्वा तु वहिष्मानदृतावपि ।। ७२ ॥ भेदे सप्तदशस्तोमविच्युतेरिषुधावपि । भक्तिर्भागे सेव्यमाने लक्षणायां च सेवने ॥ ७३ ॥ भङ्गिभङ्गेऽप्याकृतौ च विच्छित्तौ चौथ भाषणे । भाषा लौकिकवाक्ये चाभियोगवचने गिरि ॥ ७४ ॥ भिक्षा तु भिक्षितद्रव्ये देयान्ने ग्रासमात्रके । भृतियाचनसेवासु भित्तिं त्वजय आमनत् ॥ ७५ ।। कुड्यप्रदेशयोः स्यात् तु भूमिः मास्थानमात्रयोः । भूतिर्भस्मनि सम्पत्तावुत्पत्तौ भरुटेऽपि च ॥ ७६ ॥ भृतिस्तु धारणे पोषे भृतकादेश्च वेतने । । मतिर्बुद्धीच्छयोमाठिस्तरुपत्रसिरास्वपि ।। ७७ ॥ कवचे चाथ मारिः म्यान्मसूरीसंज्ञके गदे । सर्वलोकतते मृत्यौ तथा स्याद् देवतान्तरे ॥ ७८ ॥ अथो मिसिः म्यान्मिश्रेयासमाख्ये भेषजान्तरे । शतपुप्पासमान्ये च वर्तते भेषजान्तरे ॥ ७९ ॥ मुक्तिः स्वर्गेऽपवर्ग च मूर्तिः काठिन्यकाययोः । काकप्रतिमयोश्चाथ सङ्कल्पे वाचि मेनिवाक् ॥ ८० ॥ १. 'तु' क. घ. पाठः. २. 'वा' क. घ. पाठः. • 'पत्रमध्यासरा मादिः (पु. ४६. श्लो. १८), 'माठिः स्त्री जागरा वक्षस्छदः सन्नाहक । कटौ ।' (पु. ११६. लो. १५३) इति वैजयन्ती । Page #23 -------------------------------------------------------------------------- ________________ व्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः । यात्रा तु.वर्तने गत्यामथ याच्ञानुवर्तने । प्रार्थनेऽप्यथ युक्तिः स्यादुपपत्तौ च योजने ॥ ८१ ॥ समाधावथ रक्षा स्याल्लाक्षारक्षणभस्मसु । रतिः कन्दर्पभार्यायां सुरतोत्कण्ठयोरपि ॥ ८२ ॥ रागेऽपि परमप्रीतौ रज्जुस्तु स्याद् वराटके । अष्टहस्तप्रमाणे च रास्ना तु सुवहाह्वये ।। ८३ ॥ भेषजे चापि धेनौ च राग सुह्येषु नोवृति । शोभायां चाथ राजिः स्यात् क्षेत्रेऽधो रसनस्य च ॥ ८४ ॥ पनौ च राजसपै च लेखायां च करादिषु । रीतिर्दग्धसुवर्णादिमले स्थित्यारकूटयोः ।। ८५ ।। प्रचारे स्रवणे पतौ स्वभावेऽन्ये तु पित्तले । रुजा भङ्गजरामृत्युरोगेप्वथ रुचिः श्रियाम् ।। ८६ ।। अभिष्वङ्गेऽभिलाषेऽसौ दीप्तौ स्याद् देवतान्तरे । शोभायां तिन्त्रिणीकायाः फले वृक्षान्लसंज्ञके ॥ ८७ ।। रेखा तु कृत्रिमे मार्गे हस्तपादतलादिषु । निरन्तरालपतौ च वदन्ति विदितागमाः ॥ ८८ ।। रेटिर्वह्वेश्च रटिते संयतोत्कटवाचि च । तिन्त्रिटीके स्पृहायां च तथा कान्त्यत्रियोरपि ॥ ८९ ॥ लता तु वल्ल्यां शाखायां प्रियङ्गुम्पृश्योरपि । लताबृहत्यामपि च ज्योतिप्मत्यतिमुक्तयोः ॥९० ॥ शारिबायामपि प्राह कश्चित् तन्न विरोचते । लङ्का तु तरुशाखायां रावणस्य च पत्तने ।। ९१ ॥ लक्ष्मीः श्रीभूतिशोभासु वृद्धिसंज्ञे च भेषजे । ऋद्धिसंज्ञे च कस्याञ्चिद् विष्णोर्नवलु शक्तिपु ॥ १२ ॥ २. 'तृ क. ख. पाठः. ३. 'न्तृ' क. पाठः. ४. 'ब. १. 'ष' ख. ग. पाठः. तत्सां शा' ख. पाठः, Page #24 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे---- लवङ्गे चाथ लीला स्याद् विलासक्रीडयोरपि । लूता पिपीलिकायां स्यादूर्णनाभेऽप्यथो वपा ॥ ९३ ॥ रन्धे मेदसि च व्रज्या वर्गे पर्यटने गतौ । वलिर्जठररेखायां जराप्रशिथिलत्वचि ॥९४ ॥ ऊौ च गृहदारौ च वधः स्त्रीमात्रभार्ययोः । नवोढयोषास्नुषयोः भार्यायां पूर्वजस्य च ॥९५ ॥ स्पृक्कानद्योश्च विद्या तु शास्त्रविज्ञानयोरपि । शैवागमप्रसिद्धेषु तत्त्वभेदेषु केषुचित् ॥ ९६ ॥ मन्त्रेषु चाप्यथासत्यां विहगे च विहाध्वनिम् । धनञ्जयो जगादाथ विद्युत् स्यात् क्षणरोचिषि ॥ ९७ ॥ मनश्शिलायां वीथी तु गृहाङ्गे पतिमार्गयोः । रूपकाणां तथैकस्मिन् वीरुत् तु स्थावरान्तरे ॥९८॥ गुल्माख्येऽपि प्रतानिन्यां लतायां वृत्तिवाक् पुनः ।... कृप्यादौ वर्तनेऽप्यारभक्ष्यादिचतसृष्वपि ॥ ९९ ।। शब्दोच्चारणथर्मेषु द्रुतमध्यादिषु त्रित्रु । ऋक्पादस्याप्युपान्तेऽप्यप्रतिबन्धप्रवर्तने ॥ १० ॥ व्याख्याने ग्रन्थभेदे च सामगीतिगुणान्तरे । सम्भक्तौ चापरे त्वाहुर्मरणेऽपि विचक्षणाः ॥ १०१॥ वृद्धिस्त्वादैक्षु वृद्धाख्वभेषजे वर्धने सुखे । ऋणातिरिक्तदातव्ये प्रयोके पुत्रजन्मनि ॥ १०२॥ मुष्कवृद्ध्यात्मके वध्मसंज्ञे रोगान्तरेऽपि च । वेणिव्धौ केशबन्धे जनन्यां च सरित्यपि ॥ १०३ ॥ शङ्का वितर्कभययोः शंसा तूक्तौ स्तुतावपि । इच्छायां चाजयः प्राह तदसत् स्मर्यते यतः ॥ १०४ ॥ १. 'म्पत्ती' ख. पाठः. Page #25 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे स्त्रीलिङ्गाध्यायः। आपूर्वस्यैव शब्दज्ञैः शंसेरिच्छार्थवाचिता । श्रद्धा स्पृहायामास्तिक्ये मन्यन्ते तु विशेषतः ॥ १०५ ॥ गर्भिण्या अपि वाञ्छायां श्वश्रूः श्वशुरयोषिति । पितृष्वसारं त्वस्याथै व्याचष्टे शाकटायनः ॥ १०६ ॥ शरत् संवत्सरे मेघात्यये शान्तिस्तु मङ्गले । चिकित्सायां शमे चाथ शिंबिर्निष्पावनामनि ॥ १०७॥ वल्लयां शम्यां तथा शीणिस्त्वङ्गे विशरणे रुजि । शुण्डा सलीलहस्तिन्यां मदिराहस्तिहस्तयोः ॥ १०८॥ श्रुतिस्तु वेदे श्रवणक्रियायां श्रोत्र एव च । गीतिधर्मविशेषे च शब्दे चाप्यभिधायके ॥१०९॥ श्रोणिः कट्यामुपस्थेऽथ संस्था स्यादाकृतौ मृतौ । व्यवस्थायां समाप्तौ च प्रणिधावपि केचन ॥ ११० ॥ संज्ञाभिधाने सङ्केते हस्तायैरर्थसूचने । सूर्यभार्यान्तरे बुद्धौ चेतनायां च तत्र च ॥ १११ ॥ उपांशु यच्च क्रियते खेष्वनीकेषु विग्रहे । सन्धावधौ प्रतिज्ञायां सन्ध्यासन्धानकर्मणोः ॥ ११२ ॥ स्वमृशब्दः समानातो भगिन्यामगुलावपि । सरिन्नद्यां तथा छन्दोभेदे द्वासप्ततिखरे ॥ ११३ ॥ संयद् युद्धेऽमिचित्यायां द्वादशस्विष्टकासु च । संसत् सदसि सत्राख्यऋतूनां त्वैपि भूमनि ॥ ११४ ॥ चतुर्विंशतिरात्रे द्वे तयोः पूर्वत्र संसदः । संविद् युद्धे प्रतिज्ञायां सङ्केताचारनामसु ॥ ११५ ॥ संभाषणे क्रियाकारे ज्ञानतोषणयोरपि । संपद् भूतौ गुणोत्कर्षे स्वाहानेय्यां च वाचि च ॥ ११९ ॥ १. 'त्र' क, ख ढं. पाठः. . २: 'चाथ भू' क. ग. घ. पाठः. Page #26 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे अव्ययं तु हविर्दाने सातिर्दानावसानयोः । वेदनायां च तीवायामथं स्थितिरिति ध्वनिः ॥ ११७ ॥ व्यवस्थायामवस्थायां क्रियायामपि तिष्ठतेः । सिद्धिस्त्वृद्ध्याख्यवृद्धयाख्यभेषजद्वितये गतौ ॥ ११८ ॥ संराद्धावथ सीता स्यात् पृथिव्यां हलपद्धतौ । सस्ये हरितसस्येऽन्ये सस्यभूमावितीतरः ॥ ११९ ॥ सुमेरुशिरसः प्राग्दिग्गतगङ्गान्तरेऽपि च । जानक्यामथ सीमा स्यादवधौ भूमिकूलयोः ॥ १२० ॥ क्षेत्रव्यवस्थयोश्चेति डाबन्तार्थाः समीरिताः । मन्नन्तापि च सीमास्ति तस्याश्चार्था इमे मताः ॥ १२१ ॥ अदन्तोऽप्यस्ति सीमः स. नानालिङ्गेषु वक्ष्यते । ईक्ष्यास्तदर्थास्तत्राथ सुधा सौहित्यमूर्वयोः ॥ १२२ ॥ गङ्गेष्टिकायां कुड्यादिलेपद्रव्यान्तरेऽमृते । स्नुह्यां स्थूणा तु गेहस्य स्तम्भे वातादिषु त्रिषु ॥ १२३ ॥ लोहप्रतिकृतौ तन्त्रधारिण्यामिति षट्स्वपि । रश्मिमेखलयोः स्यूना सृष्टिस्त्यागस्वभावयोः ॥ १२४ ॥ उत्पादने चाथ सृतिर्मार्ग च गमनेऽपि च । स्मृतिस्तु धर्मशास्त्रे स्यादुत्कण्ठाचिन्तयोरपि ॥ १२५ ॥ हिंसा चौर्यादिके बातेऽथा प्रस्तावविलासयोः । अवज्ञायां च हेलाथ होरा लग्नार्थलमयोः ॥ १२६ ॥ अहोरात्रे च पूर्णोऽयमध्याया व्यक्षरस्त्रियाः ॥ १२६३ ॥ इति यक्षरकाण्ड स्त्रीलिङ्गाध्यायः । १. 'रितः' क. ग. पाट:. Page #27 -------------------------------------------------------------------------- ________________ इयक्षरकाण्डे पुल्लिङ्गाध्यायः । अथ द्व्यक्षरकाण्डे पुल्लिङ्गाध्यायः । अथ पुंसि विरिञ्चाख्या रुद्राक्षे स्युश्चतुर्मुखे । तस्मिन् पञ्चमुखे शम्भोः कुमारस्य तु षण्मुखे ॥ १ ॥ गुग्गुलूलक कुटजेष्विन्द्रस्यास्तु चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ कर्पूरकाम्पिल्लकयोरिन्दोर्वज्रस्य हीरके । कुबेरस्य तु पर्याया वन्दाके * क्षीरवृक्षजे ॥ ३ ॥ मुस्तेऽम्बुदस्याथ शैलेये धरणीभृतः । अर्थः फले धने शास्त्रे वस्तुमात्रे प्रयोजने ॥ ४ ॥ हृदये साधने मोक्षे कार्येश्वर्यनिवृत्तिषु । वाच्ये तावभिप्राये याचने च हलायुधः ॥ ५ ॥ अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः । रूपकाणां विशेषे च नाटकादेश्च पर्वसु ॥ ६ ॥ उरस्यर्घस्तु पूजायां मूल्येऽप्यब्दस्तु वारिदे । वत्सरे मुस्तकेऽथाब्दः (? ) पुरोडाशर्षिभेदयोः ॥ ७ ॥ वृक्षावयवभेदे च स्यादगो गिरिवृक्षयोः । अश्नोऽभ्रे भूवरेऽथाभो + ( ! ) वायावात्मन्यथार्कवाक् ॥ ८ ॥ व्याधौ शशाङ्केऽप्यद्रिस्तु शैले सूर्ये मेऽम्बुदे । अङ्घ्रिः पादपमूले च प्राणिनां चरणेऽपि च ॥ ९ ॥ अन्धुरूधसि कूपेऽपि व्रणेऽक्षुस्त्वब्धिवप्रयोः । असुध्वनिस्तु प्रज्ञायामसवो भूनि जीविते ॥ १० ॥ अतुस्तु याचके कालेऽप्यश्मा पाषाणमेघयोः । आधिर्मानसपीडायामधिष्ठाने तथैव च ॥ ११ ॥ * वृक्षोपरिजाते लताविशेषे । 7 'अधात्नुः' इति पाठः स्यात् । २१ Page #28 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे व्यसने बन्धके चेति चतुर्वर्थेषु कीर्तितः । आत्मार्कचन्द्रवातामिजीवेषु परमात्मनि ॥ १२ ॥ देहे यत्ने धृतौ कीर्ती बुद्धौ मनसि च श्रुते । धर्मे स्वभावे पुत्रेऽर्थे परस्य प्रतियोगिनि ॥ १३ ॥ इन्द्रः पुरन्दरे सूर्ये सूर्येषु द्वादशस्वपि । विशेषतः स्यादेकस्मिन् परमात्मनि पादपे ॥ १४ ॥ अश्मन्तकाहये क्ष्वेडविशेषे इति षट्स्वयम् । पत्यौ च नामपूर्वोऽथो ईष्मो वायुवसन्तयोः ॥ १५ ॥ उत्सो व्योम्न्यम्बुधौ कूपे जलाधारान्तरेऽपि च । ऊष्मा त्वौष्ण्यगुणे ग्रीष्मे बाप्पे शषसहेषु च ॥ १६ ॥ ऋषिर्वेदे वसिष्ठादौ चक्षुरादीन्द्रियेषु च । ज्ञानवृद्धे क्षपणकेऽप्यूतुस्तु शिशिरादिषु ॥ १७ ॥ गर्भग्रहणयोग्ये च काले स्त्रीणां रजस्यपि । ओघः परम्परायां स्याज्जलस्रोतसि सञ्चये ॥ १८ ॥ महाजलसमूहे च वाद्यादिद्रुतवर्तने । क्षणस्त्ववसरे मध्ये पारतन्त्र्ये तथोत्सवे ॥ १९ ॥ मुहूर्ते षष्ठभागे च नाड्याः कालेऽतिसूक्ष्मके । नियापारस्थितौ चाथ कण्ठः शब्देऽन्तिके गले ॥ २० ॥ क्षवस्तु राजिकासज्ञसर्षपे क्षवथावपि । क्षयस्त्वपचये कुक्षौ कल्पान्ते राजयक्ष्मणि ॥ २१ ॥ क्रियायां वसतेर्धातोर्हिसायां गमनेऽपि च । मन्दिरे चाथ कल्पः स्यान्न्याये देवद्रुमे विधौ ॥ २२ ॥ विभीतके विकल्पे चे संवर्ते ब्रह्मणो दिने । शास्त्रजातिविशेषे च सामर्थ्य वर्णने तथा ॥ २३ ॥ १. दै' ग, पाठः. २. 'पि' क. ग. घ. पाठः. Page #29 -------------------------------------------------------------------------- ________________ द्वयक्षरकाण्डे पुल्लिङ्गाध्यायः। छेदने कारणौपम्याधिवासेष्वथ कर्ववाक् । अपाठि निष्पत्तिक्षेत्रे कन्दर्प चेति कैश्चन ॥ २४ ॥ कलिविभीतके तस्य फलेऽनर्थे च संयुगे । कलिर्निश्रीरिति प्राह शब्दविच्छाकटायनः ॥ २५ ॥ विवादमात्रे त्वजयः कलिशब्दमभाषत । युगे चतुर्थे चालक्ष्म्यां कलरूपेषु धातुषु ॥२६॥ कपिर्निकषपाषाणे धातौं स्यात् कषतावपि । अश्वकर्णाख्यवृक्षे च काष्ठे चाथ क्रतुर्मखे ॥२७॥ प्रज्ञाक्रियासङ्कल्पेष्वप्यथ काचोऽक्षिसंभवे । उपतापविशेषे स्यात् तथा मृद्भेदशिक्ययोः ॥२८॥ शिलायां चाथ काशिः स्यान्मुष्टौ काशाह्वये तृणे । धातौ च काशतौ भूम्नि त्वेष स्यान्नीवृदन्तरे ॥२९॥ किणो रूढव्रणस्थाने तथा स्यादासनान्तरे । लक्षणं चासनस्यास्य वैजयन्त्यां यथाभ्यधात् ॥ ३०॥ पद्मासनस्यै पदयोः पाणिना पृष्ठगामिना । वामेन दक्षिणाङ्गुष्ठं वामं त्वन्येन पीडयेत् ॥३१॥ वेतालासनमित्येतदेकाङ्गुष्ठग्रहात् किणः । क्षुरस्तु कोकिलाक्षाख्यस्तम्ने गोक्षुरनानि च ॥३२॥ नापितस्योपकरणे कुटिस्तु वृषलालये । पापे वृक्षेऽपि कु-स्तु समुद्रे पर्वतेऽपि च ॥३३॥ कृतिस्तुन्देऽन्तरुदरपार्श्वयोरपि दृश्यते । इक्ष्वाकोः पूर्वराजस्य पुत्रे कस्मिंश्चिदप्यसौ ॥३४॥ कूष्मा तु वाताभावे च शल्ये च क्षेपवाक् पुनः । क्षिप्तिनिन्दावहेलेषु केतुस्तु ध्वजचिह्नयोः ॥३५॥ १. 'म' क. घ. पाठः, २. "ति' ख. पाठः. ३. 'ली' क. घ. पाठः. ४. 'स्थ' स. पाठ.. ५. 'ठि' क. ख. घ. पाठः. 1. 'कुष्टा तु' ख, पाठः. Page #30 -------------------------------------------------------------------------- ________________ २४ नानार्थार्णवसंक्षेपे प्रज्ञायां ग्रहभेदे च किरणे क्लेदुवाक् पुनः ।। भने चन्द्रे शरीरे च क्षेत्रेऽथौषधिचन्द्रयोः ॥३६॥ मुखप्रसेके च क्लेदः क्षोदो रजसि चूर्णने । क्षोदशब्दः समाम्नाये पठितो जलवाचकः ॥ ३७॥ कोरो वृक्षाङ्कुरे बालपुप्प चाथ खुरः शफे । शुक्तिसंज्ञोषधे चाथ खेदिः स्यात् किरणे तथा ॥२८॥ रश्मौ तुरङ्गमस्याथ गर्भोऽपवरकालये । अन्नेऽग्नौ कुक्षिकुक्षिस्थजन्त्वोः पनसकण्टके ॥३९॥ शिशावपत्ये शुक्रे च समूहे सारबीजयोः । गन्धस्तु गन्धवद्रव्ये चन्दनादौ महीगुणे ॥ ४० ॥ घ्राणस्य विषये लेशे तथा सम्बन्धि ? न्ध)मात्रके । गणो बहुत्वसङ्ख्यायां गणने प्रमथे बजे ॥४१॥ ऋषिभेदे सैन्यभेदे गुल्माख्यात् त्रिगुणे * ध्वनौ । अजयस्य त्विदं ग्रन्थे दृश्यते प्रमथे चले ॥ ४२ ॥ इत्येवं तस्य याथात्म्यं समूलत्वं च चिन्त्यताम् । गर्तस्तु स्यात् सभास्थाणौ मन्दिरेऽप्यवटेऽपि च ॥१३॥ ग्रन्थस्तु शास्त्रे द्रविणे द्वात्रिंशद्वर्णसञ्चये । वचस्यथ प्रन्थिरिक्षवेण्वादेः काण्डयोर्द्वयोः ॥४४॥ सन्धौ ग्रन्थनदेशे च रज्जवस्त्रादिवस्तुनः । रोगभेदेऽप्यथ गरुत् पक्षिपक्षे च तेजसि ॥४५॥ सङ्घाते च जवे चाथ ग्रामो गीतिस्वरान्तरे । शब्दभूतादिपूर्वस्तु बजे संवसथे तथा ॥४६॥ १. 'के' क. ग. घ. पाठः. + 'गन्धः सम्बन्धलेशयोः' इति हैमः । * 'त्रैगुण्यात् स्युर्यथाक्रमम् । सेनामुन गुल्मगौ' (पु. १... छो. ५७, ५८) इति वैजयन्ती । Page #31 -------------------------------------------------------------------------- ________________ व्यक्षरकाण्डे पुल्लिकाध्यायः। पावा शैलशिलाप्रेषु गुणो मौर्यप्रधानयोः । उपकारे सूपकारे तन्तुरज्ज्विन्द्रियेषु च ॥१७॥ सत्त्वादौ भाग आवृत्तौ सन्ध्यादौ द्रव्यमाश्रिते । महाभूतेषु शौर्यादौ दोषस्य प्रतियोगिनि ॥४८॥ भारवाहकभेदे च वृद्धनाभौ च गोण्डवाक् । धर्मः स्वेदजले ग्रीष्म उष्णे दिवस आतपे ॥१९॥ यज्ञे हविर्विशेषे च महावीरभृतेऽश्विनोः । चयः समूहे प्राकारमूलके चयनेऽप्यथ ॥५०॥ चरुः स्थाल्या हव्यपाके मेघेऽथ च्यूपवाग् रवौ । वाते युद्धे छदस्तु स्यात् पक्षिपक्षेऽपवारणे ॥५१॥ वृक्षपत्रेऽप्यथच्छन्दो वंशेऽभिप्रायवाञ्छयोः । ज्वरस्तु व्याधिमात्रे च हरकोपसमुद्भवे ॥५२॥ रोगराजेऽप्यथो जन्तुः प्राणिमात्रे नरे त्वपि । उक्तो निरुक्तेऽथ ज्ञातिरिक्ष्वाकुकुलसंभवे ॥५३॥ नृपमेदेऽप्यथो जायुः पित्ते स्याद् भेषजेऽपि च । जिनस्त्वर्हति शाक्ये च जूटस्तु निकुरैम्बके ॥५४॥ केशविन्यासभेदेऽथ जोषः प्रीतौ च सेवने । झाटः स्थावरभेदे चे सङ्घातेऽप्यथ डिम्बवाक् ॥५५॥ डमरे पक्षिणामण्डेऽन्तःकुक्ष्यवयवान्तरे । भागुरिः प्लीहनि प्राह तच्चिन्त्यं वैद्यके यतः ॥५६॥ भेदेनोपदिशन्त्येनौ शारीरे मुनिपुङ्गवाः । तपस्तु बन्धनोपाये वीतंसाख्ये पतत्रिणाम् ॥५७॥ १. 'ज्व' क. प. पाठः. २.. 'चू' ख. पाठ:. ४. 'तस्प' क. घ., 'तर्प' ग., 'प्रस्' इ. पाठ:. ३. 'र' क. ख. क. पाठः. * 'तंस' इति * 'महावीरो यज्ञपात्रे । (पु. २५८. लो. २०) इति वैजयन्ती। स्यात् । 'वीतसस्तूपकरणं बन्धने मृगपक्षिणाम्' इत्यमरः । 3 ...............-...----- Page #32 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेपे रवौ तर्कस्तु काङ्कोहवितर्केष्वय तर्कुवाक् । सूत्रवेष्टशलाकायामनलाधारभाजने ॥५८॥ शेफस्यपीति शब्दज्ञास्त्रिप्वर्येषु स्मरन्त्यमुम् । त्रासो भये मणेर्दोषे त्यागो दाने समुज्झने ॥५९॥ तुस्तः प्रदीपने चैव जसयामपि कश्चन । तूकः पर्वतजातौ स्यादुपस्थे चाप्यथो तृपंत् ॥१०॥ तृणभूमौ समुद्रे च चन्द्रे चाप्यथ दर्शवाम् । दर्शनेऽपरपक्षान्तकार्यवैदिककर्मणि ॥११॥ अमावास्यातिथौ चाथ दम इन्द्रियनिग्रहे । दण्डे गृहे दवस्त्वग्नौ वनवयुपतापयोः ॥ १२ ॥ दावो दवाग्नावग्नौ च द्रुमस्त्वखिलशाखिषु । नान्दैिवृक्षे पारिजाते दृतिस्त्वम्बुदजिह्वयोः ॥१३॥ भस्त्रायां चर्मखण्डे च ऋषिभेदेऽथ धाकवाक् । ओदनानडुहोर्यातुशब्दस्तु धनलोहयोः ॥ ६४ ॥ स्वर्णे रेतसि पाषाणे शरीरे गैरिके रसे । अस्थिन स्वभाव आकारे स्याद् भूवादिसुबन्तयोः ॥६५॥ वातादिशब्दम्पर्शादिगैरिकादित्वगादिषु । महाभूतेप्विन्द्रियेषु पादे पञ्चाक्षरे तथा ॥६६ ।। महानाम्न्यां त्रिधात्वादिवाक्येऽन्योऽर्थोऽस्य मृग्यताम् । नगो गिरौ तरौ नस्र ऋषौ नासापुटेऽप्यथ ॥६७॥ नमिनमतिधातौ च जैनतीर्थकरान्तरे । स्याद् विद्याधरराजेऽथ नाशो ध्वंसे पलायने ॥१८॥ मृतावदर्शने नाकुः स्याद् वल्मीके वनस्पतौ । पक्षः पाश्चंगरुत्साध्यसहायबलभित्तिपु ॥१९॥ १. 'पः' ग. पाठः. २. 'ये' क. ग. घ. पाठः. ३. 'न्दी' क. ख. घ. पाठः. Page #33 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे पुल्लिङ्गाध्यायः 1 पार्श्वद्वारे विरोधेऽर्धमासे चुल्लीबिलेऽन्तिके । हस्तिपार्श्वे परिज्ञाने केशशब्दात् परश्वये ॥ ७० ॥ पणो विक्रय्यशाकादित्रर्द्धमुष्टौ ग्लहे धने । द्यूतेऽशीतौ वराटानां कार्षिकव्यवहारयोः ॥७१॥ मूल्ये भृतौ व्यवस्थायां विक्रयेऽप्यथ पट्टवाक् । प्रशस्तक्षौमकौशेयाद्यम्बरे व्रणबन्धने ॥ ७२ ॥ शाणस्य† नेत्रे स्वर्णादिकृतदीर्घाच्छपत्रके । गुवाकनालिफेरादिपत्रमूलेस्थवेष्टके ॥ ७३ ॥ पर्पः शङ्खेऽम्बुधौ वस्त्रे प्लक्षस्तु तरुषु त्रिषु । अश्वत्थे पर्कटीसंज्ञे गर्दभाण्डेऽप्यथो पविः ॥ ७४ ॥ व शस्त्रमुखे वा दृश्यर्थे त्वव्ययं पशु । पुमान् मृगादौ छगले हर्षनन्दी त्ववोचत ॥ ७५ ॥ ग्राम्येऽप्यमुक्तात्मसु तु वयं ब्रूमोऽथ पादवाक् । किरणे चरणे वृक्षमूलेऽद्रेः प्रान्तपर्वते ॥ ७६ ॥ तुर्यभागे पद्यभागे परिमाणान्तरेऽपि च । प्रासस्तु प्रासने कुन्तसमाख्ये चायुधान्तरे ॥ ७७ ॥ पाणिः पचतुर्भागे हस्तेऽप्यथ भगे गुदे । पायुः पाप्मा तु रोगे च दुरितेऽप्यथ पिण्डिवाक् ॥ ७८ ॥ निप्पीडितस्नेहपिण्डे पिष्टधानादिचूर्णके । पिस्तूले कर्षमाने पितुवन्नविरिञ्चयोः ॥ ७९ ॥ १. 'न्धे' क. ग. घ. पाठः. २. 'लादिवेष्टने' क. घ., 'लास्थिवेष्टने' ग. पाठः. ३. 'ल:' क. घ., ‘र्वः' ग. पाठः. २७ + 'पट्टो नेत्रेऽपि शाणे स्यात्' (पु. २१६ लो. ३४ ) इति वैजयन्ती । 'पट्टः पेषणपापाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः ॥' इति मेदिनी । 'पट्टचतुष्पथ पीठे राजादेः शासनान्तरे । व्रणादिबन्धने पेषाश्मनि' इति हेमचन्द्रश्च । Page #34 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे सूर्येऽपि सज्जनः पीकः पुनर्योनौ जलाशये। गुभिः सादुदपानेऽग्नौ प्लक्षिरग्निकुसूलयोः ॥८॥ अन्नसझामयोः पृक्ष समाम्नाये समामनत् । भैषस्तु प्रेषणे मर्दे बन्धस्त्वाधौ च बन्धने ॥८१॥ सीसाख्यलोहभेदे च वैजयन्त्यामपाठि सः । बुनः प्रजापतौ रुद्रे पृष्ठान्ते स्वर्गतुण्डयोः ॥ ८२॥ वृक्षादेरप्यवाग्भागे भ्रमस्तु विचिकित्सने । मिथ्याज्ञाने गृहादेश्व निर्गमद्वारि वारिणः ॥८३॥ शस्त्रमार्जनयन्त्रे च तथा भ्रमणकर्मणि । अदन्तो भर्गशब्दोऽयं सामभेदे महेश्वरे ॥ ८४॥ भरस्त्वतिशये भारे सझामे गरिमण्यपि । भारः सहस्रद्वितये पलानां च गरिम्णि च ॥८५॥ वोढव्ये भरणे चाथ ज्येष्ठत्रातरि भास्करे । .. भावोऽथ भातुवाग् दैवे शरीरावयवेऽपि च ॥८६॥ भुजि नक्तिधातौ स्यात् पावके भुजतावपि । भुजस्तु गरुडेऽग्न्यिोभ्रूणस्त्वर्भकभूपयोः ॥८५॥ गर्भिण्या स्त्रैणगर्ने च ब्राह्मण्यां श्रोत्रियद्विजे । आर्ये यतौ च केचित् तु प्राहुर्ब्राह्मणमात्रके ॥ ८८ ॥ भूभृद् गिरौ नृपेऽथाद्रितट ऋप्यन्तरे भृगुः । भेदो विशेषे व्यावृत्तावुपजापे विदारणे ॥ ८९॥ भेनस्तु चन्द्रे सूर्ये च भोगो राज्ये धने सुखे । रक्षणेऽभ्यवहारे च सर्पस्य मयकाययोः ॥१०॥ वेश्यादीनां भृतौ चापि कौटिल्येऽप्यथ मन्त्रवाक् । ऋग्यजुःप्रभृतौ गूढभाषणेऽप्यथ मन्थने ॥९१॥ १. 'पु' क. घ. पाठः, २. 'क्षि' क. घ. पाठः, Page #35 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे पुल्लिङ्गाध्यायः । मन्थो मथनदण्डे च द्रवसिक्तेषु सक्तुषु । मखो यज्ञे यशस्कामसत्रयाजिसुरान्तरे ॥ ९२ ॥ मरुस्तु निर्जले देशे शैले चेक्ष्वाकुवंशजे । पितामहे ऽम्बरीषस्य नृपेऽपि च नृपान्तरे ॥ ९३ ॥ सोमवंशजहर्यश्वपुत्रे भूम्नि तु नीवृति । दशेरकाख्ये मन्थी तु भास्करे राहुचन्द्रयोः ॥ ९४ ॥ गृहाख्यसोमपात्राणामेकस्मिन् यज्ञकारिणाम् । माथस्तु मथने मार्गे मोक्षस्तु स्याद् विमोचने ॥ ९५ ॥ अपवर्गे च मृत्यौ च मुष्कराख्यद्रुमान्तरे । मोहः पुनः स्यादज्ञाने मूर्छायां क्रोध एव च ॥ ९६॥ अजयस्त्वाह तन्द्रायामपि यज्ञस्तु केशवे । अग्नावात्मनि योगे च यक्ष्मस्तु व्याधिमात्रके ॥ ९७ ॥ क्षयरोगे पूजने च यक्ष्मा तु व्याधिमात्रके । क्षयरोगे च यागस्तु यज्ञेऽप्यागमवेदिनाम् ॥ ९८॥ शैवानां प्रथितेषु स्यात् सर्वतोभद्रकादिषु । मण्डलेष्वथ यावः स्यान्मासेऽलक्तकसंज्ञके ॥ ९९ ॥ रागद्रव्ये च योगस्तु ध्यानयोजनकर्मणि । भेषजे सङ्गतौ प्राप्तौ जवे विस्रब्धघातिनि ॥ १०० ॥ केचित् सन्नहनोपाय इत्येकार्थं प्रचक्षते । अन्ये सन्नहनेऽप्याहुरुपाये चेति केचन ॥ १०१ ॥ रदो विलेखने दन्तेऽप्यथादन्तो रजध्वनिः । रजस्संज्ञगुणे पांसौ स्त्रीपुष्पेऽप्यजयोऽब्रवीत् ॥ १०२ ॥ रागोऽनुरागे मात्सर्ये रक्तवर्णे रजस्यपि । लाक्षादिरञ्जनद्रव्ये दीप्तौ क्लेशादिकेऽपि च ॥ १०३ ॥ २९ Page #36 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे अजयस्तु वदत्यत्र लोहितादिष्वितीदृशम् । गीतिधर्मविशेषे च लवस्तुच्छेदकर्मणि ॥ १०४ ॥ लेशे कालविशेषे च काष्ठाया द्विगुणेऽथ सः । लिङ्गुर्गोत्रान्तरे मस्तौ चित्ते लेपस्तु भोजने ॥ १०५ ॥ लिप्तिक्रियायां लोकस्तु स्थानविष्टपयोर्जने । वर्गः समानां निवहे वज्र शक्त्याह्वये बले ॥ १०६ ॥ तावत्कृत्वः कृतौ चाथ व(ो?णुः)जनपदान्तरे । वेदे नदविशेषे च सहस्रकिरणेऽपि च ॥ १०७ ॥ वारः क्रियाभ्यावृत्तौ स्यात् समूहेऽवसरे तथा । कालभेदे नृपादीनां चारे चेत्याह कश्चन ॥ १०८॥ वाजोऽन्ने पक्षिपक्षे च वेगे सझामरेतसोः । इषुच्छदावलौ चैके व्याजश्छमापदेशयोः ॥ १०९ ॥ विधिAवे विरिच्चे च काले कल्पे विधानके । विधातव्येऽप्यथो विष्णुर्मेधे यज्ञे च केशवे ॥ ११० ॥ तस्यावतारभेदे च वामनाख्येऽशुमालिनाम् । द्वादशानामन्यतमे चन्द्रे च ब्रीहिवाक् पुनः ॥ १११ ॥ धान्यमात्रे षष्टिकादिधान्यभेदेऽप्यथ व्रजे । विन्यासे च व्यूहशब्दो विन्यस्तेऽपीति कश्चन ॥ ११२ ॥ वृष आर्द्रक ओषध्यां बले च लसुनेऽपि च । वृत्तौ तु मुष्कफलयोः कोष्ठावयवभेदयोः ॥ ११३ ।। वृषा तु वृषभे शके श्रेष्ठे पुंसि तुरङ्गमे । छन्दोभेदे निदानोक्तेऽप्यष्टपञ्चाशदक्षरे ॥ ११४ ॥ वीर्ये सोमविशेषेऽथ वेगः किम्पाकरहसोः । प्रवाहे च प्रभावे च वाते रेतसि चाप्यथ ॥ ११५ ॥ वेषः क्रियायामाकल्पे वेणुवंशद्रुमे नृपे । शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥ ११६ । Page #37 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे पुल्लिङ्गाध्यायः। शम्बो वजे लोहमये वलये मुसलाग्रगे। अरित्रेऽर्थान्तरेऽप्यस्ति शम्बबीजात् कृषावित ॥ ११ ॥ शण्डो नपुंसके दनि चेत्येकेषामिदं मतम् । एष च प्रतिपत्तव्यस्तालव्योष्मादिवर्णकः ॥ ११८ ॥ शक्रः कुटजवृक्षे च महेन्द्रेऽप्यथ शम्भुवाक् । हरे हरौ विरिश्चे च स्यादर्हत्यथ शापवाक् ॥ ११९ ॥ आक्रोशे शपथे चाथ शास्ता बुद्धे गुरौ नृपे । महाशास्तरि च स्यात् तु शिपिः किरणशेफयोः ।। १२० ॥ अथ शुक्षिर्निदाघे स्यान्मातरिश्वनि चाप्यथ । श्लेष्मा कफे चर्मणश्च विकारे दृढकाह्वये ॥ १२१ ॥ रथस्य शीघ्रवहनसाधने चापि वस्तुनि । श्लोकः पद्ये यशोवाचोः षण्ड इट्चरपण्डयोः ॥ १२२ ।। इत्यन्येषां मतं सोऽयं मूर्धन्योष्मादिरीरितः । एष वर्षवरे नीलवृषोत्सर्गे च कीर्तितः ॥ १२३ ॥ षिद्गो वेश्यापतावुक्तो वेश्याचार्येऽपि कैश्चन । ष्ठ्यूमश्चन्द्रे जले रश्मौ तन्तौ मङ्गल इत्यपि ॥ १२४ ॥ वैजयन्त्यामपाठ्येवं तच्चास्मभ्यं न रोचते । यथा स पठितुं युक्तस्तथान्त्याध्याय ईक्ष्यताम् ॥ १२५ ॥ सर्गोऽध्याये खभावे च निर्माणे च समुज्झने । उत्साहे निश्चये चाथ स्कन्धः समुदये चये ।। १२६ ।। अंसे महीपतौ वृक्षमहाविटपमूलके । स्कन्दो विरिश्चे तीरे च नद्याः स्तम्वस्तु संहतौ ॥ १२७ ।। तृणे च विटपे चाथ स्तम्भः स्यात् प्रतिबन्धने । स्थूणायां च जडीभावे स्पर्शस्तु प्रणिधौ युधि ॥ १२८ ॥ 1. 'च' क. घ. पाठः. * 'कृो द्वितीयतृतीयशम्बबीजात् कृषौ' (५. ४. ५०) खम्बशन्दः प्रतिलोये। Page #38 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंप्रे सवस्तु सूतौ सूत्यायां सुतौ यागे च वर्तने । स्वमः सुप्तस्य विज्ञाने खापे सन्धिस्तु रन्ध्रके ॥ १२९ ॥ अन्त्यस्तोमेऽतिरात्रस्य श्लेषे भङ्गसुरुङ्गयोः । नाट्याङ्गेऽथ स्वरु!पशकले कुलिशेऽपि च ॥ १० ॥ खर्विष्णौ विरिश्चेऽथ साधश्वारोहसूतयोः । *स्तीभिः समुद्रे हृदये स्फीति(क्षाद्ध) उदश्विति ॥ १३१ ॥ सृणिस्तु वहौ कुलिशे सुझा जनपदान्तरे। भूग्नि तस्य नृपे सर्ववचनोऽथासुरान्तरे ॥ १३२ ॥ स्याद् दारुलेखके सुन्दः स्तूपो वायौ समुच्छ्ये । संयुगोपायतनयोर्धमध्यगुडे पशोः ॥ १३३ ॥ सूरः सूर्ये गमस्तौ च स्वेदस्तु स्वेदवारािण । स्वेदनायां तथा स्वित्तिक्रियायामय सेतुवाक् ॥ १३४ ॥ वरणाख्यद्रुमे वारिवन्धेऽप्यायतने तथा । .. स्नेहुः पिते तथा रोगविशेषे सन्निपातगे ॥ १३५ ॥ स्नेहो । वसायां गोस्वाङ्गे स्तोमस्तु स्तोतृवृन्दयोः । सङ्ख्यायां यज्ञगस्तोत्रस्तोत्रियाणां क्रतावपि ॥ १३६ ॥ देर्यभेदेऽध्वमाने च दशधन्वन्तराहये । हवस्तु यज्ञ आज्ञायामाहाने वह्निहोमयोः ॥ १३७॥ हठः पाया बलात्कारे जलोद्भवतृणान्तरे । वारिपीसमाख्येऽथ महारुग्भीममृत्युषु ॥ १३८ ॥ हनुर्हेलिस्तु मार्ताण्डे तथोक्त उपगृहने । उत्पत्ती कारणे वादे निमित्ते वीजकर्मणि ॥ १३९॥ १. 'ते' . घ. इ. पाठः: २. 'स्तम्भिः' ग., 'स्त्वभिः क. घ. स. पाठः. ३. 'सिपिः' ख., 'स्फीविः' क. घ. उ. पाठः. ४. 'हा' ख. पाठः. ५. 'गौस्त्वाङ्गे' क. घ., 'गौस्वडे' ग., 'स्वोस्वाई' इ. पाठः. ६. 'व' क. ग. घ. पाठः. ___* 'स्तिम्भिः' इति बृहदभिधाने, 'स्तम्भिः' इति वैजयन्त्यां च समुद्रवाचिनो दृश्यते । + 'महाचतुर्विधः प्रोको घृतं तैलं वसा तथा । मज्जा च' इति वैद्यकम् । Page #39 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । ● पञ्चस्वेषु पदार्थेषु हेतुर्वररुचीरितः । प्रयोजके स्वतन्त्रस्य कर्तुरित्यपि शाब्दिकाः ॥ १४०॥ इति व्यक्षरकाण्डे पुल्लिङ्गाध्यायः । १. अथ व्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथ क्लीबेऽभिधानानि सर्वाणि कुमुद्रस्य हि । रजतेऽतिदिशन्त्यार्या रुधिरस्य तु कुङ्कुमे ॥ १ ॥ रूप्यस्याञ्जनभेदे स्युर्बदरस्य तु नागरे । अथशब्दो जलदे व्योममुस्तकयोरपि ॥ २ ॥ अभ्रकाह्वयधातावप्यस्त्रमायुधचापयोः । अघं तु व्यसने पापे दुःखेऽथ स्यादलध्वनिः ॥३॥ हरिताले वृश्चिकस्य पुच्छकण्टक एव च । अक्षि नेत्रे तथेक्ष्वादेः काण्डस्यावयवान्तरे ॥ ४ ॥ अम्बुच्छन्दोविशेषे स्यान्नवत्यक्षरलक्षिते । लग्नाच्चतुर्थे राशौ स्यादिति सांवत्सरा विदुः ॥ ५ ॥ बेरे सलिलेऽथ स्यादम्भो हीवेरतोययोः । द्व्यशीतिस्वरके छन्दस्यष्टाशीत्यक्षरे तथा ॥ ६ ॥ अम्भस इति तु द्यावापृथिव्योर्द्विवचन्तकम् । अर्णश्छन्दोविशेषेऽष्टसप्ततिस्वरके जले ॥ ७ ॥ अनोsने शकटे सान्त ओदने सलिलेऽपि च । अर्शो दुर्नामनि व्याधिमात्रेऽप्यङ्कस्तु संयुगे ॥ ८ ॥ स्वाङ्गभेदेऽपि चाब्जस्तु रूपे कश्चित् सरोरुहे । अस्तु रूपेऽपत्ये च क्रियायामप्यथो अयः ॥ ९ ॥ 'घ्न' क. ख. घ. पाठः. ३३ Page #40 -------------------------------------------------------------------------- ________________ ३४ नानार्णवसंक्षेपे कालायसे सुवर्णे च स्यादाज्यं तु घृते युधि । श्रीवेष्टाहयनिर्यासे स्तोत्रेषु च चतुर्वपि ॥ १० ॥ स्युर्वहिप्पवमानाद्यान्यूर्वान्यध्वरकर्मणाम् । उन्मानभेदे चे पलसंज्ञेऽप्येतदपाठिषुः ॥ ११ ॥ -- आटं तु रश्मावाकाशेऽप्यागः पापापराधयोः । रहस्ये चोक्थशब्दस्तु सामस्तोत्रेषु च त्रिषु ॥ १२ ॥ परेष्वमिष्टोमसान्न औक्थिक्ये सामलक्षणे । वैजयन्त्यां तु शस्त्राख्ययागमन्त्रेषु भाषितम् ॥ १३ ॥ अन्ये त्ववैदिकाः प्राहुः सामवेदस्य वाचकम् । सज्जन स्वपठीदेनं साम्नः पर्याय एव हि ॥ १४ ॥ उरो वक्षसि मुख्येऽथ गवादीनां स्तनास्पदे । ऊधः सीमाख्यसान्नश्च पादभेदे तथा निशि ॥ १५ ॥ एनः पापेऽपराधे च स्यादोजो बलतोययोः । . दीप्तौ प्रकाशेऽवष्टम्भे काव्यालङ्कारभेदके ॥ १६॥ ओको गृहे जलौकायामाश्रये चाथ भूषणे । कण्वं पर्वणि किण्वं तु नमहूसंज्ञवस्तुनि ॥ १७ ॥ पिण्याके चाथ तुहिने क्षुमं कण्टकिगुल्मके । कूलं तीरे चमूकट्यां तटाके सूप एव च ॥१८॥ क्षेत्रं पृथिव्यामाकाशे शरीरे योनिवृन्दयोः । केदारदारागारेपु नक्षत्रे पुरि राशिषु ॥ १९ ॥ पुण्यस्थाने च खात्रं तु चोरनिर्मितरन्ध्रके । कुलेऽन्यथ गात्रं स्यात् तनोरवयवे तनौ ॥२०॥ गजानां पूर्वजादिपादयोरथ गोत्रवाक् । लोके यानेऽप्यथो चर्म फलकाख्यास्त्रवारणे ॥ २१ ॥ १. 'एच' क. ग. घ. पाठः. २. 'पि' क. स. घ. पाठः.. ३. 'मे' ख. ग. पाठः, ४. 'न्दा' क. घ. पाउ:. ५. 'पि' क. घ. पाट:. Page #41 -------------------------------------------------------------------------- ________________ ३५ द्वयक्षरकाण्डे नपुंसकलिङ्गाध्यायः । त्वचि चिह्न त्वभिज्ञाने पताकायामथो हृदि । प्रज्ञायामपि चित्तं स्याच्चोचं तु स्यात् तरुत्वचि ॥ २२ ॥ भृङ्गाख्यगन्धद्रव्येऽथच्छद्मस्खलितयोश्छलम् । छन्दः श्रुतीच्छापद्येषु सामगानां विशेषके ॥ २३ ॥ अनूहूसामग्रन्थेऽथेच्छद्म सद्मनि कैतवे । छदिस्तु पटले गेहे जन्म तूत्पत्तितोययोः ॥ २४ ॥ जीलं करकपत्र्यां स्यात् कोशे चर्मपुटे हतौ । ... तन्त्रं स्वराष्ट्रव्यापारे तन्तुवान परिच्छदे ॥२५॥ शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणाम् । एकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि ॥ २६ ॥ सेनायां सामसूत्रे च सिद्धान्तेऽन्यकुटुम्बके ।। क्रतुर्कीमाभिवादानामृक्सामानां समागमे ।। २७ ।। तल्पं शय्याट्टदारेषु मङ्गे* युद्धेऽप्यथ त्रषु । वङ्गे सीसेऽप्यथ तरो बले देगे तनुमित्वदम् ॥ २८ ॥ विस्तारे च शरीरे च तेजस्तु बलतोययोः । नवनीतेऽनले धर्मे ज्योतिष्यचिंषि रेतसि ॥ २९ ॥ प्रभावे पौरुषे सत्त्वे ज्वलत्यन्नात्मनोरपि । तोकं पुत्रे च पुत्र्यां च द्रव्यं त्वर्थे गुणाश्रये ॥ ३० ॥ औषधे पित्तले योग्यऋक्सामेविष्टिगामिपु । दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ ३१ ॥ १. 'तः' क. ख. घ, पाठः. २. 'च' क. ग. घ. पाठः. ३. 'ये' क. घ. पाटः, 'पे' ख. ङ पाठः. ४. 'कर्माभि' ग. पाठः. .. 'पी' क. घ. पE:. * 'तन्त्र स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदै' (पु. २२४. श्लो. ११) इति वैजयन्ती । * नौशिरसि । Page #42 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे । शोधने रक्षणे चाथ द्वारं द्वाराभ्युपाययोः । द्युम्नं धने यशस्यन्ने बले दैन्यध्वनिः पुनः ॥ ३२ ॥ दीनतायां च शोके च द्यौत्रशब्दस्तु वासरे । प्रमाणेऽन्ये प्रतोदेऽन्ये ज्योतिष्यथ धनं भवेत् ॥ ३३ ॥ लमाद् द्वितीयराशौ च स्वाफ्तेये च गोबजे । धामं त्वदन्तं तिलकतेजसोर्धाम तु विषि ॥ ३४ ॥ गेहदेहप्रभावान्नभोजनव्योमजन्मसु । स्थानेऽधिकरणे सारे धने लक्ष्मणि चाप्यथ ॥ ३५ ॥ शाखायां त्वपि वैचित्र्ये नान्तशब्दं प्रचक्षते । पदमझौ शरे त्राणे व्यवसायापदेशयोः ॥ ३६ ॥ चिहेऽधिचिहेऽविन्यासे पद्यभागेंऽशुवस्तुनोः । स्थाने वाक्ये सुप्तिङन्ते माने पञ्चदशाङ्गुलौ ॥ ३ ॥ इन्द्रपुच्छेति वर्गस्याप्यादितस्त्रिषु सामसु । पक्रं तु गार्हपत्येऽपि पिठरे पक्ष्मवाक् पुनः ॥ ३८ ॥ पुष्पच्छदे पक्षिपक्षे तथा नयनलोमसु । किञ्जल्के तन्नुतूलादेरणीयोवयवेऽपि च ॥ ३९ ॥ पयः सामान्तरे दुग्धे रजन्यामन्नतोययोः । परुरिक्ष्वादिकग्रन्थौ धर्मे पाजो बलान्नयोः ॥ ४० ॥ पाथः स्थानान्नखाम्भस्सु पाथिः स्वर्गेन्दुपूषसु । नद्यां ज्योतिप्यथो पिञ्छं मयूरस्य शिखण्डके ॥ ४१ ॥ विहङ्गपक्षमात्रे च पृष्ठं तु चरमं तनोः । चतुषु सामस्तोत्रेषु क्रतोः सामान्तरे कुशे ॥ ४२ ॥ पेशो रूपे हिरण्येऽथ सूकरस्य हलस्य च । पोत्रं मुखाग्रे पौंस्यं तु बले युद्धेऽथ बर्हवाक् ॥ ४३॥ १. 'द्योतश' ग, 'द्योत्र' क. ख. घ. पाठः, Page #43 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । वृक्षपत्रे केकिपिञ्छेऽप्यथ बीजं फलास्थान । अन्ने रेतस्यपत्ये च हेतावङ्कुरकारणे ॥ ४४ ॥ स्वर्णवेतनयोर्भर्म भर्गस्तेजसि रेतसि । भुवः सूर्ये लोकभेदे महस्तूत्सवतेजसोः ॥ ४५ ॥ जले चाथ मुखं वक्रे मुख्ये ताम्राभ्युपाययोः । आदौ निस्सरणे गेहपुरादीनां च सैन्धवे ॥ ४६ ॥ J द्वारेऽथ देहिनां बीजे मेदो धातौ चतुर्थके । यशस्तु सत्त्वख्यातिश्रीज्ञानमाहात्म्यवारिषु ॥ ४७ ॥ धनप्रतापयोश्चाथ यजुर्यज्ञोत्सवे तथा । मन्त्रजातिविशेषे च योक्रं त्वङ्गुलियोऋयोः ॥ ४८ ॥ रत्नं स्वजातिश्रेष्ठे च माणिक्यादिमणावपि । समाम्नाये समाम्न्नासीद्धने च सलिलेऽपि च ॥ ४९ ॥ रजस्तु शरदि स्त्रीणां पुष्पे रेणौ जले स्रजि । सत्त्वाद्यन्यतमे रात्रौ लोहे तेजसि रेतसि || ५० ॥ अहन्यथ रहश्शब्दो मैथुने विजने तु तत् । अव्ययं वाथ राधः स्यात् प्ररूढे च धनेऽपि च ॥ ५१ ॥ रिमं दुःखे च पापे चेत्यामनन्ति विचक्षणाः । रेतः शुक्रे जले चाथ रोधस्तीरान्तरिक्षयोः ॥ ५२ ॥ वरणे बन्धने कुड्ये रोधसी इति रोदसोः । ललं पल्लव उद्याने लक्ष्म चिह्नप्रधानयोः ॥ ५३ ॥ स्यादुपच्छन्दने लालं गुह्यार्थ परभार्ययोः । लिङ्गं बुद्ध्यादिसंहत्यां साङ्ख्यानां प्रकृतावपि ॥ ५४ ॥ स्त्रीपुंसादौ च संस्थाने शरीरे चिह्नशेफयोः । प्रव्रज्यायामवयवे वेषेऽप्यथ वनं जले ॥ १५ ॥ १. 'कू' ख. पाठः. २. 'के' ख. पाटः. ३. 'ले'. क. ग. घ. पाठः. ३७ Page #44 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे कानने गहने यज्ञे धनप्रीतिगभस्तिषु । वस्तु प्रामनगर्यादिपदार्थे स्वापतेयके ॥ ५६ ॥ पदार्थमात्रेऽप्यस्यार्थ पण्डितः शाकटायनः । सदित्याह स्म वर्चस्तु विष्ठायामन्नतेजसोः ॥ ५७ ॥ लावण्येऽर्चिष्यथ वयो वत्सरे यौवने धने । अन्ने पक्षिणि बाल्यादौ जीवितेऽप्यथ वर्त्मवाक् ॥ ५८ ।। मार्गे नेत्रच्छदे चाथ वर्म स्यात् कवचे गृहे । वपुः शरीरे लावण्ये जले दीप्तौ च सज्जनः ॥ ५९ ॥ वेश्म स्यान्मन्दिरे लग्नादपि राशौ तुरीयके । वैष्ट्रं तु यकृति स्वर्गे गेहेऽपि परमात्मनि ।। ६० ॥ व्योमशब्दं तु पञ्चाथै विद्यात् स्थाने जले दिशि । आकाशेऽक्षितसङ्ख्यायाः सङ्ख्यायां दशकात्मनि ॥ ६१ ॥ शक्ष्यं जले सुखे चाथ शकृद् गोमयविष्ठयोः। . जले च शर्म तु सुखे गृहे चाथ श्वयो बले ॥ १२ ॥ शोषे गदे श्रवस्त्वन्ने यशश्श्रोत्रबलेषु च । धने शास्त्रं तु विद्यायामाज्ञायां श्वात्रवाक् पुनः ॥ ६३ ॥ धने क्षिप्रेऽप्यथो शिल्पं कारुकर्मणि कर्मणि । फर्मान्तराणां निर्माणविज्ञाने शाकटायनः ॥ ६ ॥ शिरो मूर्ध्नि पुरःसैन्ये सामस्तोत्रान्तरे तथा । प्रधानेऽप्यथ शीर्ष स्यान्मूर्ध्नि चागुरुसंज्ञके ॥ १५ ॥ १. 'द' ग. पाठः. २. 'क्य' ग. पाठः. * 'बृन्दादिषु तु षट्स्वन्ये निखर्व बद्धमक्षितम् । व्योम चान्तश्च सर्वश्च' १८८ श्लो. ३०, ३१) इति वैजयन्ती। Page #45 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । गन्धद्रव्येऽथ शैत्यं स्यान्नैशित्ये शौक्लयकायॆयोः । शीतलत्वे च शोचिस्तु पै(शङ्ग)ल्ये* शु(द्धिःग्वि)शुद्धयोः ॥६६॥ रश्मौ ज्वलति शुद्धत्वेऽप्यथ शौर्यमिति ध्वनिः । उमात् तृतीयराशौ च शक्त्यायबले तथा ॥ १७ ॥ शूरस्य भावक्रिययोरथ सस्यमिति ध्वनिः । वृक्षादीनां फले धान्ये धान्यस्तम्भे गुणे त्वमुम् ॥ ६८ ॥ जयादित्योऽवददथो सत्रमाच्छादने वने । द्वादशाहादियज्ञेषु सदादानेऽथ सविधवाक् ॥ ६९ ॥ ऊरौ च शकटाङ्गे च कस्मिंश्चिदथ समवाक् । गृहे जले च रोदस्योः समनी इत्यथो जले ॥ ७० ॥ आज्ये च सर्पिः स्नानं तु मानीयाप्लवयोरथ । साम प्रगीतमन्त्रेषु सान्त्वसामप्रभेदयोः ॥ ७१ ॥ साधुन्यथ जले स्रोतः प्रवाहे सरितामपि । अम्भसो निर्गमद्वार इन्द्रियेऽप्यथ हर्यवाक् ॥ ७२ ॥ प्रासादपृष्ठ इत्येके गृहभेदे गृहेऽपि च । हरः क्रोधे जले लोके ज्योतिषि ज्वलति सजि ॥ ७३ ॥ अमिसामविशेषेषु पञ्चस्वथ हविर्धते । हव्ये जलेऽथ होत्वं स्याद् यजमानसुमुद्रयोः ॥ ७४ ॥ होमहव्येऽग्निहोत्रस्य शालायां चेत्यपूर्ययम् ॥ ७४३ ॥ इति यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । १. 'च' क. घ. ङ. पाठः. २. 'वै' ख. घ. पाट:. ३. 'हि' ख. ड., 'हि' ग. पाठ:. • 'शोचिः शोकांशुपैङ्गल्यशुद्धत्वेषु' (पु. २२६, श्लो. ३५) इति वैजयन्ती। Page #46 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे अथ व्यक्षरकाण्डे चाच्यलिङ्गाध्यायः । अथाभिधेयलिङ्गः स्यादर्भो बाले तथाल्पके । अन्यस्त्वसदृशे भिन्नेऽप्यन्त्योऽन्तभवनीचयोः ॥ १॥ शरीरिशेषिणोरङ्गी विशेषादङ्गवत्यपि । सेवके याचकेऽप्यर्थी व्यवहाराभियोक्तरि ॥२॥ अदश्शब्दं त्रिषु प्राहुरत्र तत्र परत्र च । आप्यं तु प्रापणीये स्याद् भोजाद्यास्त्वम्मयेऽपि च ॥३॥ आप्तः प्रत्ययिते प्रोक्तो लब्धेऽपि कृतबुद्धिभिः । इयत् प्रादेशमात्रेऽपि स्यादिदंपरिमाणके ॥ ४ ॥ एकशब्दस्तु धीमद्भिः समानातश्च केवले । प्रधाने प्रथमेऽन्यस्मिन् समानेऽस्पेऽप्यसौ पुनः ॥५॥ एकत्वसङ्ख्यायुक्ते स्यात् सङ्खयेये तत्र चाप्यसौ । नित्यैकवचनान्तः स्यादिति प्राहुरथो कृती ॥ ६ ॥ कुशले पण्डिते योग्ये ग्रस्तं वेष्टितभुक्तयोः । लुप्तवर्णपदे वाक्ये गन्तुम्तु पथिकेऽतिथौ ।। ७ ॥ चुल्लः क्लिन्नाक्षजन्तौ च क्लिन्ने चाक्ष्ण्यथ चोद्यवाक् । चोदनीयेऽद्भुते छन्नश्छादितेऽपि रहस्यपि ॥ ८॥ जाल्मो नीचे च निर्बुद्धौ स्तव्धेऽनालोच्यकारिणि । जात्यो मुरव्ये कुलीने च चारौ ज्यायस्तु पूर्वज ॥९॥ स्यात् प्रशस्ततरे वृद्धतरे डिम्यस्त्ववोद्धरि । शिशौ तिल्यस्तु तैलीने तिलसाधौ तिलाय च ॥ १० ॥ हितेऽथ दभ्रं स्यादल्पे शिशौ ह्रस्वेऽध सत्वरे । दाङ्गं प्रांशौ च दीप्तं तु स्याद् दग्ध भासितेऽपि च ॥ ११ ॥ १. 'भ्रः' क. रा. प. पाठः. २. 'प्रांशः प्रा' ङ. पाटः. Page #47 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे वाच्यलिङ्गाध्यायः। 'द्वतं विलीने शीघे चे व्यवदीर्णेऽप्यथो रथे । द्वीपिचर्मावृते द्वैपं द्वीपिनोऽवयवे तथा ॥ १२ ॥ विकारेऽप्यासमुद्रान्तद्वीपसम्बन्धिवस्तुनि । अन्यत्र मानुषात् तत्स्थाच्चाथ कश्चित् स्वतन्त्रधीः ॥ १३ ॥ ध्वस्तं ग्रासीकृते लुप्ते नयहीनेऽप्यवोचत । धुतं तु कम्पिते त्यक्ते धृतं त्यक्तेऽपि कम्पिते ॥ १४ ॥ न्यक्ष कृत्स्ने निकृष्टे च न्यूनमूनविगर्हयोः । प्राज्ञस्तु धीमज्ज्ञात्रोः स्यात् तत्रापि स्यात् क्रमाद् द्वयम् ॥ १५ ॥ स्यार्थे प्राज्ञा तथा प्राज्ञी पात्रशब्दस्तु वक्ष्यते । शोष्टरि त्रातरि पिये पिल्लः क्लिन्नेऽक्षिण तद्वति ॥ १६ ॥ भङ्गन्यं भाङ्गीनभव्यभङ्गसाध्वादिषु स्मृतम् । भाक्तस्तु भक्तसाधौ स्यात् तथा लाक्षणिकेऽपि च ॥ १७ ॥ भिन्नं विदारितेऽन्यस्मिन् मिश्रे चाथ महत्तरे । भूयः स्यादितरेऽप्येष पुनरर्थेऽपि सोऽव्ययम् ॥ १८ ॥ माष्यं तु हिंस्ये माषीणे माषसाधौ च तद्धिते । म्लिष्टं म्लानेऽप्यविस्पष्टवाक्ये मुग्धं तु नूतने ॥ १९ ॥ मूढे सौम्ये च मेध्यं तु वलाहकभवे तथा । मेघसाधौ च याप्यं तु यापनीये विगर्हिते ॥ २० ॥ रुशद् वर्णावशेषेण युक्ते वाक्येऽप्यमङ्गले । हिंसितर्यपि पूर्वत्र स्त्र्यर्थे स्याद् रुशतीति हि ॥ २१ ॥ हिंसितुः स्व्यर्थविषये रुशन्ती रुशतीति च । न्याय्यलब्धव्ययोर्लभ्यं लोलश्चलमतृप्णयोः ॥ २२ ॥ व्यग्रस्तु विगताग्रे च व्यापृताकुलयोरपि । वाच्यस्तु कुत्सितेऽधीने विहीने वदितव्यक ॥ २३ ॥ १. 'चाप्यपदी' क. ख. घ. पाठः, 'चाप्यवाणे' ङ. पाठः. Page #48 -------------------------------------------------------------------------- ________________ ४१ नानार्थार्णवसंक्षेपे विदं सूच्यादिभिर्भिन्ने सदृशेऽप्यथ विनवाक् । लब्धे विचारित प्राप्तसत्ताकेऽप्यथ केचन ॥ २४ ॥ प्रचक्षते विग्रशब्दं मेधाविगतनासयोः । तत्तु मेवाविनिःन्याग्यं गतनासे त्वसाम्प्रतम् ॥ २५ ॥ यस्मात् स्मृति' इति न तु 'व' इतीदृशी। तस्माद् विघ्रो गतघ्राणे विग्रो मेधाविनि स्मृतः ॥ २६ ॥ विद्वान् विबुधात्मज्ञेष्वाहान्यो विदुरेऽप्यमुम् । व्यूढं विन्यस्तविस्तीर्णसंहतेष्वथ वैरिवाक् ॥ २७ ॥ अरातौ वैरवति च समानाताथ शक्लवाक् । प्रियंवदे च शक्ते च श्लक्ष्णं त्वल्पेऽपि सुन्दरे ॥ २८ ॥ मसृणे चाथ शाली स्यात् श्लाघ्यशालिमतोरथ । शून्यं रिक्ते मोहवतो वच्चस्यप्यथ सज्जवाक् ॥ २९ ॥ सन्नद्धेऽपि सतो जाते स्फीतं त्वृद्धप्रभूतयोः । स्फुटं विकसिते व्याप्ते शुक्त विस्पष्टयोरपि ॥ ३० ॥ स्वैरस्तु मन्दे स्वच्छन्दे हर्ता चोरेऽपि नेतरि ॥ ३० ॥ इति घक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथ यक्षरकाण्डे नानालिङ्गाध्यायः। अथ नानार्थ शब्देषु नानालिङ्गानधीमहे । प्राणिजातिषु नृस्त्रीत्वं पूर्ववत् स्याद् व्यवस्थया ॥१॥ १. 'ब' स. पाठः. २.'सो' ख. पाठः. • 'त्रिरात्रं धान्यराशिस्थं तच्छुक्तं शुद्धमित्यपि'.(पु. १६५. श्लो. ८५) इति वैजयन्ती Page #49 -------------------------------------------------------------------------- ________________ पाठः, द्वयक्षरकाण्डे नानालिङ्गाध्यायः । इन्दोः सर्वेऽपि पर्याया हंसस्यापि नपुंसके । रजते स्युः खरस्यापि कुमुदे मूर्धजस्य तु ॥ २ ॥ ह्रीबेरेऽथ नृलिङ्गाः स्युः स्पृक्कायां तस्कराह्वयाः । स्योनाके तु सृगालस्य वानरस्य तु सिल्हने ॥ ३ ॥ कूर्मम्य मकरस्यापि पर्याया निधिभेदयोः । अथैव स्वस्वलिङ्गाः स्युरुशीरे समराह्वयाः || ४ | जलमुस्तेऽटवेबिन्दोः सिध्मादौ देवैकृते । गणस्याब्धेश्च सङ्ख्यायां शिरसः शिखरे तरोः ॥ ५ ॥ अगुरुण्ययसो गुन्द्रे शरस्य मकरे त्वसोः । पिण्डारे त्ववटोः पाणेर्बर्हिष्ठे मुस्तकेऽप्यप म् ॥ ६-॥ धूल्यश्वयोरश्वकन्दे पर्पटे मरिचेऽयसः । सर्पस्य सीसके नागकेसरे द्विपसर्पयोः || ७ || सङ्ख्याभेदे तु शङ्खस्य शस्त्रस्यायसिलयेत् । अपराधे तु रन्द्रस्य व्याधेः कुष्ठाख्यभेजे || ८ खस्या के ब्रह्मणि च मीनमेपविषाणिनाम् । मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनम् ॥ २॥ धनुर्मकरकुम्भानां क्रमाद् द्वादशराशिनि । ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ १० ॥ वायसस्य चें पर्यायाः क्रमात् पूर्वादिवेश्मसु । वाट्यालके स्युरन्नस्य शैलेये तु शिलाह्वयाः ॥ ११ ॥ त्वचो लवङ्गे पर्णस्य पक्षे क्ली किंशुके नरः । रूक्षस्याञ्जनभेदे क्ली पुल्लिङ्गो नागकेसरे ॥ १२ ॥ ँ धुधूरेऽप्यम्बुजाख्यास्तु निधिभेदे नृलिङ्गकाः । शुभस्य फेनिलतरौ पर्यायाः स्युर्नृलिङ्गकाः ॥ १३ ॥ १. ' चण्डायां त' खः . पाठः. २. 'सिंहने' क. ग. ङ. पाठः. 'थेव' क. घ पाठः. ४. 'तु' ख. पाठः... ३. 'थवा स्व' ग. Page #50 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेपे माक्षिके क्ली स्त्रियो लक्ष्म्यां नरः पद्मस्य सारसे । अार्कशब्दो ना सूर्ये वहाविन्दौ पुरन्दरे ॥ १४ ॥ ज्येष्ठत्रातरि वज्रेऽन्ने स्फाटिके स्तुतिमन्त्रयोः । अध्वर्युक्रमभेदेऽर्कपर्णसंज्ञे च गुल्मके ॥ १५ ॥ वसिष्ठजमदग्न्यादिसामभेदेषु केपुचित् । नपुंसके त्वर्कपर्णगुल्मस्य फलपुष्पयोः ॥ १६ ॥ अक्षः पुमानामलके द्यूतभेदे विभीतके । आधारे व्यवहारे च शकटे च वराटके ॥ १७ ॥ रथादिचक्रे कर्षाख्यमानतशलाकयोः । चतुश्शताङ्गले मानविशेपे (थ? च) रथादिनः ॥ १८ ॥ चक्रधारककाप्टेऽथ क्ली सौ वर्चल इन्द्रिये । अजयस्त्वाह नित्येऽपि तत्र स्याद् भेद्यलिङ्गकम् ॥ १९ ॥ अन्तोऽवसाने मरणे स्वरूपे निश्चयेऽन्तिके । धर्मे प्रधाने च पुमान् केपाश्चित् पुनपुंसकम् ॥ २० ॥ कोटेरारभ्य दशमे स्थाने दशगुणोत्तरे । सङ्ख्याभेदे समुद्राख्यसङ्ख्यायां त्वपरे विदुः ॥ २१ ॥ सा च सङ्ख्याष्टमं स्थानं कोटेरारभ्य कीर्तिता । एतयोः पूर्वसङ्ख्यायां विकल्पेनाभ्यधात् त्रिपु ॥ २२ ॥ छान्दोग्योपनिषद्युक्तं सर्वेप्वन्तेप्वितीदृशम् । तत्रार्थश्चिन्तनीयोऽन्यः पैदार्थ मन्वते परे ॥ २३ ॥ अन्ता तु नृस्त्रियोर्बन्धे घयाकारेऽपि चान्ततेः । अन्तनायां तु पुल्लिङ्गो भेद्यवत् तु पचाद्यचि ॥ २४ ॥ १. 'शेऽथ गु' क. पाठः. २. 'क' ख. पाठः. ३. 'पा' ल.. घ. पाठः. ४. 'भ्य', ख. ग. रु. पाठः, ५. 'तो' ङ. पाठ.:, 'के' ख. ग. पाठः. Page #51 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिङ्गाध्याया अर्ममस्त्री स्थले प्रामे नेत्ररोगान्तरेऽपि च । अट्टो नातिशये घाते क्षौमसंज्ञगृहान्तरे ॥ २५ ॥ शुष्कस्फुटितभूभागे त्रिषु पक्कौदने तु न । अयः शुभावहे दैवे द्यूताक्षपतने गतौ ॥ १६ ॥ पुमान् गन्तरि तु प्राहुर्भेद्यलिङ्गं वदावदाः । अयतेरप्ययेरेतेरीयतेश्च पचाद्यचि ॥ २७ ॥ अर्यो महाशास्तरि ना द्वयोर्वैश्ये यदा त्वयम् । वैश्यजातिस्त्रियामर्या स्यादर्याणी च सा तदा ॥ २८ ॥ यदा तु वृत्तिः पुंयोगात् तदायीं त्रिषु तु प्रभौ । अर्थ्यस्त्रिष्वनपेतेऽर्थाद् विद्वदात्मवतोरपि ॥ २९ ॥ न्याय्ये च कृकणाख्ये च पक्षिभेदे द्वयोरयम् । शिलाजतुनि तु क्लीबमरं तु त्वरिते त्रिषु ॥ ३० ॥ तत्राप्यसत्त्वे क्ली ना तु चक्रविष्कम्भदारुणि । अजो हरे विधौ विष्णौ ताते दशरथस्य च ॥ ३१ ॥ ना निर्जन्मनि तु त्रि स्याद् द्वयोस्तुच्छगले स्मृतः । अब्जं क्ली लवणे पझे ना तु शङ्खशशाङ्कयोः ॥ ३२ ।। धन्वन्तरौ चाजयस्तु शङ्खऽमुं क्लीबमभ्यधात् । नाप्तः स लिने त्रिषु तु जलसम्भूतवस्तुनि ॥ ३३ ॥ अग्रं पुरोधिकोषेषु पैलमाने* नपुंसकम् । आधिक्यत्रैष्ठययोरेके प्रधाने त्वभिधेयवत् ।। ३४ ॥ लिङ्गमाचक्षतेऽस्यान्ये तत्राप्यन्ये नपुंसकम् । अहं शरीरावयवे शरीरोपाययोर्गुणे ॥ ३५ ॥ १. ''ख. ऊ, पाठः. २. "भ्यस्त्रिलि' क. घ. पाठ:. ३. 'फ' क. घ. पाठः.. • 'अगं पुरस्तादुपरि परिमाणे पलस्य च' इति. मेदिनी । 'अप्रं पुरःशिखामानौष्टयाधिक्यफलेषु (पु. २२४. श्लो. १) इति वैजयन्ती। Page #52 -------------------------------------------------------------------------- ________________ Be नानार्थार्णवसंक्षेपे वैयाकरणसंज्ञायां प्रदेशे च नपुंसकम् । नीवृद्भेदे तु पुंभूनि तद्राजे तु पुमानयम् ॥ १६ ॥ अङ्गशालिनि तु त्रि स्यादथ सम्बोधनादिषु । अङ्गेत्यव्ययमम्ब्लेस्तु षण्णामन्यतमे रसे ॥ ३७ ॥ पुमांस्तद्वति तु त्रि स्यादन्धं तु तिमिरे नपुम् * । त्रिषु नेत्रविहीनेऽथ स्यादर्धः शकले पुमान् ॥ ३८ ॥ समभागे तु शण्डोऽयं रूपकार्थेऽपि रूढितः । अर्हो योग्ये त्रिरह तु· नृस्त्रियोरर्हणे तथा ॥ ३९ ॥ अण्डं क्लीबं विहङ्गादेः पेशीकोशेऽपरे पुनः । मुष्के त्वाहुः परेऽप्येनं पुन्नपुंसकयोर्विदुः ॥ ४० ॥ अन्नं तु त्रिषु जग्धे स्यादोदने क्ली जलेऽपि च । अस्तोsस्तमयशैले ना त्रिषु क्षिप्ते गृहेषु नप् ॥ ४१ ॥ अक्ष्णं क्ली नयनेऽक्ष्णा स्त्री रज्जौ व्याधौ पुमांस्त्रि तु । अखण्डेऽथ द्वयोरक्तः प्रेते त्रि प्रेक्षितादिषु ॥ ४२ ॥ अश्वो विष्ण्ववतारे ना तुरङ्गे तु द्वयोरयम् । अन्ध्रस्त्वनन्यपूर्वायां निषाद्यां जनिते द्वयोः ॥ ४३ ॥ वैदेहेनाथ पुंभूम्नि वृद्भेदेऽथ तन्नृपे । ना तद्देशनिवासे तु मनुष्ये स्याद् द्वयोरयम् ॥ ४४ ॥ अङ्कयः स्यादङ्कनीये त्रि स्यान्मृदङ्गान्तरे पुमान् । अर्घ्यं त्रिषु जलेऽर्घार्थे तदर्हेऽथो नपुंसकम् ॥ ४५ ॥ आपाण्डुति मधुनि वैराग्ये त्वर्दमामनत् । शण्डे पुंसि तु गत्यादावस्रं तु रुधिराश्रुणोः ॥ ४६ ॥ १. 'म्ल' क. घ पाठः . २. ' मृक्षिकादि' ङ. पाठः, 'मक्षिकादि' क. घ. पाठः, 'मृक्षिकादि' ग. पाठः. * नपुंसकम | 'अन्धं तु तिमिरे क्लीवम्' इति मेदिनी । Page #53 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिजाध्यायः । क्ली ना तु केशे यत् त्वेतदजयेन प्रमादिना । असः कोण इति प्रोक्तं तन्नादृत्यं मनीषिभिः ॥ ४७ ॥ तालव्योष्मा द्वितीयो हि वर्णः कोणाभिधायिनः । एकीयस्याश्रशब्दस्य स्यादणि तु नरस्त्रियोः ॥ ४८ ॥ रथाद्यक्षाग्रकीले च क्लीबेऽश्री रूप्य एव च । वर्धमानतिथिप्रायपक्षे त्वेष पुमानथ ॥ ४९ ॥ चिक्रोडाख्ये प्राणिभेदे द्वयोनी त्वहिरम्बु।। वृत्रासुरे च द्वे तु स्यात् पन्नगे स्त्री त्वही गवि ॥ ५० ॥ अप्सु द्यावापृथिव्योश्च स्यादतिस्तु नृलिङ्गकः । भूवादिधातुभेदेऽथ स्त्री धनुष्कोटिपीडयोः ।। ५१ ॥ .. अरिस्तु शत्रौ ना द्वे तु मनुप्येऽथ त्रिरीश्वरे । अञ्जिः शेफे पुमान् नागकेसराह्वयपादपे ।। ५२ ॥ त्रिस्त्वृजौ व्यञ्जके शुक्ले पेपण्यां तु स्त्रियामयम् । अभ्रिः स्त्री काष्ठकुद्दाले स्यात् कूपे तु पुमानयम् ।। ५३ ॥ अविः पुंस्यवर्ती धाता सूर्यपर्वतयोरपि । द्वयोस्तु मेषेऽथाविर्ना भाःप्राकारार्कवायुपु ॥ ५४ ॥ स्त्री तु पुष्पवतीभूम्योरणुस्तु पवने पुमान् । परमाणौ धान्यभेदे सामुद्रलवणे तु नः ॥ ५५ ॥ सूक्ष्मेषु त्रिपु तत्रापि स्व्यर्थ वाण्वीत्यथालौ । रश्मौ चाण्वी स्व्यथानुर्ना प्राणे मत्र्ये तु स द्वयोः ॥ ५६ ॥ अंशुः सूत्रादिसूक्ष्मांशेऽप्येकदेशे लतादिनः । चन्द्रे सूर्ये द्युतौ रश्मी पुमान् केचित्तु मन्वते ॥ ५७ ॥ १. 'मि' क. ग. घ. पाठः. २. 'पण्डौं' क. घ. . पाठः. Page #54 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे मीलिङ्गमप्यन्तिमयोरर्थयोरङ्गवाक् पुनः । द्वयोः पक्षिणि हिंसार्थे पुमानक्तुस्तु केशवे ॥ ५८ ॥ इन्द्रे च ना दिशि स्त्री स्यादसत् तु क्लीवलिङ्गकम् । प्रधानतत्त्वे साङ्ख्यानां त्रिस्तु सत्प्रतियोगिनि ॥ ५९ ॥ पुंश्चल्यामसती स्त्री स्यादर्वा तु त्रिषु कुत्सिते । अश्वे द्वयोः पुमांस्तु स्यादशनौ च मुनौ तथा ॥ १० ॥ अहंस्तु त्रिषु पूज्ये ना जिनेऽली तु द्वयोरलौ । पुच्छकण्टकिकीटेऽभ ना स्यादष्टमराशिके ॥ ६१ ।। अश्वी त्वश्ववति त्रि स्याद् धनराशौ तु पुंस्ययम् । दस्रयोश्चाश्विनी तु स्त्री नक्षत्रेऽश्वयुगाह्रये ॥ ६२ ॥ अर्चिस्तु भासि ज्वालायां शस्त्रे च स्त्रीनपुंसकम् । आशा स्त्री दीर्घतृष्णायां दिश्यवान्तरदिश्यपि ॥ ६३ ॥ समीपे सज्जनः प्राह भुक्तिव्याप्त्योस्तु पुंस्ययम् । आस्या स्यादासनायां स्त्री मुखे मुखबिले च नप् ॥ ६४ ॥ त्रिषु तद्भवतत्साधुतद्धितक्षेप्यवस्तुषु । आस्रं क्ली रुधिरे बाप्पे कचे ना व्यस्रयोगिनि ॥ ६५॥ आरस्त्वङ्गारके गत्यामागतौ च पुमानथः। क्षुद्रशस्त्रविशेषेषु स्त्रियामाराथ पित्तले ॥ १६ ॥ पुन्नपुंसकलिङ्गोऽयमरसम्बन्धिनि त्रिपु । आर्या मृडान्यां स्त्री जातिच्छन्दोभेदे च ना पुनः ॥ ६७ ॥ सौविदल्ले सजने तु त्रिरागन्तव्यगम्ययोः। . आर्ययोगिनि चाथाई शृङ्गिबेरे नृशण्डयोः ॥ १८ ॥ आर्द्रा स्त्री रुद्रनक्षत्रे तद्युक्ते कालमात्रके । क्लिन्ने तु स्यात् त्रिराचं तु त्रिषु पूर्वप्रधानयोः ॥ ६९ ॥ - - - -- १. रंशुवा' क. घ. पाठः, 'रशुवा' इ. पाठः. Page #55 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिशाध्यायः। अदनीयेऽपि ना तु स्याद् विरिश्चेऽथामवाक् त्रिषु । अपक्के ना तु रोगेऽथो आयस्त्रिप्वययोगिनि ॥ ७० ॥ पुंसि तु स्याद् धनोत्पत्ती स्वामिभाग इतीतरे । लमाच्चैकादशे राशौ विदुः सांवत्सरा गतौ ॥ ७१ ॥ आगतावथ पुंस्यासः क्षेपणे च धनुष्यपि । कैवर्तीमुस्तकाभिख्यमुस्तके तु नपुंसकम् ॥ ७२ ॥ आज्ञा तु स्त्री महीपादेः शासने लग्नराशितः । राशौ च दशमे वेश्याविशेषे च महीपतेः ॥ ७३ ॥ यस्याज्ञागणिकेत्याख्या त्रियु त्वज्ञस्य योगिनि । तत्रापि भेद्ये स्व्यर्थे स्याद् रूपमाज्ञीति मन्यताम् ॥ ७४ ।। आणिः स्त्रीपुंसयोर्युद्धे रथाद्यक्षाग्रकीलके । जङ्घाममणि निश्रेण्यां निश्रेणिद्वारि चापरः ॥ ७९ ॥ आजिः स्त्रियां कचित् पुंसि युद्धे सममहीतले । आखुर्मूषिकमात्रे स्यादेकेषां सूकरे द्वयोः ॥ ७६ ॥ अन्येषां पिकस्यैव जातिभेदे क्रमाह्वये । आलुः श्लेष्मातके पुंसि श्लेष्मण्यन्येऽथ नस्त्रियोः ॥ ७७ ॥ चक्रोष्ट्रसिंज्ञके कन्दे को तु स्त्रियामियम् । आशुः पाटलसंज्ञे ना व्रीहिभेदे दिवाकरे ॥ ७८ ॥ अलङ्कारसुवर्णे तु क्ली शृङ्गीकनकाहये ।। असत्त्वगामि चेच्छीघ्र स्यात् सत्त्वे त्रिष्वथ द्वयोः ॥ ७९ ॥ तुरगेऽथायुशब्दो द्वे मनुष्ये शकटे तु ना । स्यात् पुरूरवउर्वश्योः पुत्रेऽथायुर्नपुंसकम् ॥ ८० ॥ १. रिते' ख. पाठ:. २. 'तु' क. घ. पाठः. ३. 'णी' ग. पाठः, 'च्छ्री' क. घ, पाट; Page #56 -------------------------------------------------------------------------- ________________ गानार्थार्णवसंक्षेप्रेसान्तं जीवितकाले ने गो नमनीयोः । अपि स्याद् विश्वतोदावशिल्गार पकशामनि ॥ ८१ ॥ कचित् तु जीवित प्राहुः नानदा पुनपाः । इनः सूर्यात्मनोः पुंसि रामाशा ग लिए ॥ ८२ ॥ आढ्ये स्वामिनि रे तु विपु वस्तिमित्रयोः । यागक्रियाकर्मभूते पर्याप्ते यजो तु नः ॥ ८३ ॥ इच्छायां यज्ञदाने न गझे नाथो एमाधिपः । ज्ञेय आश्वयुको माास क्लीन सागि सा पुनः ॥ ८४ ॥ इष्वा स्त्री पुत्रसन्तत्यां कुटुग्वे चेति केचन । कलत्रे त्वपरे ना तु स्यादागार्यामिलापयोः ॥ ८५ ॥ इभ्य आढ्ये त्रिषु स्त्री तु हस्तिवातिङ्गनेऽऽथ तत् । इद्धं स्यादातपे क्ली त्रिर्दीपिते स्त्री त्विडा गवि ॥ ८६ ॥. बुधपल्यां नाडिभेदे मुव्यन्ने दिवि वाचि च । धनञ्जयस्य वचने दृष्टं भा देवता प्रसूः ॥ ८७ ॥ इत्येवं तस्य वाक्यस्य चिन्त्योऽर्थो बहुवेदिभिः । पुमांस्तु देवताभेदे शाकटायनभापितः ॥ ८८ ॥ इपुः स्त्रीपुंसयोर्बाणे क्रतुभेदे तु पुस्ययम् । विष्टुत्योस्तुभयोः स्त्रीत्वे ना लिन्दुः शशियज्ञयोः ॥ ८९ ॥ कर्पूरे क्ली तु सलिले ना त्वीडो देवतान्तरे । स्तुतौ तु नृस्त्रि स्त्री भूम्यागीश गिरिशे मान् ॥ ९० ॥ ईशाने नृस्त्रियोरीशा भवेत् स्वामिनि तु त्रिपु । उष्णः पुसि हुताशे स्याद् ग्रीम शिग्रुमहीरुह ॥ ९ ॥ १. 'वा' ग. पाठः. २. योगता ' ग. पाठः. ६ 'वातिं देहस्थयात सेवनाद् गणयति इति वातिङ्गणम्' इति वृहदभिधानम् । वैजयन्त्यां तु हस्तिवातिङ्गने त्विभ्या' (पु ५३. श्लो. १०३) इत्येव पाठः. Page #57 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिङ्गाध्यायः । क्ली तु वह्रिगुणे त्रिस्तु तद्युक्ते चतुरेऽपि च । उग्रः पुंसि महादेवे मर्त्यजात्यन्तरे पुनः ॥ ९२ ॥ शूद्रायां क्षत्रियाज्जाते तेनोढायां द्वयोस्तथा । शूद्रायां ब्राह्मणाजाते तेनोढायामथ स्त्रियाम् ॥ ९३ ॥ वचायां च खराश्वाख्याजमोजान्तरभेषजे । उग्रा क्लीबं तु लवणे घटिकालवणाये ॥ ९४ ॥ कालशेयेऽथ रौद्रे त्रि स्त्री तस्त्रा गवि ना घृणौ । उखः पुंसि स्फिचि परे कर्णपार्थेऽप्यधीयते ॥ ९५ ॥ औखीयानां च शाखाया ऋपिभेद प्रवक्तरि । स्त्री तु स्थाल्यामुखा यज्ञविदामुख्यामिसंभृतेः ॥ ९६ ॥ साधने चतुरश्रे च स्यान्मृत्पात्रान्तरे तथा । यदग्निच्यनेऽथोल्वं क्ली स्याद् गर्भाशयेऽथ तत् ॥ ९७ ॥ पुंस्याहामरदत्तोऽस्मिन्नर्थे शुल्वे तु तन्नपि । रजते भूमिभेदेऽपि सामभेदेऽथ ना क्रतौ ॥ ९८ ।। सङ्ख्याज्ञाने विरहिते त्वेष त्रिप्वथ पेलवे । उभ्र ऊर्ध्वस्थिते च त्रिः पुमांस्तु स्याद् पयोमुचि ॥ ९९ ॥ उद्रो द्वे जलमार्जार ऋषिभेदे तु नाथ ना । उषः प्रस्थचतुर्भागे प्रभातेऽथ खियामुपा ॥ १० ॥ अनिरुद्धस्य या पनी बाणासुरसुता च या । तस्यां गवि निशीथिन्यामुषा त्वन्ते निशोऽव्ययम् ॥ १०१ ॥ उडुर्विप्रे द्वयोर्न स्त्री नक्षत्रेऽश्रो उरु त्रिपु.।--- बृहत्युर्वी (तुति) तत्रापि स्व्यर्थे वा स्वादय स्त्रियाम् ॥ १०२ ॥ उर्वी पृथिव्यां नद्यां च स्यादुद नु त्रिपूत्तरे । दिग्देशकालविषय उदीच्ये चाप्युदङ्मुखे ॥ १ २ ३ ॥ २. 'ल्पे' क. ख. ग. घ. पाठः. ३. 'च' क. ख. घ. पाठः. १. 'मृ' ख. ग. पाठः. ४. 'वा' क. ग. पाठ:. Page #58 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे उदीची तु स्त्रियां राजराजस्य दिशि वा पुनः । एतेषु सर्वेष्वर्थेषु स्यादव्ययामिदं यदा ॥ १०४ ॥ प्रथमापञ्चमीसप्तम्यर्थयुक्तमुशिक् पुनः । ना गौतम! वहौ चाप्युशीरे तु स्त्रियां त्रि तु ॥ १०५ ॥ मेधाविनि स्यादुद्भित् तु सामभेदे नपुंसकम् । एकाहक्रतुभेदे ना स्यादुद्भिज्जे तु स त्रिषु ॥ १०६ ॥ उक्षा पुंसि बलीवर्दे महति त्रिरुषाः पुनः । सन्ध्याप्रभातयोर्न स्त्री स्यादूर्जः कार्तिके पुमान् ॥ १०७ ॥ उत्साहे पुंस्त्रियोरूर्ध्वस्तूपर्यर्थे त्रिषुत्थिते । ऋषिभेदे तु पुंस्यूपा पुनः स्त्री रुजि नप् पुनः ॥ १०८ ॥ लवणे स्यादूषरजे ना क्षारमृदि नप् पुनः । ऊमं व्योग्नि पुरे चान्ये पुंसि प्राणिनि तु त्रिषु ॥ १०९ ॥ जहा न क्ली विचारे स्यात् सामर्गन्थान्तरे तु ना। ऊर्णा सा स्त्री कदल्यादेस्तन्तौ मेषादिलोमनि ॥ ११० ॥ प्रशस्तरोमावर्ते च भ्रूमध्यस्थेऽथ हिंसिते । ऊर्णस्त्रि हिंसने तु क्ली स्यादूकस्तु किलिञ्जके ॥ १११ ॥ कैश्चिदन्यैः पुना राशौ राशिस्थाने परैः पुमान् । शाकटायनपूर्वार्थैरुक्तो द्वे तु विहङ्गमे ॥ ११२ ॥ भवेदूका तु जन्तौ स्त्री स्वेदजेऽस्थिविवर्जिते । इति कश्चिदयोर्मिः स्त्रीपुंसयोलवीचिषु ॥ ११३ ॥ महातरङ्ग इत्य ये क्षुत्पिपासादिकेष्वपि । अजय तु पटत्येनामुत्पीडायामपि स्म सः ॥ ११४ ।। ऋतं नपुंसकं विद्यात् सिलोज्छे प्राप्तियज्ञयोः । गतौ सत्ये तद्वति तु त्रिषु प्राप्ते गतेऽपि च ॥ ११५ ।। १. 'उछ' ख. पा. करे। + Page #59 -------------------------------------------------------------------------- ________________ धक्षरकाण्डे नानालिङ्गाध्यायः । ऋक्षो द्वयोरच्छभल्ले गुण्डवृक्षे तु नाथ नेप् । नक्षत्रेऽन्ये त्विन्द्रियेऽपि प्राहुनिलोग्नि तु त्रिषु ।। ११६ ॥ ऋश्यः पुंस्य॒षिभेदे स्यान्मृगजात्यन्तरे द्वयोः । ऋजुस्त्रिायकेऽर्थे ना हिंसे त्वृष्वो महत्यपि ॥ ११७ ॥ त्रिररातौ तु पुंस्येष ऋद्धं तु स्यात् समर्धने । क्ली त्रिरावसिते धान्ये समृद्धेऽपि द्वयोस्त्वभुः ॥ ११८ ॥ देवे विदुषि तु त्रि स्यात् पुमांस्तु मधुसूदने । ज्येष्ठे च ब्रह्मपुत्राणां सनकादिकयोगिनाम् ॥ ११९ ॥ गभस्तिधाराधरयोर्ऋजुस्तु त्रिगुणे त्रिषु । अव्युत्पन्ने वररुचिः पुनर्विदुषि चाब्रवीत् ।। १२० ॥ अंशौ तु पुंसि तेनोक्त एतस्तु नरि कर्बुरे । गुणमात्रे तद्वति तु त्रिषु स्यादागतेऽप्यथ ॥ १२१ ॥ आगतौ क्लीबमैन्द्री तु महेन्द्रस्य दिशि स्त्रियाम् । विशालासंज्ञवल्ल्यां च त्रि तु स्यादिन्द्रयोगिनि ॥ १२२ ।। पुमांस्तु यज्ञक्रतुषु सर्वेष्वैन्द्रो द्वयोः पुनः । ऐन्द्रिरिन्द्रसुते कृष्णकाकेऽप्यभस्तु पुंस्ययम् ॥ १२३ ॥ हस्तिकर्कोटकाभिख्यवल्ल्यां क्लीबं तु तत्फले । इभसम्बन्धिनि त्रि स्यादोपो दाहे नरि त्रि तु ॥ १२४ ॥ क्षिप्रे रक्तफलासंज्ञवल्ल्यां (चो? त्वो)ष्ठी स्त्रियामैथ । ओष्ठो दन्तच्छदे पुंसि मार्जारे त्वोतुवाग द्वयोः ॥ १२५ ॥ क्ली तु सामविशेष स्यादौ? ना बडवानले । ऊर्वसम्बन्धिनि त्रि स्यात् कल्यस्तु त्रिषु नीरुजि ॥ १२१ ।। १. 'न' ख. पाठ:. २. '' क. ग. घ. पाठः. ३. 'मियम्' ग. पाठ:. + 'तुण्डिकेयौ रक्तफला विम्बोष्टी पीलुपय॑पि' (पु. ५५. श्लो. १४७) इति वैजयन्ती । Page #60 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे कल्याणवाचि दक्षे च सज्जे क्ली तु गते दिने । .. सांवत्सरास्तु लग्नाख्यराशौ चैनमधीयते ॥ १२७ ॥ प्रभातेऽथ सुरायां स्त्री ना कक्षः कच्छवीरुधोः । तृणे स्पर्धापदे बाहुमूलेऽरण्ये च दुर्गमे ॥ १२८ ॥ स्त्रियां तु परिधानस्य पश्चादञ्चलपल्लवे । केचित् तु बाहुमूलेऽपि कक्षां स्त्रियमधीयते ॥ १२९ ॥ कणोऽतिसूक्ष्मे बाणे च तण्डुलावयवे च ना । सक्तुष्वप्याह 'भूम्नि तदेकावयवेऽन्यथा ॥ १३० ॥ कणा स्त्री जीरके सूक्ष्मजीरकेऽप्यपरे विदुः । पिप्पल्यां च द्वयोस्तु स्यान्मर्त्यजात्यन्तरे क्वचित् ॥ १३१ ॥ निषादाद् द्रमिडीजाते कर्णस्तु श्रवणे पुमान् । नावः पृष्ठस्थितारित्रे राधातनयभूभुजि ॥ १३२ ॥ क्षेत्रभेदेऽप्यथ त्रि स्याच्छोत्रहीनपशावपि । क्षोदिष्ठेऽप्यथ की स्त्री पशूनां बन्धनाथके ॥ १३३ ॥ रज्जुभेदे कला तु स्त्री षोडशांशे हिमातेः । अंशेऽवयवमात्रे च कलनायां च वैशिके ॥ १३४ ॥ त्रिंशत्काष्ठी*प्रमाणे च काले दृद्धावृणस्य च । शिल्पे मनश्शिलायां च देहधात्वन्तरे तनौ ॥ १३५ ॥ गीतौ कुड्यच्छदिःसन्धावित्युक्तास्त्रियोदश । यत्तु वाररुचे वाक्ये कलार्थत्वेन दृश्यते ॥ १३६ ॥ धनं तदृणवृद्धिस्थं केवलं वेति संशयः । पुंसि त्वङ्गुष्ठसंस्पर्शे वीणातंन्त्रीषु शाखिनः ॥ १३७ ॥ . १. 'त्व' ख. ग. पाठः. .. * 'या' इति स्यात् । Page #61 -------------------------------------------------------------------------- ________________ द्यक्षरक डे नानालिशाध्यायः । तिलकाख्यस्य पुष्पस्य गन्धे तद्वति तु त्रिषु । अव्यक्तमधुरे शब्दे मूकेऽप्यथ करो नरे ।। १३८ ॥ रश्मौ पाणौ महीपस्य भागधेये घनोपले । अजयस्त्वाह मुद्रायां हिंसाविक्षपयोरपि ॥ १३९ ॥ श्वेतशालौ गजघ्राणे क्ली तु वारिदकार्मुके । कल्कस्तुरुष्कसंज्ञाकनिर्यासे ना न तु स्त्रियाम् ॥ १० ॥ दम्भे पापाशये पापे स्याद् विष्ठौषधैपिष्टयोः । किट्टेऽप्यथ पलोन्मानचतुर्भागे नृशण्डयोः ॥ १४१ ।। कर्ष कृषिक्रियायां ना कण्वस्त्वृप्यन्तरे पुमान् । पापे क्ली बधिरे तु त्रिर्मेधाविनि च ना पुनः ॥ १४२ ॥ क्रमोऽङ्घौ परिपाट्यां च वेदपाठान्तरे विधौ । क्रान्तौ स्थानकभेदे च द्वे त्वाखायमूषिके ॥ १४३ ॥ क्षमा शान्तिपृथिव्योः स्त्री त्रिपु योग्यसमर्थयोः । न्याये हिते क्षपा तु स्त्री निशीथिन्यां पुमांस्तु सः ॥ १४४ ॥ गोजाविमहिषाणां स्यादत्याच्छगणे तथा । धान्यस्तम्बे समानाये त्वम्बुनामसु दृश्यते ॥ १४५ ॥ क्षप इत्येवमेतस्य लिङ्गं रूपं च चिन्त्यताम् । . कचो बृहस्पतेः पुत्रे केशे चापि नृलिङ्गकः ॥ १४६ ॥ नृजातिभेदे शनकीक्षत्रियागवे द्वयोः । कशा स्त्री वाजिताडन्यां द्वे तु रोमशपुच्छके ॥ १४७ ॥ नकुलस्य प्रभेदे स्यान्मर्त्यजात्यन्तरे तथा । डिण्डिकीवैश्यजे क्ली तु कजं पझे कंचे तु ना ॥ १४८ ॥ कच्छो जलाशयप्रान्ते पार्श्वे गुह्याम्बरे तथा । जात्यन्तरे स्थावराणां नान्दीवृक्षाख्यपादपे ॥ १४९ ॥ . 'स्थे' ख. पाठः. २. 'रिणिका' ख. , 'रुणि का' क. घ. रु. पाठः. ३. 'धि' क. घ. पाठ. ४. 'मे' ख. पाठः, . ५. ' ' क. ग. घ. पाठः. Page #62 -------------------------------------------------------------------------- ________________ ५६ नानार्थार्णव संक्षेपे कूर्मपादे च पुंसि स्यादथ स्यात् पुंसि भूमनि । नीवृद्भेदेऽथ सिंहोऽमुमनूपे पुंस्यमन्यत ॥ १५० ॥ कच्छं क्लीबेऽनूपदेश इति त्वमरदत्तवाक् । क्षरो धाराधरे पुंसि सलिले तु नपुंसकम् ॥ १५१ ॥ ऋतौ प्रावृट्समाख्ये स्त्री क्षरी क्षरितरि त्रिषु । क्षतं व्रणे क्ली क्षणने लमात् षष्ठे च राशिके ॥ १५२ ॥ इतिसांवत्सराः प्राहुत्रि तु स्यात् खण्डिते हते । क्षत्रं तु स्याद् धने तोये क्षत्रिये च नपुंसकम् ॥ ११३ ॥ पुंसि त्वमरदत्तोऽमुं क्षत्रिये प्राब्रवीदथ । कंसो ना पूर्व भूपालभेदे कृष्णस्य मातुले ॥ १५४ ॥ पानपात्रान्तरे त्वस्त्री लोहे घोषाख्य आढके । अजयस्त्वाह हंसेऽपि तत्र लिङ्गं द्वयोरिति ।। १५५ ॥ कन्दोऽस्त्री सूरणे मूलसस्यमात्रेऽप्यथो कटः । पर्यन्तदेशे ग्रामादेः किलिञ्जगजगण्डयोः ॥ १५६ ॥ शवे शवरथे श्रोणिफलके कालकूटके । सज्जनस्त्वाह वलयेऽप्येष्वर्थेषु पुमानयम् ॥ १५७ ॥ लवणे त्वब्धिजे क्लीबे वाक्पतिस्तु नृशण्डयोः । अविशेषेण पठति श्रोण्यां तु स्यात् कटी स्त्रियाम् ॥ १५८ ॥ चापाग्रेषु त्रिषु पुनर्भृशे कष्टं तु भेद्यवत् । कृच्छ्रे च गहने चैतत् स्यादसत्त्वे नपुंसकम् ॥ १५९ ॥ कम्रा कशायां स्त्री त्रिस्तु कमितर्यथ ( वाक् स्विका? कर्कवाक् ) । श्वेताश्वे द्वे पुमांस्त्वमौ हर्षनन्दी त्वभाषत ॥ १६० ॥ सिते वर्णे तुरङ्गस्य कश्यं त्वस्य मध्यमे । मध्ये!द्ये) च क्की कशार्हे त्रिः कतस्तु पुमानृषौ ॥ १११ ॥ ७ Page #63 -------------------------------------------------------------------------- ________________ घ्यक्षरकाण्डे नानालिङ्गाध्यायः । क्ली जलेऽथ कपिः पुंसि सहस्रकिरणेऽपि च । ऋषिभेदे तथैव स्याद् द्वे तु वानरहस्तिनोः ॥ १६२ ॥ कविस्तु पुंसि वाल्मीको *कृतकोटिमुनावपि । त्रिषु तु स्यात् काव्यकारे पण्डिते च स्त्रियां त्वसौ ॥ १६३ ॥ अङ्गलिने खलीने च करिस्तु पुरुषे गजे । द्वयोः कर्तरि तु त्रि स्यात् कटुस्तु नरि गुग्गुलौ ॥ १६४ ॥ लशुने टक्कने गन्धभेदे सौरभ्यसंज्ञके । ऊषणाख्यरसे चाथ प्राक् शुण्ठे द्यलिङ्गकम् ॥ १६५ ॥ पूर्वोक्तगन्धरसयोरेकयुक्ते समत्सरे । अप्रियाकार्यतीक्ष्णेषु क्ली शुण्ठी मरिचेऽपि च ॥ १६६ ॥ स्त्रियां तु कटुरोहिण्यां कम्वुस्तु दू मतङ्गजे । त्रये तु तण्डुलकणे शके सङ्ख्यान्तरे तथा ॥ १६७ ॥ शम्बूके चाथ कन्तुर्ना स्यात् कन्दर्पकुसूलयोः । कंशब्दार्थवति त्वेष वाच्यलिङ्गः प्रकीर्तितः ॥ १६८ ॥ तुप्रत्ययेऽथ कन्दुर्ना स्त्रियामप्यपरे विदुः । सूत्रिते स्यात् क्रीडनके स्वेदन्यामपरे पुनः ॥ १६९ ॥ पाकस्थानेऽथ कगुनी वर्णे पिङ्गलसंज्ञके । त्र तु तद्वति भूमौ तु.नागमातरि च खियाम् ॥ १७ ॥ कषुस्तु ना करीषामौ स्त्री कुल्यातुषकोष्ठयोः । क्षत्ता ना सारथौ द्वाःस्थे दूते मुसलरुद्रयोः ॥ १७१ ॥ द्वयोस्तु क्षत्रियायां यः पारधैनुकसंज्ञकः । शूद्राजातस्तत्र केचिदन्ये त्यायोगवाहये ।। १७२ ॥ १. 'णे' स. ग. इ. पाठः. २. '' ख. पाठः. * 'हलभूतिस्तृपवर्षः कृतकोटिकविश्व राः' (पु. ९५. श्लो. १५४.) इति वैजयन्ती । . Page #64 -------------------------------------------------------------------------- ________________ नानापिक्संक्षेप वैश्यायां जनिते शूद्रादन्ये पारशबाहये । ब्राह्मणादूंढशूद्रायां जाते प्रेप्यासुते परे ॥ १७३ ॥ वैजयन्त्यां तु पठितं योऽयं स्यात् पारधैनुकः । तस्मिन् दौत्यद्वारपाल्यवृत्तावित्यथ भेद्यवत् ॥ १७४ ।। क्वचिन्निवृत्ते च मृतेऽप्यविनीतेऽप्यथो पुमान् । स्वतन्त्रकारके कर्ता भव्यसंज्ञे च पादपे ॥ १७५ ॥ क्ली तु तस्य फले त्रिन्तु कारकेऽथ ककुत् स्त्रियाम् । पुंसि चोक्ष्णः स्कन्धदेशे प्रोन्नते राजलक्ष्मणि ॥ १७६ ।। श्रेष्ठेऽप्यथ पुमान् क्रव्यात् प्रेतदाहानले द्वयोः । राक्षसे त्रि तु मांसादे कर्मशव्दम्तु पुन्नपोः ॥ १७७ ।। पुण्ये पापे क्रियाशिल्पयातनासु दुमान्तरे । भव्यसंज्ञे कारके च कीप्सिततमादिके ॥ १७८ ॥ अर्थप्रयोगे यज्ञे च भव्यवृक्षफले तु न । काली मृडान्यामेकम्यां शक्तौ नवसु शक्तिषु ॥ १७९ ॥ शम्भोः कृष्णनवाम्भादे वह्निज्वालासु सप्तसु । एकस्यां प्रसहासंज्ञबृहत्यां भ्रूकुटावपि ॥ १८० ॥ क्षारकीटेऽपि सप्तानां मातृणामेकमातरि । अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः ॥ १८१ ॥ तासामन्यतमायां च कथयामास सज्जनः । पिप्पलीवृश्चिकाल्योश्च नीव्यां कृष्णे तु जीरके ॥ १८२ ।। काला मनश्शिलायां च कृष्णत्रिवृति च स्त्रियाम् । क्लो तु कालायसे कालं पुमांस्तु समये यमे ॥ १८३ ॥ मृत्यौ चापि महादेवे कापण्ये त्रिषु तु तद्वति । काष्ठा स्त्री कालभेदे म्यादष्टादशनिमेषके ॥ १८४ ॥ १. 'नू' ख. पाटः. २. 'युक्त च' क. घ. पाठः. ३. '' ख. पाटः. ४. 'मक. त'क ग. घ. पाटः. Page #65 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिङ्गाध्यायः । स्थित्याख्यमर्यादायां च दिशि चाप्युपदिश्यपि । दक्षिणोत्तरयोरन्यतरस्मिन् नयने रवेः ॥ १८५ ॥ आदित्से परमावस्थोत्कर्षयोराजिसंज्ञिनः । समभूमिप्रदेशस्याप्यन्ते भूग्नि तु वारिणि । १८६ ॥ क्ली तु दारुणि कान्ता तु प्रियगुतरुयोपितोः । स्त्री पुमांस्तु धवे नान्दीवृक्षे चम्पकपादपे ॥ १८७ ।। चम्पकप्रसवे तु क्ली तथा दमनके त्रि तु । प्रिये मनोज्ञे कामस्तु कन्दर्प काम्यवान्छयोः ॥ १८८ ॥ गुग्गुलौ च निकामे तु क्ली स्यादनुमतेऽव्ययम् । काम्यं कामयितव्ये च कामसाधौ च भेद्यवत् ॥ १८९ ॥ क्ली तु तानेऽथ काण्डोऽत्री दण्डे नाले जले शरे । शक्तिसंज्ञेबले वर्ग स्तम्बेऽध्याये च कुत्सिते ॥ १०.० ॥ इक्ष्वादेर्ग्रन्थिभेदे द्रुप्रकाण्डेऽवसरेऽपि च । काण्डी तु हस्तिपिप्पल्यां स्त्री कारस्तु महीपतेः ॥ १२१ ॥ भागधेये क्रियायां ना स्त्री तु बन्धनवेश्मनि । कारा प्रसेविकायां च त्रि तु स्यात् करयोगिनि ॥ १९२ ॥ बन्धने नृस्त्रियोः काशस्विक्षुगन्धाख्यवीरुधि । अस्त्री स्त्रीपुंसयोः काशा दीप्तौ काशी तु सा स्त्रियाम् ॥ १९३ ॥ वाराणस्यामा कायः शरव्ये निवहे तनौ । ना त्रिः कदेवते क्षारः पुनः क्षरणभस्मनोः ॥ १९४ ॥ गुडे काचाख्यमृद्भेदे स्वर्जिकाक्षारसंज्ञके। लवणेऽपि यवक्षारे तिक्तस्य लवणस्य च ॥ १९५ ॥ रसयोर्मिश्रणाज्जाते रसे तद्वति तु त्रिषु । काव्यं क्ली कालिदासादिश्रन्थे पुंसि तु भार्गवे ॥ १९६ ॥ १. 'ई' इ. पाठः, २. 'मध्ये दु' स. ग. पाठः. Page #66 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेपे काणस्त्रिपु स्यादेकाक्षे मूषायां तु स्त्रियामियम् । काणा पुंसि तु शब्दे च गमने च निमीलने ॥ १९७ ॥ क्षामस्तृणामौ ना क्षीणे त्रिषु क्षामा स्त्रियां भुवि । क्ली विध्मप्रोक्षणे काणं कृष्णसम्बन्धिनि त्रिषु ॥ १९८ ॥ कार्य प्रयोजने क्लीबं कर्तव्ये त्रिरथास्त्रियाम् । कांस्यं स्यादाढके पानपात्रे घोषाख्यतैजसे ॥ १९९ ॥ काको द्वे वायसे तस्य समूहे क्ली पुमान् पुनः । लौल्ये काकी तु मृद्भेदे तुवरीसंज्ञके स्त्रियाम् ॥ २० ॥ कारिः क्रियायां स्त्री त्रिस्तु शिल्पिनि स्त्री तु कर्तरि । कारुरिन्द्रे तु ना विश्वकर्मण्यप्यथ स द्वयोः ॥ २०१॥ वात्यादपूर्वपुंयोगवैश्याजे मानवान्तरे । कामः स्त्री व्याधिबुद्ध्योः स्याच्छक्तिसंज्ञायुधान्तरे ॥ २०२ ॥ त्रि तु वाग्विकले द्वे तु कामी सारसपक्षिाण । त्रि तु कामवति स्त्री तु कामिनी ललनान्तरे ॥ २०३ ॥ क्रिया स्त्री निष्कृतौ शिक्षाचिकित्सोपायकर्मसु । करणारम्भपूजासु चेष्टायां सम्प्रधारणे ॥ २०४ ॥ दृष्टं तूत्पलमालायां प्रतिष्ठायामितीदृशम् । मेषराशी तु पुल्लिङ्गं क्रियं ज्योतिषिका विदुः ॥ २०५॥ शिमं तु पादाङ्गुष्ठस्य तर्जन्याश्चान्तरे नपुम् । असत्त्वेऽपि च शीघ्रार्थे त्रि तु स्यात् सत्त्वगामि चेत् ॥ २०६ ॥ किञ्जाः पुंभूम्युदीच्ये स्यान्नीवृद्धदे स तु त्रिषु । कुत्सितायुद्भवेऽथो ना क्षुद्रजान्त्वन्तरे क्रिमिः ॥२०७॥ तस्यापि लक्षणं केचिदाहुभूगिचरिष्णुताम् । अन्ये त्वन्तर्गतामाहुर्लाक्षायामथ स द्वयोः ॥२०८॥ Page #67 -------------------------------------------------------------------------- ________________ धक्षरकाण्डे नानालिङ्गाध्यायः। ऊर्णनाभे करण्यां च जाते वैदेहकात् तथा । मनुष्यजातिभेदेऽथ किरिट्टै सूकरेऽथ ना ॥२०९॥ धातुप्रभेदे किरतौ काले कश्चिदवोचत । किष्कुः प्रमाणभेदे स्याद् द्वादशाङ्गुलसम्मिते ॥२१० ॥ वितस्त्याख्ये चतुर्विशत्यङ्गुले हस्तसंज्ञके । शाकटायनहर्षी तु मानद्रव्यमवोचताम् ॥२११॥ छायायां च कुठारादिशस्त्रमुष्टौ च नृस्त्रियोः । क्षित्वा ना केशवे वायौ क्षित्वरी तु स्त्रियां निशि ॥ २१२॥ कश्चिन्नद्यामिति प्राह कीलस्तु नरयोषितोः । ज्वालाशङ्कुकफोणीषु बाहौ पुंसि तु शक्करे ॥२१३ ॥ कीरः शुके द्वयोर्देशे कश्मीरेषु नृभूमनि । क्षीरं क्ली सलिले दुग्धेऽन्येऽर्धर्चादिष्वधीयते ॥२१४॥ क्लीबं नपुंसकार्थे क्ली पुमांसं त्वपरे विदुः । त्रिषु विक्रमहीने स्याद् बलहान इतीतरे ॥२१५ ॥ कीर्णः पुंसि चुरीसंज्ञे जलस्थानान्तरे त्रि तु । विक्षिप्ते स्त्री त्वभिख्यायां कीर्तिः कीर्तयतौ तु ना ॥२१६ ॥ कुम्भः पुंसि घटे मूर्धपिण्डे सामोद्भवस्य च । वेश्यापतौ सोमदत्ते सौरिराशौ महत्तरे ॥ २१७॥ कामिलाख्यव्याधिभेदे द्रोणाख्यपरिमाणके । तस्य द्वये विंशतौ च खारीणां पञ्चविंशतौ ॥२१८॥ स्त्रियां तु कुम्भी खार्यां स्यात् स्थालीभेदे च-सज्जनः । दधिमन्थनगर्गयों ब्रूते स्माथ गुमान्तरे ॥२१९॥ फट्फलाख्ये वारिपर्णीसंज्ञतोयतृणान्तरे । त्रिवृत्संज्ञलताजातौ पुनः कुम्भेति दृश्यते ॥२२०॥ 1. 'भी' ख. पाठः. २. 'ने' क. ग. घ. पाठः. ३. 'निं' इ. पाठः. Page #68 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेप कट्फलादेस्तु मूले च प्रसवे च नपुंसकम् ।. . यथाप्रयोगं बोद्धव्यं कुटस्तु कलशे पुमान् ।। २२१ ॥ गृहे स्त्रीपुंसयोरेके कुटी कुट इति द्वयम् । अन्ये त्वाहुः क्षुद्रगृहे पल्लीसंज्ञे कुटी स्त्रियाम् ॥ २२ ॥ द्वयोस्तु क्षत्रियाज्जाते कुकुटीसंज्ञयोषिति । मनुष्यजातिभेदे स्यादश्मकुट्टनवृत्तिके ॥ २२३ ॥ कुडस्तु ना वैश्रवणे क्ली घटे लागलेऽपि च। मनुष्यजातिभेदे तु पलिनीसंज्ञयोषिति ॥ २२४ ॥ शूद्राजाते शिशौ च स्यात् कुडी कुड इति द्वयोः । कुली तु बदरीकण्टकार्योज्येष्ठस्वसर्यपि ॥ २२५ ॥ भार्यायां स्त्री नपि त्वे(नात )दृषीणां जलतर्पणे । कुलं वंशे सजातीयगणे च स्यानिकेतने ॥ २२६ ॥ तथा जनपदे द्वे तु मार्जारेऽथ कुथा त्रयी । मतङ्गजपरिस्तोमे ना तु दर्भे कुशः पुनः ॥ २२७ ॥ अस्त्री दर्भे रामसुते ना क्ली हीबेरवारिणोः । कुशा विष्टुतिकाठे स्त्री वल्गारज्जी च वाजिनः ॥ २२८ ॥ अयोविकारे च कुशी केचित् त्वन्ये प्रचक्षते । लाङ्गलस्य मुखे फालसंज्ञे क्ली तूत्पले कुवम् ॥ २२९॥ द्वयोः पशौ कुजस्तु स्यात् पुमानङ्गारके तरौ । भूमिजे तु त्रि कुञ्जस्तु न स्त्री गह्वरदन्तयोः ॥ २३० ॥ हनौ लतादिपिहितोदरेऽथो पुंस्यूषौ कचित् । कुब्जस्तु गडुले त्रि स्यानिखर्वे चापि सज्जनः ॥ २३१ ॥ गडौ त्वेव नरि प्राहामरदत्तोऽपि सज्जनः। . कुम्बा सुगहनायां स्त्री वृतौ की विदलेऽथ नप् ॥ २३२ ॥ कुव्र गृहे कर्मणि च फल्गुसङ्कटयोस्त्रिषु । द्वे गजेऽथास्त्रियां कुष्ठं गन्धद्रव्यौषधान्तरे ॥ २३३ ॥ १. 'बं' क. घ. . पाठः. Page #69 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिङ्गाध्यायः । 'पारिभाव्याह्वये व्याधिभेदे त्रि तु भुवि स्थिते । क्रुष्टः सामस्वराणां स्यात् सप्तानामादिमे पुमान् ॥ २३४ ॥ रुदिते क्ली त्रि तु क्रुष्टिक्रियायाः कर्मतां गते । कुण्डं नपुंसकं स्थाल्यां काञ्जिके वहिगर्तके ॥ २३५ ॥ जलाशयविशेषे च देवतादेरथो पुनः । सज्जनः प्राह कुम्भेऽपि कुण्डी तु स्त्री कमण्डलौ ॥ २३६ ॥ कुण्डा तु जाते जारात् तु पतिवतीसुते द्वयोः । अविवाह्यासु जाते च कुल्या तु सरित्ति स्त्रियाम् ॥ २३७ ॥ नीरप्रणालिकायां च कृत्रिमाल्पसरित्यपि । कुलस्त्रियां कण्टकार्यामलिन तु की गुमांस्तु सः ॥ २३८ ॥ रसभेदे कटोश्चापि कषायप्त्य च मिश्रणात् । जाते तद्वति तु त्रि स्यात् कुलीनेऽपि नृभूम्नि तु ॥ २३९ ॥ नीद्धदे दाक्षिणात्ये मध्यदेशस्थितेऽपि च । उदग्देशस्थिते चाथ कुत्सा स्त्री निन्दनेऽथ ना ॥ २४० ॥ अरल्याव्यप्रगाणे म्गाद कोऽगन्तरेऽप्यथ । तदपत्येषु बहुयु गोत्राख्येषु वयोरथ ॥ २४१ ।। क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः । त्रि क्षुद्रा स्त्री कण्टकारीवेश्याव्यङ्गानटीपु च ॥ २४२ ॥ सरधीयां च ना त्वेष उत्सवेऽशशुणः पुगान । क्षोमे क्रोधे रुजि त्रिन्तु स्यादुन्मत्तेऽथ कुन्दवाक् ॥ २४३ ॥ शस्त्रमाणकयन्त्रे ना अमाख्ये पादपान्तरे। .. शुक्लप्पाहये तस्य पुनर्नप् फलपुप्पयोः ॥ २ ४ ४ ॥ कुन्तिर्ना नृपभेदे तन्नीवृ दे तु भूम्नि च । राज्ञस्तस्य स्त्र्यपत्ये स्त्री कुन्ती कुन्तिस्तु कैश्चन ॥ २४५ ॥ १. 'तु' ङ. पाठः. Page #70 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे कुतूसंज्ञे स्नेहपात्रे पेठेऽन्येषां न तन्मतम् । एलायां च कुणिस्तु स्यान्नान्दीवृक्षाख्यपादपे ॥ २४६ ॥ हस्ते च विकले पुंसि त्रि तु तद्वत्यथो कुटि।। नृस्त्री गृहेऽतिकुटिले कुट्टिः कुट्टयतौ पुमान् ॥ २४७ ॥ अयसि स्त्री कुरुस्तु स्याद् मात्विग्राजर्षिभेदयोः । ना नीवृदन्तरे त्वेष पुंभूम्न्यप्युत्तराहये ॥ २४८ ॥ वर्षे कुरोस्तु राज्ञः स्यात् स्त्र्यपत्ये स्त्री कुरूरथ । कुन्दुयोर्मूषिके स्यात् पालक्यासंज्ञके तु ना ॥ २४९ ॥ शाकभेदे कुमुत् तु त्रिगीहर्षयुते स तु । गर्थे हर्षे स्त्रियां क्ली तु कुमुदे स्त्री तु कुम्भिनी ॥ २५० ॥ भूमौ द्वे तु गजे नक्रे स तु कुम्भवति त्रिषु । कुण्डी त्वश्वे द्वयोः कुण्डवति त्रिः क्रुश्ववाक् पुनः ॥ २५१ ॥ द्वे सगाले बके त्वन्यः शिवायां क्रुश्वरी स्त्रियाम् ।... कूटोऽस्त्री पुञ्जमायाघेष्वद्रिशृङ्गे शरान्तरे ॥ २५२ ॥ अयश्शलाकासंज्ञाके सीराङ्गे फालसंज्ञके । अयोधनेऽनृते दम्भे व्योनि निश्चलयन्त्रयोः ॥ २५३ ॥ एक निश्चलयन्त्रेति केचिदर्थममन्वत ।। भमशृङ्गपशौ तु त्रिः कूर्चीऽस्त्री श्मश्रुपीठयोः ॥ २५४ ॥ भ्रूमध्ये कत्थने दर्भे तन्तुवायपरिच्छदे । तथा यतिपवित्रे च पादाङ्गुष्ठान्तरेऽपि च ॥ २५५ ॥ स्त्री तु चित्रकराणां स्यात् कूर्ची लेखनसाधने । • कूचो द्वे हस्तिनि स्त्री तु कूची कैश्चन वर्णिता ॥ २५६ ॥ उदश्चितो विकारे च प्रमदायां च ना पुनः । कूपो भूषितकन्यायां दातुं गर्वोदपानयोः ॥ २५७ ॥ १ 'क्या' क. ख. पाठः. Page #71 -------------------------------------------------------------------------- ________________ म्यक्षरकाण्डे नानालिशाध्यायः। गुणवृक्षेऽमकूपे तु कूपी मी कूप्यवार पुनः । क्ली पांयुलवगाभिख्यलवणे भेद्यवत् पुनः ॥ २९८ ॥ कूपसाधौ त्रि तु रो नृशंसे कठिनोष्णयोः । क्रुद्धे दरिद्रे घोरे च गुणमात्रे तु पुंस्वयम् ॥ २१९ ॥ . उणे च कठिने च स्यात् पूगवृक्षे स्त्रियां तु सा । बदरीकण्टकार्योः क्ली त्वस्नि कूर्मस्तु कच्छपे ॥ २६० ॥ द्वयोर्गजस्य त्वनिस्थप्रदेशे ना नखात् परे । कृष्णं नपुंसकं सीसे मरिचे दुरितेऽयसि ॥ २६१ ॥ करमर्दफले चाथ पुमान् विष्णौ हुताशने । ध्वान्तपक्षे त्रीहिमेदे व्यासे गध्यगपाण्डये ॥ २६२ ॥ वलाहके कलियुगे करगर्दाख्यपादपे । कालवणेऽप्यथो नैल्ययुक्ते चकितचेतसि ॥ २६३. ॥ वाच्यलिङ्गो द्वयोस्तु स्यात् सर्प शूद्रे मृगान्तरे । काककोकिलयोराखुजातिभेदेऽप्यथ स्त्रियाम् ।। २६४ ॥ द्रौपद्यामथ पिप्पल्यां गजिकासंज्ञसर्पपे । जलकाजातिभेदेषु द्वादशस्वपि पट् स्मृताः ॥ २६५ ॥ सविषास्तेषु चैकस्मिन् द्राक्षातिविषयोरपि । हिरण्याद्यास्तु याः प्रोनाः राप्त जिहाः शिवागगे ॥ २६६ ॥ अमेस्तास्वपि चैकस्यां या दक्षिणदिशि स्थिता । कृतं तु निर्मिते त्रि स्याद् भक्ताय स्थितकिकरे ॥ २६७ ॥ क्लीयं त्वादियुगेऽनादिपकहव्येऽशदेविनाम् । अक्षपातप्रभेदे च स्तोमच्छन्दःप्रभेदयोः ।। २६८ ॥ 1. 'नापिप' क. ख. घ. पाठः. * 'यवादि त्वकृतं हव्यं तण्डुलास्तु कृताकृतम् । अनादि कृतम्' (पु. ५१. श्लो. ९८.) इति वैजयन्ती । Page #72 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे एतेषु युगसाधादर्थेषु त्रिषु वर्तते । इत्येक आहुः पर्याप्ते क्रियायां कृत्यवाक् पुनः ॥ २६९ ॥ त्रिः क्रुद्धलुब्धभीतावमानितेष्वपरे पुनः।। विद्विष्टेऽन्ये तु संरब्धे कर्तव्यत्रश्चितव्ययोः ॥ २७० ॥ फर्तनीये कृतिकृतकृत्यसाधावमुं पुनः। अजयो विद्विषि प्राह नब्लिङ्गं तु प्रयोजने ॥ २७१ ॥ स्त्री तु कृत्या क्रियायां स्याद् वैजयन्त्यां तु दैवते । अभिचारोत्थिते स्त्री च नए चेत्यथ कुशध्वनिः ॥ २७२ ॥ तनुनि त्रिः पुमान् केतुग्रहेषु त्रि तु कृष्टवाक् । सामगीतिप्रकाराणां भेदेनैकेन संयुते ॥ २७३ ।। प्राप्ते च कृष्टिक्रियया कर्षणे तु नपुंसकम् । कृच्छ्रे कष्टे त्वधर्मे क्ली तद्वति त्रिषु न स्त्रियाम् ॥ २७४ ॥ तपोमात्रे तथा प्राजापत्यसान्तपनादिषु । कृत्स्नं जले क्ली सर्वस्मिस्त्रिः कृतस्तु मृगान्तरे ॥ २७१ ।। द्वयो नौ कृषिस्तु स्त्री कृषिभूमौ च कर्षणे । धात्वोः कृषतिकर्षत्योः पुमान् कृष्टिस्तु कर्षणे ॥ २७६ ॥ मनुष्ये च स्त्रियां ना तु विपश्चिति कृतिः पुनः । पुमान् कृणत्तिकृन्तत्योः स्त्री क्रियायां कृतेऽपि च ॥ २७७ ॥ चतुरक्षरकेच्छन्दोभेदेऽशीत्यक्षरेऽपि च । कृविस्तु रूपे ना तन्तुवायद्रव्ये च कैश्चन ॥ २७८ ॥ पेठेऽन्यैस्तन्तुवाये द्वे स्त्री तु नापितभाण्डके । कत्रिकासंज्ञकेऽथ स्याद् क्षेमशब्दो नृशण्डयोः ॥ २७९ ॥ मङ्गले प्राप्तरक्षायां मोक्षे त्रिषु तु निर्भये । ना चण्डासंज्ञभैषज्ये केशी* तु स्त्रीत्यभाषत ॥ २८ ॥ १. 'ती' इ. पाठः. २. 'पु' ग. पारः. ३. 'त' क. इ. पाठः, 'तं तु' ख. पाठः. ४. “पि' क. ख. पाठः. ५. 'कू' क. इ. पाठः. ६. 'त्रि' ख. पाठ:. ७. 'शे' ज. पाठः. - 'चूहा केशी केशपाशी' (पु. १८१. श्लो. १०२.) इति वैजयन्ती। Page #73 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिङ्गाध्यायः। चूडायां यादवाचार्यो ना तु केशः शिरोरुहे । रश्मौ भगे च क्लीबं तु हीबेरे श्वेडवार पुनः ॥ २८१ ॥ लतायां स्यात् सुविख्याता राजकोशातकीति या । विषे ध्वनौ च ना योधसिंहनादे तु सा स्त्रियाम् । २८२ ॥ क्ष्वेडा वंशशलाकायामपि क्षेत्रं पुनर्नपि । लवणे स्यादूषरजे क्षेत्रसाधौ तु तत् त्रिषु ॥ २८३ ॥ केशी केशवति त्रिः स्याद् दैत्यभेदे तु नाथ सा । केशिनी स्त्री चोरपुष्पीसंज्ञस्तम्बेऽथ कोशवाक् ॥ २८४ ।। अस्त्री स्यात् कुनले दिव्ये विशेषे गेहदेहयोः । धनौघे वेष्टकद्रव्ये पुस्तकासिपिधानयोः ॥ २८५ ॥ शास्त्रे प्रजनने पेश्यां वृषणेऽपि च केचन । कृमिभेदस्य नाडे च कौशेयप्रकृती तथा ॥ २८६ ॥ कृताकृते हेमरूप्ये सुषिरे सज्जनस्त्वमुम् । रन्ध्रे चारङ्ग(!)इत्याह स्त्री तु कोशी विवक्षिते ॥ २८७ ।। तनुत्ते न पुमांस्त्वेष मेधे कोलं पुनर्नपि । व्योषेऽर्ध; तक्कोले शुण्ठ्यां च बदरीफले ॥ २८८ ॥ स्त्रियां तु कोला पिप्पल्यां (शाश) से चव्याख्यभेवजे । ना तु भेलकसंज्ञे स्यात् प्लवे सौरों द्वयोः पुनः ॥ २८९ ।। वराहे मूषिके त्रिस्तु खञ्जे कोष्ठस्तु न स्त्रियाम् । कुसूलेऽन्तर्गृहे चान्तःकुक्षौ स्वीयेऽ यधीयते ॥ २९० ॥ कोको द्वे चक्रवाके च स्यादीहामृगसंज्ञके । मृगान्तरे च ना त्वेष आदाने ना तु कोणवाक् ॥ २९१ ॥ शनैश्चरेऽश्री लगुडे शब्दे कोणा तु नृस्त्रियोः । वाद्यवादनदण्डे द्वे महिषे क्षोमवाक् पुनः ॥ २९२ ॥ १. 'न' ख, इ. पाठः. २. 'न्ध' क. घ. पाटः, ३. 'पा' इ. पाः। Page #74 -------------------------------------------------------------------------- ________________ ટ नानार्थार्णव संक्षेपे अट्टे नृशण्डयोः शण्डे त्वन्ये वस्त्रान्तरेऽब्रुवन् । क्षोभ्यं वङ्गाख्य लोहे क्ली क्षोभणीये तु भेद्यवत् ॥ २९३ ॥ क्रोड क्ली कर्षमाने स्यादुत्सङ्गे द्वे तु सूकरे । क्रोडा न ना' स्यादुरसि स्यात् तु पुंसि शनैश्वरे ॥ २९४ ॥ योजनंस्य तु तुर्याशे क्रोशो ना क्रोशनेऽथ नप् । सामान्तरेषु क्रोष्टा तु द्वे सृगालेऽथ सा स्त्रियाम् ॥ २९५ ॥ क्रोष्ट्री शुक्लविदार्थी स्यात् क्रौञ्चस्तु कुङ्खगे द्वयोः । द्वीपभेदे तृतीयेऽस्य जम्बुद्वीपस्य पुंस्ययम् ॥ २९६ ॥ गिरिभेदे च शण्डस्तु सामभेदेषु केषुचित् । सम्बन्धिमात्रे तु क्रुञ्चो लिङ्गमस्य विशेष्यवत् ॥ २९७ ॥ क्षौद्रं तु सारधे क्लीबं क्षुद्रसम्बन्धिनि त्रिषु । कौशं कुशस्थलाभिख्यनगरे नप्यथ त्रिषु ॥ २९८ ॥ स्यात् कुशस्य विकारादौ कौम्भं त्वाज्ये दशाब्दिके । क्ली त्रिस्तु कुम्भसम्बन्धे कौन्ती तु स्त्र्यौषधान्तरे ॥ २९९ ॥ हरेणुसंज्ञे कुन्तस्य पुनः सम्बन्धिनि त्रिषु । खगः पुंसि रवौ वायौ शरसङ्ग्रामयोरथ ॥ ३०० ॥ चातके पक्षिमात्रे च द्वे त्रिव्यमादिगामिनि । खड्गो ना सायके द्वे तु गण्डकांख्यमृगान्तरे ॥ १०१ ॥ यादोभेदे च मकरसंज्ञेऽथो खण्डमस्त्रियाम् । अर्धे गुडविकारे च कश्चित् स्वादुद्रवेऽभ्यधात् ॥ ३०२ ॥ अब्धिजे लवणे क्लीबं भेद्यलिङ्गं तु खण्डिते । खषो व्रात्याच्छूद्रपूर्वक्षत्रियाजे नरान्तरे ॥ ३०३ ॥ † डोम्बीचण्डालजे च द्वे प्राणिभेदेऽथ खष्पवाक् । बलात्कारेच कूपे च ना दुर्मेधसि तु त्रिषु ॥ ३०४ ॥ १. न्ध. ङ. पाठः. + 'चण्डालात् पुल्कसी डोम्बम् ' (पु. ७६. लो. ४९.) इति वैजयन्ती । Page #75 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिङ्गाध्यायः । खरः शराख्यस्तम्बे ना ककुभायपादपे । रक्षोभेदे दशास्यस्य प्रवीरे दण्डनायके ॥ ३०५ ॥ हविर्धानाख्यदेशस्य पुरस्ताद् दक्षिणस्य या वितर्दिर्यज्ञदेशस्था तस्यामुष्णगुणे तथा ॥ ३०६ ॥ कठिनत्वे च कार्कश्ये रसभेदे च मिश्रणात् । जाते रसानां तिक्ताम्लकषायलवणात्मनाम् ॥ ३०७ ॥ त्रिस्त्वेषामुष्णतादीनां गुणानां द्रव्य आश्रये । एकैकस्य रसान्तानां चतुर्णामपि मन्वते ॥ ३०८ ॥ शुष्कपूगफले तु क्की लताभेदे तु सा स्त्रियाम् । स्वरा स्याद् देवताडाख्ये रासभे तु द्वयोरथ ॥ १०९ ॥ खलं भूस्थानयोस्तक्रविशेषे कथिते च नप् । निष्पीडितर से कल्के पिण्याकादावथ त्रिषु ॥ ११० ॥ नीचे क्रूरे दुर्जने च पुंश्चल्यां तु स्त्रियां खला । फलग्रहणदेशे तु क्षेत्रस्य क्ली नरि त्वमुम् ॥ ३११ ॥ अस्मिन्नर्थे वैजयन्त्यामाह पुंसि तु संयुगे । खल्या तु खलवृन्दे स्त्री खलाय तु हिते त्रिषु || ३१२ ॥ खजस्तु पुंसि मन्थाने त्रिस्तु व्योमा दिखार्थजे । खो ना लशुने द्वे तु मर्त्यजात्यन्तरे तथा ॥ ३१९ ॥ विप्रादन्तावसायिन्यां जाते खोडे तु स त्रिषु । खनिः खनतिधातौ ना स्त्री तु स्यादाकरे निधौ ॥ ३१४ ॥ गर्ते तु कश्चिदाहाथो खलिः स्त्री पिष्टतण्डुले । घनद्रवे द्रव्यभेदे जलपके परे पुनः ॥ ३११ ॥ पिण्याके खरुशब्दस्तु गीतभेदे स्मरे हरे । दर्पे च ना द्वे पुरुषे कश्चिद् दृप्ते तु स त्रिषु ॥ ३१६ ॥ १. 'स्ते' क ङ. पाठा. २. 'त्रे क्लीवे न क. ख. पाठः ६९ Page #76 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे खड्गी खगवति त्रि स्याद् गण्डकाख्यमृगे द्वयोः। खण्डी खण्डवति त्रिः स्याद् वनमुद्द्रे तु पुंस्ययम् ॥ १७ ॥ खातं क्ली पुष्करिण्यां स्यात् खनने चाथ तत् त्रिषु । खननक्रियया प्राप्ते ख्यातिः कीर्तिधियोः स्त्रियाम् ॥ ३१८ ॥ ना तु ख्यारूपयोर्धात्वोः खिद्रो ना शशलाञ्छने । की तु विन्ने परे त्वेनमुपतापे प्रचक्षते ॥ ३१९॥ खिलं त्वाहते. स्थाने त्रिषु स्यात् तु नपुंसकम् । विध्यर्थवादमन्त्रेषु खेटं त्वस्त्री पुरेऽल्पके ॥ ३२० ।। सज्जनस्त्वाह नद्यद्रिमध्यस्थे नगरे तथा । ना तु ग्रामविशेषे स्याद् ग्रामधानाहये कफे ३२१ ॥ अजयस्तु मृगव्ये च भेद्यलिङ्गं तु कुत्सिते खेयं तु परिखायां क्ली खनितव्ये त्र्यथो नरि ॥ ३२२ ॥ खेलो वेणौ स्त्रियां खेला लीलायामथ खोडवाक् । . ना कुलायें त्रिपुटके त्रि तु खोऽथ गव्यवाक् ॥ ३२३ ॥ रागद्रव्यान्तरे मौया क्ली स्त्री तु निवहे गवाम् । गव्या गव्यूतिसंज्ञे चाप्यध्वमानेऽथ गोहिते ॥ ३२४ ॥ सर्वगोसम्भवे च त्रिर्ग्रहस्तु स्यान्नवस्वपि । सूर्यादिषु विशेषाच राही निर्बन्धने तथा ॥ ३२५ ॥ आदाने चोपरागे च सोमपात्रान्तरेऽपि च । उलूखलनिभे वन्द्यां पिशाचादौ तु स द्वयोः ॥ ३२६ ॥ गण्डः कपोले ना गर्वे स्याद् विस्फोटकवर्मणोः । बालाया भूषणेऽश्वस्य ग्रीवाया भूषणेऽपि च ॥ ३२७ ।। ज्योतिःशास्त्रेषु ये योगाः सप्तविंशतिरीरिताः । विष्कम्भः प्रीतिरित्याद्यास्तेषामन्यतमेऽप्यसौ ॥ ३२८ ॥ १. 'ल' क. ग. के. पाठः, २. 'क' क. ग. ह. पाठ!. Page #77 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिशाध्यायः । चतुष्टये कपर्दाना द्वे तु खगाइये मृगे। अजयस्य त्विदं प्रन्ये दृश्यते साध्वसाधु वा ॥ ३२९ ॥ गण्डको रुजि विद्यायां खङ्गे पदचतुष्टये । गजा तु स्त्री सुरागेह आकरेऽन्यस्त्ववोचत ।। ३३०॥ कोशेऽपि स्यात् तु पुंस्येष भाण्डागारेऽथ गर्जवाक् । द्वे गजे गर्जने त्वक्ली गर्जा ना तुं गदो रुजि ॥ ३३१ ॥ कृष्णस्याप्यनुजे स्त्री तु गदा प्रहरणान्तरे । . गचं त्वपादबन्धेषु ग्रन्थेषु क्ली त्रिषु त्वदः ॥ ३३१ ॥ गदितव्ये गंया तु स्त्री पुण्यक्षेत्रान्तरेऽथ ना। धने गृहेऽप्यपत्ये तु द्वे गरस्तु नृलिङ्गकः ॥ ३३३ ॥ ऋषिभेदे निगरणे विषे च कृतकेऽथ नेप् । जले गरा तु स्त्री देवताडसंज्ञलतान्तरे ॥ ३३४ ॥" गर्दा स्त्री द्रवधारायां धमनीषु च वाचि ना। गतं तु की गतौ ना तु प्रकारे त्रि तु दौकिते ॥ ३३५ ॥ प्रामादौ दौकितवति तथातीतेऽपि सज्जनः । गीतिप्रकृतिशब्वेषु ये तालव्याः स्थिता अचः ॥ ३३६ ॥ तेषामायीति शब्दोऽयं विकारो यत्र गीयते । गीतिकाले स शब्दोऽयं छन्दोगैरुच्यते गतः ॥ ३३७ ॥ गडा पृष्ठगैग्रन्थौ ब्रूतेऽमुं शाकटायनः । घाटामस्तकयोर्मध्ये मांसपिण्ड इति स्फुटम् ॥ ३१८ ॥ वाक्पतिस्त्वमुमध्यैष्ट वेश्योरःस्थकिणे भ्रमी। कुब्जे तु त्रिरयो गन्त्री स्त्रीलिङ्गा शकटान्तरे ॥ ३३९ ॥ गन्ता तु यातरि त्रि स्याद् गलन्ती तु स्त्रियामियम् । कर्कयो च्यवमाने च भुञ्जाने च गलत् त्रिषु ॥ ३० ॥ ..'' ख. ग. पाठः, २. 'दी' क, ख, ग. पाठः, ३. 'क' क च, पाठः, Page #78 -------------------------------------------------------------------------- ________________ मानार्थार्णवसंक्षेपे गर्दव तु गरुडे सूर्ये तेजस्यपि पुमानय । योः स्यान्मक्षिकामेदे पक्षिमात्रेऽप्यथ स्त्रियाम् ॥ ३४१ ॥ तृणधान्यविशेषेऽथ काचने म्यान्नृशण्डयोः । प्राहोऽवहारसंज्ञे द्वे यादोभेरे पुमांस्तु सः ॥ ३४२ ।। निर्बन्ध इति केऽप्याहुराचार्यस्य प्रयोगतः । मुनित्रयमते त्वस्य साधुत्वं नोपलभ्यते ॥ ३४३ ॥ अत्रार्थे ग्राम्यवाक् तु विप्रोमीणे स्त्री लतान्तरे । घोषसंज्ञे स्वल्पफले ग्राम्यायो गालवाङ् नरि ॥ ३४४ ।। गलने मदनाभिख्यपादपे तत्फले तु न । बडिशेऽप्यथ गानं क्ली गीतौ शब्देऽप्यथ स्त्रियाम् ॥ ३४१ ॥ पौष्ठपद्यां पौर्णमास्यां गानी गातस्तु पुंस्ययम् । अन्ने स्त्री तु पृथिव्यां स्याद् देवजात्यन्तरे पुनः ॥ ३४.६ ॥ गन्धर्वात्ये द्वयोग्राहिशब्दस्तु निर्ग्रहीतरि । कपित्थे तु पुमान ना तु गिरिः स्यान्नगमेघयोः ॥ ३४७ ॥ प्लसे गिरीयकक्रीडागुडके कन्दुके परे । गवां च व्याधिभेदे स्याद् गृणातौ गिरतावपि ॥ ३४८ ॥ गीणौँ तु स्यथ गीतं क्ली गाने गानस्य कर्मणि। .... त्रि स्त्री तु गीता योगस्य पट्टेऽन्यस्त्वाह कश्चन ॥ ३४९ ॥ योगग्रन्थान्तरे गुञ्जा त्वक्ली स्याद् गुञ्जने स्त्रियाम् । कृष्णलायां वाद्यभेदेऽप्यथ गुल्मो नृशण्डयोः ॥ ३५० ॥ . . हृदयप्रन्थिसंज्ञे स्याद् व्याधिभेदेऽपि वीरुधि । बलानां सज्जने सैन्यभेदे सभ्येऽपि केचन ।। ३५१॥ घट्टे च शुल्कसंज्ञेऽन्ये त्वायस्थाने प्रचक्षते । गुच्छो ना स्तबके धान्यस्तम्बे वीरुत्सु सप्तसु ॥ ३५२ ॥ 1. 'रविदग्पेल' ग. पाठः, २. 'सं' क. ग. घ. ह. पाठः, Page #79 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिमाध्यायः। एकस्यां हारभेदे च द्वात्रिंशद्यष्टिकेऽथ सा । गुच्छा स्त्री माषधान्ये च गंवीथौ च गुडः पुनः ॥ ३९३ ॥ पिण्डे चक्षुविकारे च वकुलाख्यमहीरहे । गोले चेत्यपरे स्त्री तु स्नुहीगुलिकयोर्मुडा ॥ ३९४ ॥ गुहा स्त्री पृश्निपीति प्रसिद्धायां च वीरुधि । गहरे पर्वतस्यापि स्कन्दे तु स पुमान् गुहः ॥ ३५५ ॥ शृङ्गिबेरपुरस्थाननिषादाधिपतावथ । गुह्यं शिश्ने भगे की त्रि गोपनीये रहस्यपि ॥ ३५६ ॥ गुन्द्रा फलिन्यां स्त्री भद्रमुस्तके क्षुद्रवान्यके । *गवीयुसंज्ञे ना वेष स्तम्बभेदे शराहये ॥ ३५७ ॥ गुरुवृहस्थतौ बुद्धमुनौ पित्रादिके तथा । पुरोहिते च गोधूमेऽप्युपनीत्यादिकारिगि ॥ ३९८ ॥ स्त्री तु मातृप्रभृतिषु गुर्वी दनि तु तन्नपि । लमान्नवमराशौ च प्राहुः सात्वत्स रा इदम् ॥ ३५९॥ नीलिकासंज्ञलोहे च त्रिषु तु स्याच्चतुर्वपि । दुर्जरे बृहति ख्याते लघुनः प्रतियोगिनि ॥ १६ ॥ एप्वर्थेषु यदा स्व्यर्थस्तदा गुर्वीति वा गुरुः । गृहाः पुभूग्नि निलये भार्यायां चैतयोः पुनः ॥ ३६१ ॥ गृहं क्लीवेऽपि नप्त्वेव मेषप्रभृतिराशिषु । विशेषालगतस्तुर्ये राशौ सावत्सरा विदुः ॥ ३६२ ॥ औपासनामौ शैलेयेऽप्यथ गृह्यं नपुंसके । स्मार्तकर्मविधिग्रन्थभेदे त्रिस्त्वस्वतन्त्रके ॥ ३६३ ॥ १. 'विधी' ख. पाठः. २. धर्मे चे' स. पाठः. ३. 'व' ग. पाउ:. * 'गुन्द्रा कुत्रफला गुच्छा..........गवेथुश्च गवेथुका' (पु. १२८. श्लो. ६१)इति वैजयन्ती। गुन्द्रा गवेधुकायाम्' इति बृहदभिधानम्. 'स्त्री गवेधुर्गवेधुका' इति सिंहः । Page #80 -------------------------------------------------------------------------- ________________ मानार्थाणवसंक्षेपे पक्ष्ये च गृहसक्तेषु मृगपक्षिषु चाथ ना । औपासनामौ गृह्या तु स्त्रीलिङ्गार्थे बहिर्भवेत् ॥ ३६४ ॥ स्त्रियामथ द्वयोर्चुत्सः शुनि च ब्राह्मणेऽपि च । त्रि तु मेधाविनि गृधुंध्वनिस्तु पशुषु द्वयोः ॥ ३६५ ॥ नाभिलाषे गृही तु त्रिर्गृहवत्यथ स द्वयोः । गृहस्थे कीटभेदे तु गृहिणी स्त्री यदाहयः ॥ १६६ ॥ गृहकारीत्यथो गेयं की गाने गातरि त्रिषु । गातव्येऽप्यथ गेष्णो ना साममात्रे तनोरपि ॥ ३६७ ॥ अङ्गयोरुभयोः स्यात् तु त्रिषु रङ्गोपजीविनि । गोत्रो ना भूधरे मेघे क्ली तु नाम्नि कुले बले ॥ ३६८ ॥ कुत्सितार्थे चै गोत्रा तु स्त्री भूमौ गोगणे त्रि तु । गोत्रातर्यथ गोपस्त्रिर्गोपाले ना तु गोपने ॥ ३६९॥ . गोष्ठाध्यक्षे बहूनां च प्रामाणामधिकारिणि । शारिबायां तु गोपी स्त्री द्वे मनुष्येऽथ गोप्यवाक् ॥ ३७० ॥ त्रिपु रक्ष्ये Jहनीये द्वे तु स्याद् दाससूनुषु । गोला तु गोदावर्याख्यनदीभेदे स्त्रियामियम् ॥ ३७१ ॥ नैपाल्यां बालरमणकाष्ठेऽप्यथ नपुंसकम् । काजिके ना तु पिण्डेऽथ गोधा प्राण्यन्तरे स्त्रियाम् ॥ ३७२ ॥ निहाकासंज्ञकेऽथो नए स्त्री च हस्तानसंज्ञके । ज्याघातवारणे गोदः पुनर्गोदातरि त्रिषु ॥ ३७३ ॥ ना क्रीडायां मतौ गोदौ हृदभेदी कयोरपि ।। ग्रामे तु तत्समीपस्थे गोदी नित्यं द्वितायुतौ ॥ ३७४ ॥ गोदा तु गोदावर्या स्त्री गोष्ठः सामान्तरे पुमान् । गोस्थाने तु नृशण्डोऽथ गोष्ठी तु सदसि स्त्रियाम् ।। ३७५ ॥ ३. 'पि' १. 'तु' ग. पाठः, 'सु' ख. पाठः. २. 'गोष्णा ना' क. ग. घ. इ. पाठः, क, ग. घ. ङ. पाठः, ४. 'गोपनी'. पाठः. Page #81 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिझमाध्यायः। गोमान् गोस्वामिनि त्रि स्यान्नभेदे तु गोमती । गोधुक् तु पुंसि मेरौ त्रिर्गोपाले गोश्च दोग्धरि ॥ ३७६ ॥ गौरस्तु ना विरिश्चे द्वे धववृक्षेऽसनद्रुमे । शुक्लपीतारुणगुणेष्वेतद्युक्तेषु तु त्रिषु ॥ ३७७ ।। अयजस्त्वाह शुद्धेऽपि स चैको लक्ष्यवेदिनाम् । क्लीबमत्रोक्तविटपिद्वयस्य फलपुप्पयोः ॥ ३७८ ॥ उशीरे च द्वयोस्तु स्यान्मृगभेदेऽथ सा स्त्रियाम् । गौरी शिवासरस्वत्योः प्रियायां वरुणस्य च ॥ ३७९ ॥ अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः । तासामन्यतमायां च कथयामास सज्जनः ॥ ३८० अजाताविकन्यायां तीक्ष्णार्जकहरिद्रयोः । घनो ना मुस्तके मेघे सङ्घाते लोहमुद्गरे ॥ ३८१ ।। मुद्गरेऽन्येऽपि काठिन्ये कफगन्धेऽनके तथा । भिक्षायाः परिमाणे च हन्तकारद्वयात्मके ॥ ३८२ ॥ विस्तारे कठिने तु त्रिर्विपुले मूर्तसान्द्रयोः । कफस्थगन्धयुक्ते च क्ली तु वाद्यान्तरे मुखे ॥ ३८३ ।। वाद्यवृत्तिप्रभेदे च लोहे तमरकाहये । घटा स्त्री घटने गोष्ठयां हस्तिसङ्घटनेऽपि च ।। ३८४ ॥ वृन्दमात्रे परे दोहपात्रभेदे तु सा घटी। तैलादिभाजने स्वल्पकाले नाडिद्वयात्मके ॥ ३८५ ॥ मुहूर्ताख्येऽथ ना कुम्भराशौ द्रोणाख्यमानके । नृस्त्रियोस्तु घटी कुम्भे घ्राणा तु स्त्रीनपुंसकम् ॥ ३८६ ॥ नासायां स्याद् त्रिराघाते घातौ तु नपि ना पुनः । घासियुद्धे हुताशे च गर्तामाविति केचन ॥ ३८७ ॥ १. 'डी' ख. पाठः, Page #82 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे त्रि तु बहाशिनि घृतं त्याज्ये तोये च नए परे । पुंस्यप्याहुणिस्तु स्यान्ना स्त्रियामपि केचन ॥ ३८८ ॥ रश्मौ ज्वाले निदाघेऽहि वीच्या घोणा तु सा स्त्रियाम् । नासिकायां हयपोथे जलस्योपरि गत्वरे ॥ ३८९ ॥ कुम्भीरमक्षिकासंज्ञे क्षुद्रजन्तावथो नरि। . "इत्वरे घूर्णने चाथ घोरस्त्रिषु भयानके ॥ ३९० ॥ कष्ट इत्यपरे द्वे तु सुगाले क्ली तु कुडकुमे । घोलस्तु ना कपाले स्यात् क्ली दण्डाहतके तु सः ॥ ३९१ ॥ मर्त्यजात्यन्तरे वैश्यघधरीजे द्वयोरथ । घोष आभीरपल्लौ ना शब्दे वाचि स्वरे पैरे ॥ ३९२ ॥ ब्रह्मवालुकसंज्ञे च विषभदे लतान्तरे । कोशातक्याह्वये शब्दवर्णधर्मेऽप्यथोस्त्रियाम् ॥ ३९३ ॥ कंसाख्यलोहे चन्द्रस्तु ना कर्पूरशशाङ्कयोः । कम्पिल्लाख्यद्रुमे बर्हिमेचकेऽप्यजयोऽब्रवीत् ॥ ३९४ ॥ सुन्दरे तु त्रिषु ज्ञेयं क्ली वारण्यकसामनि । अत्र हेत्युक्समुद्भूते कुमुदे रजतेऽप्यथ ॥ ३९५ ॥ नृशण्डः कनके स्त्री तु चन्द्रार्ष्यायामथ स्त्रियाम् । पूष्णो रश्मिसहस्रस्य शतानि त्रीणि रश्मयः ॥ ३९६ ॥ हिमोत्सर्गाय कथितास्तेषु चक्रं तु नप्यदः । पुंस्यप्येके रथाङ्गे च संसारे सैन्यराष्ट्रयोः ॥ ६९७ ।। जलावते चये वृत्ते मण्डले धनलोहयोः । काव्यालङ्कारभेदे च विषमे माक्षिकेऽपि च ॥ ३९८ ॥ दद्रुसंज्ञव्याधिभेदे व्यूहदम्भप्रमेदयोः । धर्मचक्रादिके शस्त्रभेदे च द्वे तु पक्षिणि ॥ ३९९ ॥ १. 'पुनः' क. ग. घ. पाठ:. २. 'पु' क. घ. पाठः. ३. 'य' ग. पाठः. ४. रे त्रिषु तज्ज्ञे' ग. पाउ:. ५. 'प' ख. पाठः. , 'शकरे' इति स्यात् । Page #83 -------------------------------------------------------------------------- ________________ धक्षरकाण्डे नानालिङ्गाध्यायः। चक्रयाकाहयेऽथ स्त्री ची चर्चिक्यचिन्तयोः । मार्जारकर्णिकासंज्ञदेव्यां मा! तु कश्चन ॥ ४०० ॥ स्यात् पुंश्चल्यां च पार्वत्याः पुनर्नाममु सज्जनः । चर्चिकेत्याह चर्चस्तु राजराजस्य पुंम्ययम् ॥ ४ ० १ ॥ नवानां निधिभेदानामेकस्मिन्निति निश्चितः । चण्डा स्त्रियां स्याद् दुप्पुत्रसमाख्ये भेषजान्तरे ॥ ४०२ ॥ स्त्र्येव चण्डी तु दुर्गायां त्रिपु त्वत्यन्तकोपने । चम्पा स्त्री नगरीभेदे वृक्षभेदे तु पुंस्ययम् ।। ४०३ ॥ चको ना सर्पसत्रस्य सर्पभेदेऽपि यष्टरि । व्यथने चिक्कणे तु स्यात् क्लीवं पूगतरोः फले ॥ ४ ० ४ ॥ चरं चराचरे त्रिर्ना चारे स्त्री युवतौ चरी । चलं चलाचले त्रिना तुरुष्क इति विश्रुते ॥ ४०५ ॥ निर्यासभेदे वायौ च पुंश्चल्यां तु चला स्त्रियाम् । विद्युत्यथ चरिर्वायौ चरतो ना पशौ द्वयोः ॥ ४०६ ॥ चरणाख्यक्रियायां स्त्री यवसेऽप्यथ चाटुनि । चटुः स्त्रीशण्डयोः पुंसि त्वयं पशुपिचण्डके ॥ ४०७ ॥ चपले तु त्रिषु स्त्री तु चञ्चुस्रोटौ पतत्रिणः । एरण्डे नाथ चर्मी ना भूर्जनौ शङ्करस्य च ॥ १०८ ॥ भृत्ये भृङ्गिरिटाभिख्ये स तु चर्मवति त्रिपु । तथा फलकपाणौ च चक्री तु नरि केशवे ॥ ४०९ ॥ . द्वे कुलाले गृहस्थे च तौलिके भुजगेऽपि च । त्रि तु श्याच्चक्रवन्मात्रे चारस्तु स्यान्नरि स्पशे ॥ ४१० ॥ बन्धे प्रियालवृक्षेऽथ तत्फले क्लीबमङ्गणे । चारी तु स्त्री नाट्यनान्यां गयानस्य च सेचने ॥ ४११ ॥ १. 'तु' ग. पाठः. Page #84 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे आर्योपजीविभेदे तु चाटौ ना- चटनेऽपि च । मिश्रवणे कृष्णहरित्सिते तद्वति तु त्रिषु ॥ ४१२ ॥ चान्द्री स्त्री पौर्णमाम्यां स्याच्चन्द्रसम्बन्धिनि त्रिषु । चारुर्ब्रहस्पतौ पुंसि चन्द्रिकायां तु सा स्त्रियाम् ॥ ४१३ ॥ ऊहापोहक्षमायां च बुद्धौ चाव: त्रिषु त्वयम् । सुन्दरे चित्रवाक्ये च चाटुस्तु स्त्रीनपुंसकम् ॥ ४१४ ॥ राजादिस्तुतिवाक्ये ना त्वयं पशुपिचण्डके । दळग्रे केचन पाहुदा त्वेवाह सज्जनः ॥ ४१५ ॥ चित्रं नपुंसकं पुण्डू स्यादालेख्येऽप्यथ त्रिषु । आश्चर्ये कर्बुराभिख्यवर्णयुक्तेऽप्यथो पुमान् ॥ ४१६ ॥ देवतानुक्रमे प्रोक्त आखुराजे चिरन्तने । कर्बुराख्यगुणेऽथ स्त्री चित्रा हेमन्तरात्रिषु ॥ ४१७ ॥ पशुकामेष्टिभेदे च विश्रुते श्रुतिशालिनाम् ।। कृष्णत्रिवृलताभेदे न्यग्रोधीसंज्ञभूरुहे ॥ ४१८ ॥ गोदुम्बाख्यलताजातौ सुभद्राधुनिभेदयोः । वेदशालिमुखे चापि नक्षत्रे चन्द्रदैवते ॥ ४१९ ॥ तद्युक्ते कालमात्रेऽन्ये तत्कालोत्पन्नयोषिति । ". द्वयोस्तु पाठीनाभिख्यमत्स्यभेदेऽथ चिल्लवाक् ॥ ४२० ॥ क्लिन्नेऽक्षिण च त्रिः क्लिन्नाक्षेऽप्यथ द्वे विहगान्तरे । “आतापिसंज्ञेऽथो चिल्ली शाकजात्यन्तरे स्त्रियाम् ॥ ४२१ ॥ मारिषाख्ये तथाङ्गे च भ्रूसंज्ञेऽथ चिता स्त्रियाम्। चित्यायां क्ली तु चयने चितेस्तु त्रिषु कर्मणि ॥ ४२२ ॥ १. "क्रियायां' ङ. पाठ:. २. 'चो' क. ग. घ: ङ. पाठः. * "स्वामी तु--आतपति-इति विगृह्णन् ‘आतापी' इति पाठं मन्यते" इत्यमरटीकायां भानुजीदीक्षितः। Page #85 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिशाध्यायः । चितिस्तु स्त्री समूहे स्याचितायां चयनेऽपि च । ज्ञाने च चेततौ त्वेष धातौ स्यानरलिङ्गकः ॥ ४२३ ॥ चीनो ना पीतमुद्रे स्याद् काककट्ठमान्तरे । मदनाख्ये तथोदीच्यनीदृद्रेदे तु भूग्नि च ॥ ४२४ ॥ तद्देशराजेषु पुनर्मंगयोश्चापि पुंस्त्रियोः । व्यवस्थयाथ मृगयोर्लक्षणं चैवमभ्यधुः ॥ ४२५ ॥ ताम्रवर्णो मृगो यः स हरिणः स्याद् स एव यः । सितक्रोडः स चीनः स्यादित्येकः प्रोक्तलक्षणः ॥ ४२६ ॥ अन्यः कपोतवर्णो यस्त्रिंशदङ्गुलेमानकः । इत्यतितोऽथ मदनफले क्लीबमयस्यपि ॥ ४२७ ॥ चीरं क्लीच्छिद्रवस्त्रे च वल्कले च स्त्रियां त्वसौ । झिल्लिकासंज्ञकीटे स्याचीरी चुक्रस्तु ना रसे ॥ ४२८ ॥ अम्लाख्ये बीजपूरेऽम्लवेतसे च निमन्त्रणे । गुञ्जिकायां द्वयोस्तु स्यात् सुन्दरेऽथ नपुंसकम् ॥ ४२९ ॥ यन्मस्त्वादिशुचौ भाण्डे सक्षौद्रगुडकाञ्जिके । त्रिरात्रं धान्यराशिस्थं तत्र चिञ्चाफलेऽपि च ॥ ४३० ॥ त्रिस्त्वम्लरससंयुक्ते चाङ्गयो तु स्त्रियामियम् । चुम्रशब्दः पुमान् नाशे विषण्णे तु त्रिषु स्मृतः ॥ ४३१ ॥ च्युतिः स्त्री च्यवने योनौ वायौ च च्योततौ तु ना । चूषा गजवरत्रायां स्त्री स्त्रीशण्डस्तु चूषणे ॥ ४३२ ॥ चूर्णमस्त्री वासयोगे धूलौ क्षारान्तरे त्रि तु । दग्धेऽथ चूर्णिः स्त्रीलिङ्गा ग्रन्थभेदे कपर्दके ॥ ४३३ ॥ ना तु चूर्णयतौ द्वे तु चूचुर्जात्यन्तरे नृणाम् । किरात्यां शम्बराज्जाते वैदेहादिति केचन ॥ ४३४ ॥ १. 'हो' क. ग. घ.. पाठः, २. 'लि' ङ. पाठः. २. 'वणे तुरु. पाठः, .. Page #86 -------------------------------------------------------------------------- ________________ ૧ नानार्थार्णवसंक्षेपे पुल्कसादपरे क्ली तु चेलं बलेऽधमे त्रिषु । चैत्रः पुंसि वसन्तस्य प्रथमे मास्यथ स्त्रियाम् ॥ ४३९ ॥ तत्स्थायां पौर्णमास्यां स्याच्चैत्री भेत्ता तु चित्रया । नक्षत्रेण युते कालभेदे चित्राहृये पुनः ॥ ४३६ ॥ काले जाते च स यदि स्यादस्त्र्यर्थस्ततश्च सः । पारिशेष्याद् यथायोगं चिज्ञेयो नपि पुंसि वा ॥ ४३७ ॥ चैत्यं चिताने बुद्धाडे याज्ञिकाज्याधिवासने । देवालये च क्लीबं स्यादुद्देशद्रौ तु केचन ॥ ४३८ ॥ पुंस्यप्याहुरथो वैद्याश्चेदिनीवृत्ति केचन । पुंभूनीत्याहुरेष द्वे चेदिराजस्य पुत्रयोः ॥ ४३९ ॥ चोलस्तु पुंसि कूर्पासे करमर्दान्यपादपे । तत्फले क्ली दाक्षिणात्ये नीवृद्भेदे नृभूमनि ॥ ४४० ॥ ताजे नास्य सन्ताने द्वयोर्जानपदेषु च । गृहच्छदिःषु न स्त्री स्याच्चोक्षस्तु त्रिषु सुन्दरे ॥। ४४१ ॥ गीतभेदे तु नाथ स्या चूडाकरणकर्मणि । चौल क्ली त्रि तु चोलस्य विकारादावथो नपि ॥ ४४२ ॥ पुंस्यप्येके छत्रमुष्णवारणे स्त्री तु भेषजे । मिसिसंज्ञे द्रोणिकाख्यस्तम्बे कुस्तुम्बुरुण्यपि ॥ ४४३ ॥ छत्रा छात्रस्तु शिष्ये ना मधुभेदे नपुंसकम् । छागो ना करुणाभिव्यपादपे छगले द्वयोः ॥ ४४४ छिद्रं रन्ध्रेऽपराधे च दूषणे त्वजयोऽब्रवीत् । एतेषु क्लीनलिङ्गं स्यात् त्रिषु तुच्छिद्रवत्यदेः ॥ ४४५ ॥ छिन्नं (त्रणे वृषणे ) त्रिषु क्ली तु निश्शरे दनि सा पुनः । छिन्ना गुलूच्यां स्त्री. छेकः पुनर्ना मृगपक्षिषु ॥ ४४६ ॥ १. 'पि' क. ग. घ. पाठः. + 'तेनच्छिदाच्छात... ' (पु.२०९ श्रां. १०२ ) इति वैजयन्ती । Page #87 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिकाध्यायः। गृहासक्तेपु वैदग्ध्ययुक्ते तु त्रिषु स स्मृतः । जयस्तु पीतमुद्दे ना नान्दीवृक्षे पुरन्दरे ॥ ४४७॥ पुरन्दरसुते जित्यां होमभेदेषु केपुचित् । दुर्गायां तु जया स्त्री स्याद् पार्वत्यां त्वजयोऽब्रवीत् ॥ ४४८ ।। अन्यत्रापि कचिद् देवी विशेषेष्वपि दृश्यते । अर्हतीर्थकराणां तु याः स्युः शासनदेवताः ॥ ४१९ ॥ तासामन्यतमायां च कथयामास सज्जनः । जयस्य हेतुभूतापां विद्यायामपि कुत्रचित् ।।४५० ॥ तृतीयायां तथाष्टम्यां त्रयोदश्यां तिथिप्वपि । शमीट्ठमे हरीतक्यामग्निमन्थाख्यपादपे ॥ ४५१ ॥ वचाजीरकतर्कारीष्वथ स्तम्बान्तरे जपा। रक्तपुष्पे जपाख्येऽथो उपांशूच्चारणे पुमान् ।। ४५२ ॥ शब्दस्याथ जवः पुंसि वेगे त्रिषु तु तद्वति । जवा तु स्त्री रक्तपुष्पस्तम्बभेदे जपाहये ॥ ४१३ ।। जन्योऽपवादे नात्रार्थेऽमरदत्तोऽब्रवीन्नपि । जनवादे तु पुंस्येनं सिंहः क्लीबेऽजयोऽपठेत् ॥ ४९४ ॥ क्ली युद्धे जनितव्ये च त्रि तूत्पादयितव्यके । जनितर्यपि जामातुः स्निग्धेषु ज्ञातयस्तु ये ॥ ४५५ ॥ भृत्याश्चापि नवोढायास्तेषु चान्ये तु केचन । विगीतेऽपि द्वयोस्त्वेष मातृवाहककीटके ॥ ४५६ ॥ जम्भन्तु दंष्ट्रापार्श्वस्थदन्ते ना मुक्तिपादयोः । दैत्यभेदे च जम्बीरतरी क्लीवं तु तत्फले ॥ ४९७ ॥ १. 'श्व' ग. पाठ:. 1. 'वन:' क. ग. घ. इ. पाठ:. २. 'टी' क. ग. घ. पाठः. .. 'पु' ग. पाठः. ५. 'च' क. ग. पाठः. Page #88 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे विदारणे तु वक्रस्य जम्मा स्त्री स्त्री पुनर्जटा । केशसन्दर्भभेदे च मांसीसंज्ञौषधान्तरे ॥ ४५८ ॥ तरोः शिफायां च जटीं त्वीकारान्तं प्रचक्षते । द्रोणाख्यपरिमाणस्य चत्वारिंशत्यथ त्रिषु ॥ ४५९ ॥ जटो जटावति त्रिस्तु जडोऽनालोच्यकारिणि । शीतले स्तब्धनिर्बुद्ध्योः पङ्कगन्धिजले तु नप् ॥ ४६० ॥ पुंसि शीतगुणेऽथाहाजयस्तोये जलं नपि । "जले तु त्रिषु जास्तु द्वयोः स्याद् विप्रभेकयोः ॥ ४६१ ॥ जर्गों ना पादपे चन्द्रे किर्वे पक्षिणि तु द्वयोः । त्रियु वृद्धेऽथ ज? ना स्वाङ्गे प्रजननाइये ॥ ४६२॥ योनिरोम्ण्यपरे कश्चिदाभीरे च जनः पुनः । जनने जननायां च प्रतिवेशविवाहयोः ॥ ४६३ ॥ राजन्यबन्धावप्राज्ञे मनुष्ये विति सज्जनः । क्ली दमनके प्राणियूते चाथ जनी स्त्रियाम् ॥ ४६४ ॥ .. जतुकृत्संज्ञवल्ल्यां च स्नुपातिबलयोरपि । जनिस्तु पत्न्यामुत्पत्तौ वरयोपिति च स्त्रियाम् ॥ ४६५ ॥ जायतौ तु पुमांस्त्री तु जम्बूजम्बूटपादपे । तत्फले जम्बु जम्बूश्च नस्त्रियोः स्यादथ द्वयोः ॥ ४६६ ॥ चतुष्पाजातिभेदेऽथ जत्रुर्ना धर्ममेघयोः । क्लीबेऽवसानेऽससन्धौ जन्युस्तु द्वे शरीरिणि ॥ ४६७॥ अपत्ये च पुमांस्त्वेष प्रादुर्भावे प्रजापतौ । पितर्यपि जगत् तु क्ली जगतीत स्त्रियामपि ॥ ४६८ ॥ १. 'तु' ग. पाठः. • 'अनेडमूकस्तु जडो जलो मूक......' (पु. २०२. श्लो. १४) इति वैजयन्ती। कामे। Page #89 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिझाध्यायः। .. लोके स्त्री तु जगत्यष्टाचत्वारिंशत्स्वरादिषु । छन्दोभेदेषु सुरभौ पृथिव्यां चाथ तत् त्रिषु ॥ ४६९ ॥ त्रसे चराचरे चापि मनुष्ये तु द्वयोरथ । जटावति जटी त्रि स्यात् प्लक्षवृक्षे तु पुंस्ययम् ॥ ४७० ॥ जवी वेगवति त्रिः स्याद् द्वे तु वातप्रमीमृगे । जालं गवाक्षभेदे क्की पुष्पक्षारकवृन्दयोः ॥ ४७१ ॥ आनाये कपटे चापि भारताद् दक्षिणे कचित् । वर्षात् स्यादन्तरद्वीपे मर्त्यजात्यन्तरे पुनः ॥ ४७२ ॥ .. विप्रीवैदेहजे द्वे स्यात् पटोल्यां तु स्त्रियामियम् । जाली जारस्तु नादित्ये तथैवोपपतावथ ॥ ४७३ ॥ अविवाघासु कन्यासु या स्यात् कन्याप्रसूतिजा । कन्या तस्यां स्त्रियां जारी हिमवद्दुहितर्यपि ॥.४७४ ॥ कीबं तु रक्तकुमुदे जातं त्वस्त्री कदम्बके । त्रिरुत्पन्ने जन्मनि क्की जामिस्तु स्त्री कुलस्त्रियाम् ॥ ४७५ ।। तृणेऽङ्गुलौ च स्वसरि नीवृद्भेदे च कुत्रचित् । जामि तु क्ली जलेऽभ्यासाद समानगुणवस्तुनः ।। ४७६ ॥ आलस्ये चेतसो जानुस्त्वस्वी द्वात्रिंशदङ्गुले । मानभेदेऽप्यूरुजवासन्धौ चाप्यथ जालिवाक् ॥ ४७७ ॥ त्रिषु जालवति द्वे तु दाशे स्यात् स्त्री तु जालिनी । पिप्पल्या चित्रशालायां जिलं तु कुटिले त्रिषु ॥ ४७८ ॥ अलसे क्ली तु पापे द्वे सर्प क्ली तु जितं जये । त्रिषु तु स्वीकृते तत् स्याद् युद्धभमाभिभूतयोः ॥ ४७९ ॥ १. 'पु' ख, ग, पाठः 'जालं वैदेहकाव् विप्रा' (पु. ७४. श्लो. ३३) इति तु वैजयन्ती । Page #90 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे जिमी द्वे शकुनौ कश्चित् त्वाह ना क्रोधकालयोः । इति जिष्णुस्तु ना विष्णाविन्द्रे मध्यमपाण्डवे ॥ ४८०॥ अमौ च जित्वरे तु त्रिर्जिवा विन्द्रेऽपि योद्धरि । ना स्त्री तु जित्वरी नद्यां वाराणस्यां च वाणिजाः ।। ४८१ ॥ जीवो ना गोप्पती जन्ती क्षेत्रज्ञे त्रि तु जीवति । त्रये प्राणे स्त्री तु मौल् जीवन्त्याख्यलतान्तरे ॥ ४८२ ॥ स्याज्जीवनक्रियायां तु नस्त्री छन्दोन्तरे पुनः । द्विषष्टिस्वरके क्लीबं जीरस्त्वग्न्यन्नयोः पुमान् ।। ४८३ ॥ अजाज्यां तु नृशण्डः स्याद् द्वे त्वश्वे जीर्विवाक् पुनः । टहे ना शकटे द्रव्ये गुल्मे चाथ द्वयोः पशौ ॥ ४८४ ॥ मद्गौ च चटके चाथ जीवन् स्यात् प्राणति त्रिषु । जीवन्ती तु स्त्रियां जीवासंज्ञशाकलतान्तरे ॥ ४८५ ॥ ज्योतिष्मतीगुडूच्योश्च जूर्णस्तु स्यान्नृलिङ्गकः । वज्रेऽपि यावनालेऽपि त्रि तु वृद्धे स्त्रियां पुनः ॥ ४८६ ॥ जूर्णा स्याद् बल्बजेप्वेषा जूर्णिस्तु स्त्री ज्वरे क्रुधि । शरीरे च पुमारत्वेष आदित्ये च विरिश्चने ॥ ४८७ ॥ समीरणे हुतवहे भेवलिङ्ग तु सत्वरे। ज्येष्ठस्तु पूर्वजे वृद्धतमे शस्ततमे त्रिषु ॥ ४८८ ॥ त्रपुहीबेरयोस्तु क्ली स्यालोहे नीलिकाहये । अपि द्वयोस्तु हंसेऽथ ज्येष्ठा स्त्री शम्भुशक्तिषु ॥ ४८९ ॥ नवस्वेकत्र चालक्ष्मीगृहगोलिकयोरपि । इन्द्रदैवतनक्षत्रेऽप्यथ ज्यैष्ठी स्त्रियामियम् ॥ ४९० ॥ ज्येष्ठानक्षत्रसंयुक्तपौर्णमास्यां पुमांस्तु सः । . शुक्रमासे त्रि तु ज्येष्ठसम्बन्धिन्यथ जैत्रवाक् ॥ ४९१ ।। १ 'पा' ख. पाठः , नाजिनाम्' ग. पाठः. २. 'मस्तु' क. ग. घ. उ. पाठः. Page #91 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिङ्गाध्यायः। क्ली द्यूते जयनेऽथ निर्जयशीले स्त्रियां पुनः। जैव्यास्फोताख्यवल्ल्यां स्याद् विष्णुकान्तान्यनामनि ॥ ४९२ ॥ ज्योतिरात्मनि सूर्येऽनौ हविहोमार्चिदीप्तिषु । ग्रहनक्षत्रतारासु नक्षत्रेऽपि विशेषतः ॥ ४९३ ।। विलोचने धने पुत्रे सामभेदेषु केषुचित् । ज्योतिष्टोमाख्ययज्ञे च क्लीवं दीप्तौ तु वा स्त्रियाम् ॥ ४९४ ॥ नित्यं पुमांसममौ चामरदत्तोऽन्वशादिदम् । पुन्नपुंसकलिङ्गस्तु ज्योतिष्टोमे मतो मम ॥ ४९५ ॥ ज्योत्स्नी तु स्त्री पटोल्यां स्याज्ज्योतिष्मद्रजनावपि । त्रि तु ज्योत्स्नावति स्त्री तु झषा नागबलाहये ॥ ४९६ ॥ भैषज्ये ना तु विपिने द्वे मत्स्ये मकरेऽपि च । झरो ना निर्झरे स्त्री तु झरा स्याज्झरणे त्रि तु ॥ १९७ ॥ झटो झटितरि द्वे तु शूद्रामैत्रेयजे नरे। टकोऽस्त्री परशौ शैलशृङ्गे पाषाणदारणे ॥ ४९८ ॥ मुद्रितोन्मानभेदे च टङ्कणे चाथ नृस्त्रियोः । मृगभेदे व्यवस्थाने ना तु कश्मीरविश्रुते ॥ ४९९ ॥ महीरुहान्तरेऽथ स्यात् फले तस्य नपुंसकम् । तलश्चपेटे तालाख्यद्रुमे शीतगुणे च ना ॥ ५०० ।। त्रि तु तद्वति शण्डे तु तालसंज्ञतरोः फले । पाताले समदेशे च चतुर्भागे पलस्य च ॥ ५०१ ॥ पाणिना दक्षिणेनैव वीणातन्त्र्याश्च ताडने । अजयस्तु पठत्येनॆत् कार्यबीजे धनेऽपि च ॥ ५०२ ॥ २. 'प्य' ख. पाठः. ३. 'तो' ग. पाठः. ४ 'नं का' १. 'वा' ख. घ. ङ, पाठः. ङ. पाठः. अंमेधांजन्ते अर्चयः' इति श्रुतेरिदन्तोऽपि । Page #92 -------------------------------------------------------------------------- ________________ ८६ नानार्थार्णव संक्षेपे अः स्वरूपयोस्त्वस्त्री हस्तन्ने तु तला तलम् । इति स्त्रियां च शण्डे चाप्यथ लिङ्गत्रये तटेम् ॥ १०३ ॥ प्राहुर्जलाशयप्रान्ते तीरे त्वन्येऽद्विसानुनि । तङ्कः सम्भावनायां च भयेऽप्यस्त्री ततं पुनः ॥ १०४ ॥ वीणादिवाद्ये क्लीना तु पितरि त्रि तु विस्तृते । व्याप्ते त्रयं तु त्रितये त्रित्रिवेद्यां त्रयी स्त्रियाम् ॥ १०१ ॥ नस्त्री त्रयाणां वृन्दे स्यात् त्रसं तु त्रिषु जङ्गमे । स तु स्त्री त्रासभेदे यस्मिन् सति दिशां भ्रमः ॥ १०६ ॥ गन्तुं विवेकशून्यत्वादित्येवं कश्चिदब्रवीत् । त्र्यश्रा स्त्रियां त्रिवृत्संज्ञवल्ल्यां त्र्यश्रौ तु सा त्रिषु ॥ १०७ ॥ त्वचं तु क्की सूत्कटाख्यगन्धद्रव्येऽथ वल्कले । त्वचा स्यान्नृस्त्रियोर्ना तु तटिस्तटतिधातुके ॥ १०८ ॥ सूनायां तु स्त्रियां ना तु तरिर्वैश्वानरोनले । स्त्री चर्मवृतपेडायां नावि चाथ तनुः स्त्रियाम् ॥ १०९ ॥ असृग्धरायां लग्माख्यराशौ वैपुषि सा पुनः । तन्वीति पिप्पलीसंज्ञभेषजे ना तु पादपे ॥ ११० ॥ नान्दवृक्षाये त्रिस्तु विरलेऽल्पे कृशेऽपि च । तन्तुस्तु सूत्रे ना यज्ञसंस्थायां चाथ स द्वयोः ॥ १११ ॥ एकत्र भेदे भेदानां मण्डल्याह्वय भोगिनाम् । ग्राहाख्ययादोभेदे च सामभेदे पुनर्नपि ॥ ११२ ॥ स(निर्वाग्नि) चित्यायाः पुच्छे पक्ष्याकारस्यै वस्तुनः । छुरिकायां च खङ्गादिमुष्टौ चाप्ट स्त्रियामथ ॥ ११३ ॥ तप्ता स्याद् भास्करे पुंसि भेद्यलिङ्गं तु तापके । त्वष्टा प्रजापती वह देवतक्षणि तक्षणि ॥ ११४ ॥ १. 'टी'. पाठः ४. 'चित्ययाः' ङ. पाठः. २. ५. स्तु' क. ख. पाठः. 'रेडन' क. ख. ग. पाठः 'देहे च सा' ग. पाठः . Page #93 -------------------------------------------------------------------------- ________________ डाक्षरकाण्डे नानालिङ्गाध्यायः । विष्ण्व माध्यमिकदेवे दिनकरे च ना । त्रि तु त्वक्षितरि स्यात् तु तक्षा ना वर्धकौ स तु ॥ ११५ ॥ विप्रीकरणजे मर्त्यजातिभेदे द्वयोस्तथा । आयोगवे च वृत्तिश्चेत् तक्षणं तस्य ना पुनः ॥ ११६ ॥ तक्षा दीपे ज्वरे सूर्य आतपे क्ली तु पुत्रयोः । तपस्तु नपि कृच्छ्रादौ धर्मसन्तापयोरपि ॥ ११७ ॥ लग्नान्नवमराशौ च प्राहुः सांवत्सरा इदम् । शिशिरत त्वचि प्राह शाश्वतः पुन्नपोः पुनः ।। ११८ ॥ माघमासे तमस्तु की पापे नरकशोकयोः । गुणत्रयस्यान्यतमे साइयानां प्रकृतौ बले ॥ ११९ ॥ अज्ञाने ज्वलति ध्वान्ते रात्रौ राहौ नामा: । ताल: कालक्रियामाने तृणराजाख्यपादपे ॥ १२० ॥ अङ्गुष्ठमध्यमामाने चपेटे त्रपुसेऽपि च । इषैभेदे च नाथ स्त्री ताली दृढदलाये ॥ १२१ ॥ तृणद्रुमे तामलकी सौराष्ट्र। मुसलीपु न । प्रतिताल्यामथ क्लीवं हरिताले फलेषु च ॥ ९२२ ॥ अत्रोक्तस्थावराणां स्यात् कांस्यताल्यां तु तत् त्रये । तारस्तु शुद्धमुक्तायां मुक्ताशुद्धौ च तारणे ॥ ५२३ ॥ रदेऽपि सज्जनः प्राह तारा तु स्यान्नरस्त्रियोः । नक्षत्रे नेत्रमध्ये च रजते तु नृशण्डयोः ॥ १२४ ॥ त्रिषु तच्चैस्तरे शब्दे विशदेऽप्यथ पङ्कजे । प्रणवे च नपि स्त्री तु तारा योषिति वालिनः || १२५ ॥ सुगतस्य च ताम्रं तु स्यात् क्लीवं शुल्वरूपयोः । ना शुल्बवर्णसदृशे वर्ण तद्वति तु त्रिषु ॥ १२६ ॥ १. 'वा' क. ख. घ. ङ. पाठः २. 'तु कार' ग. पाठः. ५. 'कू' स ङ. पाठः. 'मतः ' ङ. पाठः. १ ३. 'क्षु' कं. घ. पाठः. Page #94 -------------------------------------------------------------------------- ________________ मानार्थार्णवसंक्षेपे ताम्रा तु स्त्री कृष्णलाख्यवल्ल्या तार्श्वस्तु ना रथे । गरुडे शैलजे विष्णौ विष्णोमिनविग्रहे ॥ ५२७ ॥ सौवर्चलाख्यलवणे पुनः की द्वे तुरङ्गमे । . तान्तस्तु मासे ना तान्तिमति तु त्रिः पुमान् पुनः ॥ १२८ ॥ विस्तारे तानशब्दोऽथ गीतिधर्मे नपुंसकम् । तापस्तप्तौ पुमान् स्त्री तु तापी स्यानिम्नगान्तरे ॥ ५२९ ॥ ताडो ना ताडने ताडी वी तालीसंझपादपे । तार्ण भारतवर्षस्थद्वीपमेदे नपुंसकम् ॥ १३० ॥ तृणसम्बन्धिनि त्रिः स्यात् त्राको धर्मे नृलिङ्गकः । त्रि स्याच्छरणदेशीये त्वाष्ट्रस्तु क्षपके पुमान् ॥ १३१॥ अरत्ननिां च यूपस्य स्यादरनौ चतुर्दशे । त्वाष्ट्री तु स्त्री सूर्यपत्नीभेदे त्वष्टुः पुनस्त्रिषु ॥ ५३२ ॥ सम्बन्धिमात्रे यस्यापि त्वष्टा स्याद् देवतात्र च ।। अपत्ये तु द्वयोस्त्वष्टुरथ तापिलिङ्गकः ॥ ५३३ ॥ दैत्यभेदे तापयतौ नदीभेदे तु केचन। स्त्रीति पातरि तु त्राता त्रिर्ना तु सितसर्षपे ॥ ५३४ ॥ तिक्तस्तु पर्पटे पुंसि पटोले गुग्गुलावपि । विरसाख्यरसे षण्णां रसानां कटुकेऽपि च ॥ ५३९ ॥ गन्धे च सुरभावेतद् गुणत्रययुते त्रिषु । स्त्री तिक्ता कटुरोहिण्यां तिष्यस्तु नरि मारुते ॥ ५३६ ॥ महादेवे कलियुगे वहौ पुष्याख्यतारके । तद्युक्ते कालसामान्ये तज्जाते तु व्यथ स्त्रियाम् ॥ १३७ । तिष्यामलक्यां तिग्मस्तु वज्रे चोष्णगुणेऽपि च । त्रि तु तद्वति तीक्ष्णे च.तेजिते च त्रिकं तु नप् ॥ ५३८ ॥ १. 'कावके' ग. पाठः, 'क्षचके' ख. पाठः. Page #95 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिनाध्यायः। पृष्ठवंशाधरे त्रिस्त त्रयाणां निवहेऽथ ना। शालहायनसंज्ञेषु मुनिभेदेषु भूनि च ॥ १३९॥ तिर्यक तु साचिभेदे त्रिनरं त्वाह पशुप्वमुम् । त्रिवृत् स्त्री त्रिवृतासंज्ञलताभेदेऽथ पुंसि सः ॥ ५४० ॥ नवसङ्ख्यात्मके स्तोमे त्रि तु स्तोत्रे च तद्वति । तद्युक्तेऽप्यहरादौ स्याद् रज्ज्वादौ त्रिगुणे तथा ॥ ५४१ ॥ तीर्थमस्त्री पुण्यजले पुण्यक्षेत्रेऽध्वरे भगे। जलावगाहमार्गे च मन्त्राधष्टादशस्वपि ॥ ५४२ ॥ शास्त्रे निदाने योग्य च स्त्रीपुष्पे दर्शनेप्वपि । उपाध्यायेऽप्युपाये च पाहाचार्यकुलेऽपरः ॥ ५४३ ।। नदीप्वन्योऽथ तीक्ष्णोऽस्त्री विषे क्लीबं तु संयुगे। गरे चाप्यजयोऽवादीलोहे कालायसाहये ॥ ५४४ ॥ अयोभेदे परे पुंसि त्वौष्ण्ये तीक्ष्णार्जकाहये ।। स्तम्बे च चारभेदे चातिहिंसाकारधारिणि ॥ ५४५ ॥ सूर्येऽयं स्त्री वचायां स्यात् तीक्ष्णा त्रिनिशितोप्णयोः । आत्मत्यैजि च तीव्र तु त्रि(तू पू)त्कृष्टनितान्तयोः ॥ ५४६ ॥ उष्णे च की त्वसत्त्वेऽथ तीरं कूले नपुंसकम् । तीरी तु शरभेदे स्त्री योऽल्पो वेगसमन्वितः ॥ ५४७ ।। तुङ्गस्तु पुंसि पुन्नागद्गुमे प्रांशौ तु स त्रिषु । त्रियां तु तुझा स्याद् वंशरोचनासंज्ञभेषजे ॥ ५४८ ॥ अजगन्धाहयस्तम्बे पुनस्तुगी पुमान् पुनः। तुम्रो यवे वरिष्ठे तु त्रिरन्नाकाशयोस्तु नः ॥ ५४९ ॥ तुत्यं रसाञ्जने क्लीवं नीलीसंज्ञौषधौ तु सा । सूक्ष्मैलायां च तुत्था स्त्री रथचक्रस्य तु स्त्रियाम् ॥ ५५०॥ १. 'म्यवहारादौर' ग. पाठः. २. 'का' ग. पाठः: ३. 'च' क. प. पाठः. ४. न्यपि च क. प. इ. पाठः. ५. 'क' क. ख. घ. पाटः. Page #96 -------------------------------------------------------------------------- ________________ नानार्थार्णवसोपे तुम्बा नाभावलाब्वां तु तुम्बी तुम्बं तु तत्फले। की तुच्छं तु शून्ये त्रिष्वसुखे तु नपुंसकम् ॥ ५५१॥ तुञ्जस्तु दाने वजे च बलादानादिके च ना। तुञ्जा तु रक्षणे स्त्री स्याद्धिसायां तु नरस्त्रियोः ॥ ५५२ ॥ तुम्नस्तु व्यथिते त्रि स्यान्नान्दीवृक्षे तु पुंस्ययम् । तुष्टस्तु नान्दीवृक्षे ना तुष्टौ क्ली तद्वति त्रिषु ॥ ५९३ ॥ तुषस्तु पुंसि धान्यानां त्वचि तत्सदृशे तथा । हिरण्यादेश्च शकले विभीतकतरावपि ॥ १५ ॥ तत्फले क्ली तुटिस्तु स्त्री पुंस्यप्येके प्रचक्षते । वाद्यभेदे लवे चाल्पकालभेदे च संशये ॥ ५५५ ॥ सूक्ष्मैलायां च ना त्वेष तुटतौ स्त्री पुनस्तुरिः। तन्तुवायोपकरणभेदे पुंसि तु वारिधौ ॥ ५५६.॥ तुतोर्तिधातौ च क्ली तु तूयं तोये द्रुते त्रिषु । तूर्योऽस्त्री वाद्यनिष|पे स तु वाद्ये नपुंसकम् ॥ ५५७ ॥ तूरो ना वाद्यनिर्घोष गतित्वरणहिंसयोः । पुनः स्त्रीपुंसयोस्तूरा तूपं तु स्यान्नपुंसकम् ॥ ५५८ ।। वासोदशायां तूषा तु तुष्टौ स्त्रीपुंसयोरथ । तूर्णं त्रिषु स्यात् त्वरित हिंसिते क्ली तु हिंसने ॥ ५५९ ॥ तप्तं तु नपि षट्षष्टिस्वरे छन्दोन्तरे तथा । तृप्तौ त्रि तु स्यात् प्रीते च सुहिते चाथ तृपवाक् ॥ ५६० ॥ क्ली पापदुःखयोर्ना तु पुरोडाशे तृणं पुनः । क्लीबं स्यान्मल्लिकाभेदे सुरूपासंज्ञकेऽथ तत् ॥ ५६१ ॥ दूर्वायवेक्षुप्रभृतिक्षुद्रस्थावरजातिषु । नृशण्डयोरथ पुमांस्तेरः कतकपादपे ॥ ११२॥ Page #97 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिङ्गाध्यायः। क्ली तु तस्य फले वक्रेऽप्यथ तैलो नृशण्डयोः। - तिलस्नेहे तिलस्य त्रिः सम्बन्धिन्यथ तोग्मवाक् ॥ ५६३ ॥ हरिद्यवे ना हरितवर्णे चाथ त्रि तद्वति । क्ली त्वने कर्णमूलेऽथ तोडं सशिखमुण्डने ॥ ५६४ ॥ क्लीबेऽपनयने पुंसि दण्डोऽस्त्री निग्रहे मथि । आज्ञायां शासने राज्ञां हिंसायां लगुडे नृपे ॥ ५६९ ॥ सेनायां वृक्षशाखायामथ दक्षः प्रजापतौ।। पाचेतसे बले पुंसि त्रिषु चारुणि पेशले ॥ ५६६ ।। कुकुटे तु द्वयोः स्त्री तु भुवि दक्षा दशा पुनः । ... परमायामवस्थायामवस्थामात्रकेऽपरे ॥ ५६७ ॥ आयुषो दशमांशेऽन्ये विपाके कर्मणः परे । . दीपवर्ती च वर्ती च वस्त्रस्यान्ये तु मन्वते ॥ ५६.८ ।। अस्मिन्नर्थे स्त्रियां भून्नि पुंभूम्न्यन्येऽथ दंशवाक् । दशनाख्यक्रियायां ना मक्षिकायां तु स द्वयोः ।। ५६९ ॥ वन्यायां स्त्री तु तज्जातिभेदे दंश्यल्पके ऽथ ना। दन्तः स्याद् दशने शैलकटकेऽन्यस्त्ववोचत ॥ ५७० ॥ दंष्ट्रायां हस्तिनश्चेति दन्ती तु स्थावरान्तरे । नागदन्तीसमाख्ये स्त्री दत्तं तु नपि हेमनि ॥ ५७१ ॥ त्रिषु विश्राणिते दभ्रः पुनश्चन्द्रसमुद्रयोः । ना त्रि त्वल्पे च कुशले दल्भं तु नपि वल्कले ।। ५७२ ।। गोत्रकृत्यृषिभेदे ना दर्वशब्दस्तु राक्षसे । द्वयोर्देशविशेषे तु पुंभूम्न्यप्यथ दस्मवाक् ॥ ५७३ ॥ १. 'णो' क. स. घ. ङ, पाठः. + 'तोक्मं कर्णमले पुसि हरिते च हरिद्यत्र' इति तु मेदिनी । 'कर्णमूलेऽनहरितोस्तोक्म तोक्मो हरिद्यवः' (पु. २३३. श्लो. ३८) इति वैजयन्ती। Page #98 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे पुंसि वहौ च वजे च.त्रि तूपक्षयकारिणि । द्रवो नर्मणि निर्यासे द्रषणे च पलायने ॥ १७॥ ॥ पुंसि मी तु द्रवा नद्यां त्रिर्धनप्रतियोगिनि । दरः शङ्के भये श्वने छिद्रमात्रे तु सज्जनः ॥ ५७५ ॥ नृशण्डः कन्दरे तु स्त्री दरी स्वल्पार्थके पुनः । दरोऽव्ययमिति माहुदलं तु की तरुच्छवे ॥ १७ ॥ न नी भागेऽथ ना इन्द्रः समासे चार्थचोदिते । नशण्डस्तु युधि भी तु रहस्ये मिथुनेऽपि च ॥ ५७७ ॥ युग्मे च भैधलिङ्गं तु युग्मावयववस्तुषु । दपिस्त पुंसि श्रीपिष्टसंज्ञनिर्यासवस्तुनि ॥ १७८ ॥ की तु क्षीरविकारे स्याद् विप्रप्रियमिति श्रुतेः । दर्विः समुद्रे चक्रे च ना स्त्री तु प्रतिकीलके ॥ ५७९ ॥ दस्युस्तु द्वे चतुष्षष्टौ मर्त्यजात्यन्तरेषु ये । चौर्याविदोषदुष्टत्वाद् भवेयुः सहिष्कृताः ॥ ५८० ॥ तेषु ना तु रिपौ त्रिस्तु तस्करेऽथ द्रवत् त्रिषु । पलायके द्रावके च द्रवन्ती तु स्त्रियामियम् ॥ ५८१ ॥ न्यग्रोधीसंज्ञकस्तम्बे दर तु स्त्री भये हृदि । ... नद्यां प्रपाते चेत्येके विष्ठायामिति कश्चन ॥ ५८२ ॥ हिमवत्तट इत्यन्ये राजभेदे तु पुंस्ययम् । तस्यैव पुमपत्येषु भूग्नि देशस्य भूपतेः ॥ ५८३ ।। दण्डी पुंसि यमे द्वाःस्थेऽप्यथ दण्डवति त्रिषु । द्वे शुके द्वे तु दंष्ट्री स्यात् सर्प पाहाख्ययादसि ॥ १८ ॥ वराहे मूषिके व्यानेऽप्यथ दंष्ट्रावति त्रिषु । दासो भृत्ये द्वयोः स्त्री तु पडासंज्ञवीरुधि ॥ १८ ॥ 1. 'श'. पाठः. २. 'पु' स. पाठः. Page #99 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिङ्गाध्यायः । स्यादू दासी नीलझिण्य्यामप्यथ दाशो द्वयोरयम् । भृत्यकैवर्तयोस्तत्र स्त्र्यर्थे दाश्यथ नृस्त्रियोः ॥ ९८६ ॥ दाने (द्वे ! च) स्त्री तु दाशात्र दशायोगिनि तु त्रिषु । दान्त (स्तु ! स्त्रि) दमिते दान्तियुक्ते दान्तविकारके ॥ ९८७ ॥ स्त्र्यर्थे तु पूर्वयोर्दान्ता वाच्ययोरुत्तमे पुनः । व्यर्थे दान्ती दमनके पुनर्दान्तौ च तन्नपि ॥ १८८ ॥ दाक्षस्त्रिर्वक्ष सम्बन्धिन्यधन्यायां तु स्त्रियामियम् । कपिलायां भवेद् दाक्षी दायस्तु त्रिषु दातरि ॥ १८९ ॥ ना तु दाने विभक्तव्य पित्रादिद्रविणे तथा । अजयस्त्वाह सोल्लुण्ठभाषिते रक्षणादिषु ॥ १९० ॥ यातकादिधने चाथ दाव आयुक्तके त्रिषु । ना यज्ञेऽन्यस्तु दाने कीत्याह दाकस्तु दातरि ॥ ५९१ ॥ त्रिद्वे तु यजमाने स्याद् दानुस्तु त्रिषु दातरि । द्वयोस्तु यजमाने ना त्वर्के वातेऽप्यथो नपि ॥ १९२॥ पुंस्यप्यन्ये दारु काष्ठे की पुनर्देवदारुणि । दार्वी दारुहरिद्रायां स्त्री द्विजस्तु द्वयोर्भवेत् ॥ ५९३ ॥ ब्रह्मक्षत्रियविट्स्वण्डजातेषु दशनेषु ना । द्विजा तु स्त्री हरेण्याख्यगन्धद्रव्ये द्विकं पुनः ॥ १९४ ॥ आत्मद्वये क्लब का तु द्वे स तु त्रिषु । सङ्घे द्विपरिमाणे स्याद् द्वाभ्यां क्रीतादिकेष्वपि ॥ १९५ ॥ दिग्धस्तु विषलिप्तेषौ त्रिषु लिप्तप्रवृद्धयोः । क्ली स्यादुपचये नेहेऽप्याहेदं वैजयन्तिका ॥ १९६ ॥ दिव्यं की व्योम्नि लशुने गाने तन्त्रीसमुद्भवे । प्रत्यये च त्रि तु दिवि भवे दिष्टस्त्वनेहसि ।। ५९७ ॥ १. 'घ्या' म. पाठः 'घ्ना' ङ. पाठः. Page #100 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे नाली संवदने दैवे कृतान्तेऽपि धनञ्जयः । दैवाद् भेदेन पठति दानभूषणयोरपि ॥ ५९८ ।। यन्मृत्तिकाम्भसा लानं तत्रापि त्रि तु भाषिते । दत्ते च दि(ष्टःष्टि)स्तु पुमान् प्रमाणेऽष्टाङ्गुलेऽथ सः ॥ ५९९ ॥ स्त्री दानोक्तिसुखेषु स्यादथामित्रे द्विषत् पुमान् । त्रिस्तु द्वेष्टरि मत्र्ये तु द्विपाद् द्वे द्यनिके त्रिषु ॥ ६०० ॥ दीनस्तु पुंसि पुन्नागे केतक्यां च त्रिषु त्वयम् । दरिद्रे कृपणे क्षीणे दीर्णी तु ककुमि स्त्रियाम् ॥ ६०१ ॥ त्रिषु भिन्ने च भीते च दीर्ण दीप्ता तु विद्युति । स्त्रियां प्रज्वलिते तु त्रिदीप्यस्तु नरि जीरके ॥ ६०२ ॥ खराश्वासंज्ञभैषज्ये त्रि तु दीपयितव्यके । दीपोऽस्त्रियांमन्तरीपसंज्ञेऽन्तर्वारिणस्तटे ॥ ६०३ ॥ जलाशयविशेषे तु द्वीपी स्त्रीति प्रचक्षते । दीर्घ त्रिष्वायते मात्राद्वयकालस्वरे तथा ॥ ६०४ ॥ क्ली तु स्यादुभयोः सानोः ससुन्वेवर्गगीतयोः । दीपिढे श्वापदे काले पुमान् दुग्धं तु नप्यदः ॥ ६०५ ॥ क्षीरे गवादिके तु त्रिः कृतदोहे तथैव तत् ।। पयःप्रभृतिके चाथ दुर्ग क्ली नरके वने ॥ १० ॥ राष्ट्रे तु ना परे त्याहुर्दुप्पापनगरे नरम् । अन्ये क्ली दुर्गमे तु त्रिः कात्यायन्यां तु सा स्त्रियाम् ॥ ६०७ ।। दुर्गा द्वणी तु. कच्छप्यां स्त्री मौा तु द्रुणाथ नए । ' गुणं धनुषि दुःखं तु क्ली व्यथायामथ त्रिषु ॥ ६०८ ॥ तत्साधने द्युतिस्तु स्त्री प्रभाभिगमकान्तिषु । पुमांस्तु द्योततौ ना तु युवार्कस्वर्गराजसु ॥ ६०९ ॥ १. 'भा' ख. इ. पाठः. २. 'पु' क. घ. पाठः. ३. 'तु' क. ग. घ. इ. पाठः. ख. पाठः. ५. 'दी' क. घ. पाठः .. Page #101 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिङ्गाध्यायः । . अभिगन्तरि तु त्रिः स्यादित्येके दूतवाक् पुनः । द्वे सन्देशहरे शुक्रे तु ना दूती तु सा स्त्रियाम् ॥ ६१० ॥ सञ्चारिकायामित्येके दृष्यं तु स्थूलपूययोः । क्ली (तु ! त्रि) दूषयितव्येऽथ दृढं क्ल्ययउशीरयोः ॥ ६११ ॥ दृढा स्त्रियामामलक्यां तमालक्यां तथौषधौ । तालमूलीसमाख्यायां त्रि तु स्थूलेऽधिके भृशे ॥ ११२ ॥ बलवत्यप्यथ श्लेष्मसंज्ञे चमविकारके । नृशण्डयोरथो दृश्या स्त्री सेवायामथ त्रिपु ॥ ६१३ ॥ दर्शनीये भूषणे क्ली दृष्टं तु त्रिपु वीक्षिते । ज्ञाते क्लीचं तु भूपानां भये स्वपरचक्रजे ॥ ६ १४ ॥ ऐहिकार्थेऽप्यथो देवः पुमान् खड्ने महीपतौ । नाट्योक्तिविषयक्ष्मापे चक्षुरादीन्द्रियेषु च ॥ ६१५ ॥ स्त्री तु राजकुलोद्भूतराजपल्यां तथा पुनः । महिन्यां नाट्यभाषास्थनृपतेर्मद्यमूर्वयोः ॥ ६१६ ॥ गुडूचीस्पृक्कयोर्देवी सुरे तु द्वे पुमान् पुनः । देष्णो बाहौ द्वयोस्तु स्याद यजमानेऽथ स त्रिपु ॥ ६१७॥ सुरूो दानशीले च देवा तु नरि देवरे । अमौ च केचन त्वाहुः स्त्री पितृव्यस्त्रियामिति ॥ ६ १८ ॥ देशी तु ना गुरौ त्रिस्तु केचिन्मार्गोपदेशके । स्त्री तु प्रदेशिनीनाम्न्यामङ्गुल्यां देशिनी भवेत् ॥ ६१९ ॥ द्वेषी तु निम्बवृक्षे ना द्वेषशीले तु भेद्यवत् । शत्रौ च दैत्यं तु क्लीबमुशीरे ना विभीतके ॥ ६२० ॥ द्वे दैतेये स्त्री तु दैत्या मुरासंज्ञकभेषजे । दैष्टं क्ली याज्ञिकानां स्याद् प्रोक्षण्यासादने त्रि तु ॥ २१ ॥ १. 'त' स. . २. 'दू' क. घ. पाठः, Page #102 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे. सम्बन्धिनि स्याद् दिष्टस्य दिष्टेश्वाथ विधौ नपि । दैवं निर्देवसम्बन्धे द्रोणा स्त्री चतुराढके ॥ ६२१ ॥ दारुपात्रविशेषेऽथ काकजात्यन्तरे द्वयोः । अश्वत्याग्नस्तु ताते ना शाकस्तम्बान्तरे तथा ॥ १२३ ॥ स्त्री तु द्रोणी द्रोणपुष्पीसंज्ञस्तम्बे गिरिप्लवे । शैलस शिलयोः सन्धी द्रवभाण्डे तथापरे ॥ १४ ॥ माहुः काष्ठाम्बुवाहिन्यां द्रोहस्तु द्रोहणे पुमान् । द्वे तु विप्रखषीजाते मर्त्यजात्यन्तरे विदुः ॥ २५॥ दोषो वातादिके दुष्टौ गुणस्य प्रतियोगिनि । ना दोषा तु भुजायां स्त्री स्यात् त्वाकारान्तमव्ययम् ॥ ६२६ ॥ रात्रावय रजन्यामित्यस्मिन्नर्थे परे विदुः । पोतस्तु घोतनायां ना दीसौ द्योता तु सा स्त्रियाम् ॥ ६२७॥ ज्ञेया पिङ्गलकेशादिकन्यायां सुरभावपि । धर्मोऽस्त्री सुकृते साम्ये स्वभावे लमराशितः ॥ २८॥ राशौ तु नवमे प्राहुौहूर्ता नो तु सोमपे । न्यायाचारयमाहिंसाखड्गचापेषु राज्ञि च ॥ ६२९ ॥ . प्रधानशेषे सत्ये च श्रुतौ दण्डविनिर्णये । सतां तु समतेऽप्येनमजयः समुपादिशत् ॥ ६३० ॥ ध्वजं त्वस्त्री पताकायां चिहे पूर्वदिशो गृहे । शिम्भेऽथ तालवृक्षे ना वृक्षमात्रे तु सजनः ॥ ६३१ ॥ धन्यः पुण्यवति त्रि स्याद् धनस्य च निमित्तके । धन्या लताबृहत्यां स्त्री कुस्तुम्बुरुणि चाप्यथ ॥ ६३२ ।। १. 'ना' क. स. प. . पाठः. Page #103 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिशाध्यायः ।। धवो ना.धवने पत्यौ योषितामजयः पुनः ।। प्रमुमात्रेऽब्रवीदेनं तदसन्मूलहानितः ॥९३३ ॥ धुरन्धराख्यद्रौ क्ली तु तत्फले द्वे तु मानवे । घरो ना भूधरे तूले कार्पास्यां स्त्री पुनर्धरा ॥ ६३४ ॥ भूमीगुडूच्योर्धवस्तु ना वृक्षेऽर्केऽप्यथो नपि । गृहे नभसि सूत्रे च धत्रा तु दिवि सा स्त्रियाम् ॥ ६३९ ।। धनुशब्द उकारान्तः प्रियालाख्यद्रुमे घुमान् । क्ली तु तस्य फले पापेऽप्यथ धर्ता त्रिधारके ॥ १३६ ॥ ना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः । खलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७ ॥ त्रिः शौण्डिके च ध्वजिनी सेनायां स्त्री धनी तु ना । कुबेरे त्रिस्तु धनवन्मात्रे वाधुपिके तथा ॥ ६३८ ॥. धन्वी तु ना धनराशौ धानुष्के तु भवेत् त्रिषु । धनुर्नुशण्डश्चापे क्ली चतुर्हस्तप्रमाणके ॥ ६३९ ॥ धाना स्त्री भूरुहां बीजे कुस्तुम्बुरुणि चाप्यसौ । भ्रष्टे यवे भूमनि च हर्षनन्दी त्ववोचत ।। ६४० ॥ घाना यवानां भ्रष्टानां स्थूलचूर्ण इतीदृशम् । क्ली दौने धोरणे पाने धान्यं तु स्त्रीनपुंसकम् ॥ १४१ ॥ कुस्तुम्बुरुणि सस्ये क्ली ध्वासस्तु बककाकयोः । द्वयोस्तत्रापि च स्त्र्यर्थे ध्वाङ्गी ध्वाला तु नृस्त्रियोः ॥ ६४२॥ स्याद् घोरवाशिते धात्रः पुनढे कितवेऽथ सा । धात्री स्त्र्यामलकीभूम्योरुपमातरि चाथ ना ॥ ६४३ ॥ ध्वाहिर्वाह्नतिधातौ स्याद् स्त्री तु स्याद् घोरवाशिते । धाता तु ना विरिश्चे त्रिः पिबे धातरि धरि ॥४४॥ १. ग. पारः. २. 'मा' . पाठः.. ३. 'वा' ग. पाठः, Page #104 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे विष्ण्यस्तु याज्ञिकानां ना वहिभेदेषु केषुचित् । तेषां स्थानेषु चान्ये तु वहिमात्रे प्रचक्षते ॥ ६४५ ॥ शुक्राङ्गारकयोः क्ली तु नक्षत्रे स्थानगेहयोः । अजयस्तु बलेऽप्येतत् स्वनिघण्टावचीकृतत् ॥ ६४६ ॥ आसनेऽथ स्त्रियां धिष्ण्या स्यादुल्कायामथो पुमान् । धीरोऽब्धौ मन्थरे तु त्रिधृतिमद्विदुषोरपि ॥ ६४७ ॥ स्त्री तु धीरा गुडूच्यां स्याद् धीवा.व्याधौ पुमान् द्वयोः। . मत्स्ये कश्चित् तु देवे द्वे त्रि तु कर्मकरे स्त्रियाम् ॥ ६४८॥ धीवरीत्याह ना तु स्याद् ध्रुवः शम्भुविरिच्चयोः। . औतानपादौ कीलेऽथ त्रिनित्ये निश्चले स्फुटे ॥ ६४९॥ ध्रुवा तु स्त्री सालपर्यो गीतिसुम्भेदयो वि । धृतः पुंसि महादेवे नीपे कुरवकेऽपि च ।। ६५० ॥ धुधूरे च प्रसूने तु क्लीबमेषां महीरुहाम् । अयोमयेऽपि पत्राङ्गे भेद्यलिङ्गं तु वञ्चके ॥ ६५१ ॥ धूको व्याधौ नरीत्येके कामिलायां तु केचन । धूका स्त्रीत्यभ्यधुर्धष्टिर्धर्षणे स्त्री पुमांस्त्वयम् ॥ ६५२ ।। रश्मौ धृ(पु?ष्णु) नर्ना सन्तापे शैले चौरे तु स त्रिषु । प्रगल्भे वैजयन्त्यां तु धृष्टे चेत्याह ना पुनः ॥६५३.॥ धृत्वा विष्णौ गिरावब्धौ यतिनि स्त्री तु धृत्वरी । भूमौ धेनुस्तु हस्तिन्यां नवमूतगवीगिरोः ॥ ६५४॥ . स्त्री क्ली तु सामभेदे स्याद् धोतस्तु नरि मारुते । शठे तु त्रिर्नटः पुंसि टुण्डुवृक्षे द्वयोः पुनः ॥ ६५५ ॥ १. 'करत्' ग. पाठः. २. . 'पा' ङ. पाठः. ३. 'ड' ख. उ. पाठः. * धृष्णुर्घष्टे प्रगल्भे च' (पु. २२८. श्लो. ९) इति बैजयन्ती। Page #105 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिशाध्यायः। शैलालिनि नटी तु स्त्री स्याद् विद्रुमलताहये । भैषज्य इति कोऽप्याह परे त्वेतदसाध्विति ॥ ९५६ ॥ तृतीयवर्गोपान्त्यत्वात् तस्येत्याहुनडी हि सा । नडः पुंस्य॒षिभेदेऽथ नृशण्डो धमनाइये ॥ ६५७ ॥ स्तम्बे व्रात्यात् क्षत्रपूर्वक्षत्रियाजे नरे द्वयोः । नडी तु विद्रुमलतासंज्ञे स्याद् भेषजे स्त्रियाम् ॥ ६५८ ॥ नदो नामरदत्तेन शब्दे ख्यातः सरस्स्वति । स्तोतर्यपि नदी तु स्त्री निमगायां नतं पुनः ॥ ११९॥ वक्रे नमस्कृते च त्रिबन्धुरेऽप्यथ तन्नपि । अगुरौ तगरे* चैव गन्धद्रव्यप्रभेदयोः ॥ ६६० ॥ नेमनेऽप्यथ नन्दा स्त्री मुहिसंज्ञमहीरुहे । तिथिषु प्रतिपत्षष्ठयोरेकादश्यां तिसृष्वपि ॥ ६६१ ॥ पार्वत्यां चाथ ना पूर्वराजभेदेषु केषुचित् । गोपालाधिपभेदेऽपि नन्दनाख्ये तु कर्मणि ॥ ६६२ ॥ नृस्त्रियोरथ नग्नः स्यात् पुंसि वैतालिकादिषु । दिगम्बरे तु त्रिः शास्त्रप्रोक्तानिरहिते तथा ॥ ६६३ ॥ नरः पुंस्यर्जुने विष्णोरवतारान्तरे नये । मनुष्यजातौ तु द्वे स्यात् स्यर्थे नारीति तत्र च ॥ ६६४ ॥ नपुंसकं तु सलिले नखरे तु नखोऽस्त्रियाम् । क्ली तु शुक्त्याख्यभैषज्ये नक्रस्तु ग्राहसंज्ञके ॥ १६५॥ द्वयोर्जलचरे प्राह शाकटायन इत्यमुम् । ग्राहादन्यत्र कुम्भीरेऽमरसिंहादयोऽभ्यधुः ॥ ६६९॥ १. 'द' क घ. ङ. पाठः, 'ग' ग. पाठः. * 'नन्यावर्ते तु तगरः' (पु. ६१. श्लो. १९५) इति वैजयन्ती। Page #106 -------------------------------------------------------------------------- ________________ '१०० नानार्थार्णवसंक्षेपे नवस्तु ना. स्तुतौ त्रिस्तु नवीने स्त्री तु सा नवा । कार्पासीसंज्ञके गुल्मे नष्टस्तु त्रिस्तिरोहिते ॥ ६६७ ॥ पलायिते मृते चाथ नष्टा स्त्री स्पृष्टमैथुना । या कन्यका भवेत् तस्यां नन्दिस्तु स्त्री सुखे तथा ॥ ६६८ ॥ भेरीसंज्ञकवाद्येऽथ देवदेवस्य शूलिनः । प्रतीहारे नृलिङ्गः स्याद् धातावपि च नन्दतौ ॥ ११९ ॥ न्यगुरुकुलवासिशिष्ये मुन्यन्तरे च ना । मृगभेदे द्वयोर्नशा पुनदहित्रपौत्रयोः ॥ १७० ॥ पौत्रपुत्रेऽपि च द्वे स्याद् द्वेऽपत्ये तदनन्तरे । नपादेष तकारान्तः सर्वे दान्तं नपाध्वनिम् || ६७१ ॥ प्रमादात् सज्जनो दृष्ट्वा सर्पेऽपत्येऽभ्यभाषत । नन्दी नन्दीश्वरे माषे नाट्यनान्द्याश्च पाठके ॥ ६७२ ॥ ना नन्दिनी तु स्त्री गौर्या हरीतक्यां ननान्दरि । सूक्ष्मैलायामयोध्यायां प्रशस्ते वास्तुभूतले ॥ १७३ ॥ नभः (क्लीबाभ्रयोः स्वर्गे स्वर्गाश्रयोः क्लीबं) सूर्ये वारिणि चाथ तत् । नभसी इति तु द्यावापृथिव्योरस्त्रियां पुनः || ६७४ ॥ श्रावणे मासि वर्षास्वप्यजयस्तु पठत्यमुम् । वृद्धेऽपि त्रिषु तत्र स्यादथ नाको नृलिङ्गकः ।। ६७९ ॥ सूर्येऽन्तरिक्षे तु स्वर्गेऽप्येनं केचिन्नृशण्डयोः । पुत्रयोस्तु द्वयोर्नागः पुनर्ना नागकेसरे ॥ ६७६ ॥ मेघे च नागदन्त्यां च नागवल्ल्यां च कश्चन । अस्त्री तु वने सीसे च द्वे तु ग्राहाख्ययादसि ॥ ६७७ ॥ गजे सर्पे त्रि तु स्थूले तस्मिंस्त्वर्थे स्त्रियां यदा । तदा नागीति ङीषि स्यान्नाथस्त्विन्द्रे पुमांस्त्रि तु ॥ ६७८ ॥ २. 'बु' ङ. पाठः. १. 'स' क. ख. घ. ड. पाठः. Page #107 -------------------------------------------------------------------------- ________________ __ अक्षरकाण्डे नानालिशाध्यायः। प्रभौ स्त्रीपुंसयोस्तु स्याद् याच्चैश्वर्यादिकेष्वयम् । नाली त्रयी धान्यकाण्डे नाला चाब्जादिदण्डके ।। ६७९ ॥ क्ली तु रन्ध्रे च शेफे च नादो ना स्तोतरि ध्वनौ । 'नदसम्बन्धिनि त्रिः स्यामाव्यं घोषाख्यलोहके ॥ ६८० ॥ नृते तौर्यत्रिके च क्ली त्रि तु नाटयितव्यके । नारं क्ली भारताद् वर्षाद् दक्षिणे प्रतिजानके ॥ ६८१ ॥ कमिंश्चिदन्तरद्वीपे नि तु स्यानरयोगिनि । नारीति योषिचिन्त्रिव्योः स्त्री स्वाल्लिों स्वनिश्चितम् ॥ १८२ ॥ मापो नारा इति प्रोक्ता इत्यत्राथान्यलिङ्गकः ।। नायो नेतरि ना वेष प्रापणे स्त्री त्वथो दिशि ॥ ६८३ ॥ नायी नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः ॥ ६८४ ॥ आद्यक्षत्रियभेदेऽन्त्यमनौ मुख्यमहीपतौ । वर्षे तु भारते क्लीवं नाम तु क्लीबमम्भसि ॥ ६८५ ॥ अस्त्री तु प्रातिपदिके संज्ञायां चाव्ययं पुनः । प्राकाश्योपगमादीनामर्थानां घोतकं विदुः ॥ १८ ॥ निष्कोऽस्त्री हेम्नि दीनारे साष्टकर्षशते पले । अजयः शाश्वतश्चैनं हेम्न एवं पलेऽपठीत् ॥ १८७॥ वक्षोभूषान्तरे कर्षे सज्जनस्तु रहस्यपि । त्रि तु निर्गतकायेषु निजं तु त्रिः सनातने ॥ १८८ ॥ आत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् । निमं तु स्यान्नपि व्याजे तत् तूत्तरपदं त्रिषु ॥ ६८९॥ सदृशे निष्ठ्यशब्दस्तु मर्त्यजात्यन्तरे द्वयोः । अन्ध्रीशबरजे निष्टया पुनः स्वातौ स्त्रियामथ ॥ ६९०॥ १. ३' क. स. ह. पाठः. २. 'मु' क. ग. ह. पाठः. ३. 'न्ये' क. पाठ:. Page #108 -------------------------------------------------------------------------- ________________ १०२ नानार्थार्णवसंक्षेपे नीली स्त्र्योषधिभेदे स्यात् कालीसंज्ञे पुमांस्तु सः । कार्ये शौक्लये च गुणयोनि तु तद्वति तत्र च ॥ ६९१॥ स्व्यर्थे नीलैव वस्ले स्याद् संज्ञायां तु द्वयं भवेत् । नीला नीली च नील्येव प्राणिनि स्यादथो पुमान् ॥ १९२ ॥ नीचः शनैश्चरे नीचैःस्वरे च त्रि तु तद्वति । वामने च निकृष्टे च नीडं त्वस्वी कुलायके ॥ ६९३ ॥ गृहे च नीर्थशब्दस्तु पूर्वराजे कचिनरिं। दे ब्रामणे धर्मशीले पुननिरथ नीकैवाक् ॥ ६९४ ॥ द्वे ज्ञातौ च खगे' चाथ न्युजो भव्याहृये तरौ । ना तत्फले तु की त्रिस्तु कुब्जेऽधोमुख एव च ॥ १९५ ॥ वैजयन्त्यां तु ना व्याधावित्युक्तं "न्यूङ्खवाक् पुनः । षट्स्वीकारेषु ना त्रिस्तु सुन्दरेऽथाजयोऽवदत् ॥ १९१॥ अतिप्रिये द्वयोस्तु स्तः सूतमागधयोः पृथक् । नूधा (नूधाश्च स! अनूधाच) प्रोक्तौ सकारान्तौ मनीषिभिः ॥ १९७ ।। नेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे । क्ली पुंसि चान्ये नेपस्तु नये वृक्षे पुरोहिते ॥ ६९८॥ . ना त्रिस्तु भूतके नेमस्त्वन्ने वज्रे पुरोहिते । अर्धे च ना त्रिः सदृशे समीपे चाथ खे नपि ॥ १९९॥ नेत्वं द्यावापृथिव्योश्च पुमांस्तु शशलान्छने । नेता भव्यतरौ पुंसि तत्फले क्ली त्रि सारथौ ॥ ७००॥ १. 'की' इ. पाठ:. २. 'ड' क. ग. घ. पाठः. ३. 'च' इ. पाठ:. ४.'' स. पाठः. ५. 'केनचित्' इ. पाठः. . • 'न्युजः सम्यङ्मनोझे च सानः षट्प्रणवेऽपि च' इति तु मेदिनी । Page #109 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिझाध्यायः । .. नीतिक्रियाकर्तरि च प्रभौ चाथ नृशण्डयोः । पय सरोरुहे कीबं सङ्ख्याभेदे तथेन्द्रिये ॥७०१॥ गजबिन्दुष्वष्टकायां नागराजान्तरे तु ना । निधिभेदे व्यूहभेदे वर्णे पीतसितासिते ॥७०२॥ त्रि तु तद्वति पद्मा तु लक्ष्मीमार्योः स्त्रियामियम् । तथैव पद्मचारिण्यां कश्चित् त्वाहाप्यविश्रुतम् ॥७०३।। स्याद् पद्मनालिकायामित्यथ सामान्तरे नुवः। उड्डुपे प्लवने मेघे जलपूरेऽप्यथ द्वयोः ॥७.४॥ .. चण्डाले मर्कटे भेके पक्षिजात्यन्तरे तथा । यस्याख्या शकटबिल इत्यथ स्यात् त्रि पक्षिषु ॥७०५॥ श्वेतवारलपर्यन्तहंससारसकादिषु । सौश्रुतोक्तेषु कैवर्तीमुस्तके तु नपुंसकम् ॥७०१॥ पर प्रकृष्टे द्विषति पूर्वार्वाक्प्रतियोगिनोः । अन्यस्मिन् केवले दूरे त्रिषु ना परमात्मनि ॥ ७०७॥ शण्डः परार्धसंज्ञायाः सङ्ख्याया द्विगुणात्मनि । सङ्ख्यायां वैजयन्ती तु तत्सङ्ख्येयेषु वस्तुषु ॥७०८॥ वा त्रिष्वित्याह पथ्यं तु त्र्यनपेते पथो हिते । यागानेषु च नित्येषु विष्टुत्यादिषु मन्वते ॥७०९॥ ऋक्सामेषु तथा दाशरात्रिकेष्वथ सा स्त्रियाम् । जातिच्छन्दोविशेषेऽस्य स्यादार्याख्यस्य चान्तरे ॥७१०॥ गणेषु त्रिषु यस्यादावर्धयोदृश्यते यतिः । बृहतीच्छन्दसो भेदे यस्य स्याद् द्वादशाक्षरम् ॥७११॥ १. 'मः' ख. ग. पाठः. । २. 'कवि' ग. पाठः.. ३. 'त्रिषु' ग. पाठः. * दात्यूहश्चाय शकटाविले प्लवपरिष्ठवौ (पु. २७. श्लो. १२) इति तु वैजयन्ती। Page #110 -------------------------------------------------------------------------- ________________ १०४ नामार्थार्णवसंझेपे उपोत्तमं पदं पादास्खयोऽन्येऽष्टाक्षराः स्मृताः । हरीतक्यां च पथ्याथो गायत्र्यादिषु सप्तसु ॥ ७१२ ॥ छन्दस्सु नप्यथो पद्या स्त्री मार्गे वृषले द्वयोः । क्ली पादबद्धग्रन्थे' स्यात् त्रिः पद्यं पदसाधुनि ॥ ७१३ ॥ पदाकयोग्यदेशे च यच्चाकरणकं स्वयम् । पादस्य वेधकं तत्र शर्करादाबयो नपि ॥ ७११॥ पत्रं पुंस्यपि चान्येषां पक्षिपले तरच्छदे । वाहने छुरिकायां च पर्ण तु की तरुच्छदे ॥ ७१५ ॥ पलाशवृक्षप्रसवे पलाशाख्यतरौ तु ना। पलं नृशण्डयोमासे मानेऽप्यक्षचतुष्टये ॥ ७१६ ॥ प्रस्थोऽस्त्री गिरिसानौ च कुडुबानां चतुष्टये । .प्रज्ञा बुद्धौ स्त्रियां त्रिस्तु विदुषि प्रश्नवाक् पुनः ॥ ७१७॥ त्रि पुराणे छन्दसि तु क्लीबं पञ्चाशदक्षरे । पङ्कोऽस्त्री कर्दमे पापे पण्डा मीपुंसयोर्गतौ ॥ ७१८ ॥ तत्त्वबुद्धौ स्त्रियामेव पुमानेव नपुंसके । पर्क तु कथिते नाशोन्मुखे परिणते त्रिषु ॥ ७१९ ॥ अजयस्तु खलेऽप्याह तस्यार्थश्चिन्त्यतां बुधैः । की तु पचने विद्याच्छ्रतक्षीरैजदनि च ॥ ७२० ॥ पटस्तु वस्ने केचित् तु सुवस्त्रे पुन्नपुंसकम् । पटी तु स्त्री विशिष्टे स्यात् पटे प्रावरणात्मके ॥ ७२१ ॥ इति कश्चित् प्रियालाख्यतरौ ना ली तु तत्फले । पच्छः शिलायां ना त्रिस्तु पादपीठेन गन्तरि ॥ ७२२ ॥ 1. 'न्थः' क. ख. घ. ड. पाठ:. २., 'रे च द ग. पाठः. Page #111 -------------------------------------------------------------------------- ________________ व्यक्षरकाण्डे नानालिङ्गाध्यायः । पाण्टिसंज्ञे तु पच्छी स्त्री भवेद् वारुकान्तरे । पनं स्कन्ने त्रिषु क्ली ं तु जिह्वायां पद्रवाक् पुनः ॥ ७२३ ॥ पुंसि ग्रामनिवेशे त्रिः शून्ये पर्वस्तु ना हरे इक्ष्वादीनां तु काण्डस्थग्रन्थिमध्ये नपुंसकम् ॥ ७२४ ॥ पर्विः काके द्वयोर्हिसे पुनस्त्रिषु पतिस्तु ना । पाणिग्राहे च पततिधातौ चाथाजयोऽब्रवीत् ।। ७२१ ।। गतौ मूलेऽप्यथो पत्नी भार्यायां स्त्री त्रि तु प्रभौ 1 वृद्धादिस्तु पतिर्यस्यास्तत्रान्यार्थसमास || ७२६ ॥ वृद्धपत्त्री वृद्धपतिरित्याद्यं रूपमुन्नयेत् । ग्रामादेश्व यदो स्त्र्यर्थः स्वामित्वेन विवक्ष्यते ॥ ७२७ ॥ 8 ग्रामपत्नी ग्रामपतिरित्याद्यं तत्र च द्विधा । पत्तिः पुनः स्त्रियां ज्ञेया पतने पदनेऽपि च ॥ ७२८॥ एकेभैकरथत्र्यश्वपञ्चपद्गबले तथा । लेपेन कृतलेखायां बाह्यादौ पर्तिके तु ना ॥ ७२९ ॥ पठिस्तु विदुषि त्रिः स्यान्ना तु वेदस्य पाठके । स्त्रियां फैलकिकायां स्यादल्पायां युद्धकारिणाम् ॥ ७३० ॥ पचिस्तु नाग्नौ पचतौ बुभुक्षायां तु सा स्त्रियाम् । पणिस्तु वणिजि त्रि स्याद् धातौ ना पणनार्थ के || ७३१ पपीस्तु सूर्ये रश्मौ च ना हस्तिनि तु स द्वयोः । पटुः पुंसि पटोल्याख्यवल्लीजाती रसान्तरे ॥ ७३२ ॥ लवणाख्ये तद्वति तु त्रिषु निर्व्याधिशूरयोः । अमन्ददक्षयोश्चान्ये विशदप्रज्ञ ऊचिरे ॥ ७३३ ॥ अन्यो विस्पष्ट आचष्टे ब्रूते त्वजयशाब्दिकः । तीक्ष्णे च निस्त्वरे चैषु यदा स्त्र्यर्थेऽस्य वर्तनम् ॥ ७३४ ॥ १. 'ण्टी' ख. पाठः, 'ण्डि' ग. पाठः. क. घ. पाठः. ४. 'दि' ख. ङ. पाठः २. 'हिमः ' क. घ. पाठः. ५. 'पलहिका' ख. ङ. पाठः. १०५ ३. 'दात्यर्थं स्वा' Page #112 -------------------------------------------------------------------------- ________________ १०६ नानार्थार्णव संक्षेपे तदा पट्टी पटुरिति क्की तु स्यालवणद्वये । ऊपाये सैन्धवाख्ये चेत्येवं नानाब्रुवन् बुधाः ॥ ७३९ ।। प्रत्यक् प्रतीच्येऽभिमुखे प्रतीच्यभिमुखे त्रिषु । देशे पुंसि प्रतीची तु पश्चिमायां दिशि स्त्रियाम् ॥ ७३६ ॥ प्रथमापञ्चमीसप्तम्यर्थेप्वेषोऽपि वाव्ययम् । पर्व सर्वऽपि चाचार्याः क्लीवमन्ये समामनन् ॥ ७३७॥ भाप्यकारस्तु भगवान् योगसूत्रे प्रयुक्तवान् । गुणपर्वाण इत्येवं षष्ठीतत्पुरुषे नरम् || ७३८ || विवादाववसरे पञ्चदश्यां तथोत्सवे । प्रतिपत्पञ्चदश्योश्च सन्धौ ग्रन्थिद्वयान्तरे || ७३९ ॥ इक्षुवेण्यादिदण्डानां ग्रन्थौ त्वेवेति केचन । पट्वा वत्से द्वयोः पुंसि त्वन्ये गत्यवसानयोः ॥ ७४० ॥ पत्री पुंसि शरे द्वे तु श्येने सर्वखगेष्वपि । पत्रिणी तु स्त्रियां पत्न्याः कनिष्ठखसरि स्मृता ॥ ७४१ ॥ पत्रं तु (यत्रे यस्यापि ) तैंत्र स्याद् भेद्यलिङ्गकम् । पद्मी द्वयोर्गजे पद्मवति तु त्रिः स्त्रियां पुनः ॥ ७४२ ॥ पद्मिनी सरसीलक्ष्म्योः पद्मस्तम्बेऽथ पक्षिवाक् । द्वे खगे पण्डिते तु त्रिः पक्षवत्यथ पक्षिणी || ७४३ ॥ पक्षाभ्यामिव याहोभ्यां रात्रिर्युक्ता सा स्त्रियाम् । प्राणास्तु पुंस्यसुवे त्वस्मिन्नर्थे प्रचक्षते ॥ ७४४ ॥ बहुत्वमस्याथ बले वायुवायुविशेषयोः । द्वन्द्वानां प्रथमे सानि चक्षुरादीन्द्रियेषु च ॥ ७४१ ॥ शशाख्यभेषजेऽर्थे त्रिः पूर्णे क्लीत्रं तु पूरणे । त्रयी तु भाजने पात्री क्ली तु योग्ये स्रुगादिके ॥ ७४१ ॥ १. 'न्यो' क. घ. पाठः . २. 'स्य' ङ. पाठः ३. 'य' क. ख. घ. ङ. पाठः. ४. 'तु' क. ख. घ. ङ. पाठः. Page #113 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिशाध्यायः। आढके पण्डिते वित्ते नद्याः, कूलद्वयान्तरे । प्रधानाङ्गे च सुगुणे पारस्तु नरि पारणे ॥ ७४७ ॥ क्ली नद्यादेः परे तीरे घटीसंज्ञे तु गोदुहाम् । दोहपात्रे स्त्रियां पारी पालस्तु त्रिषु पालके ॥ ७४८ ॥ ना त्राणे जडकन्यायां पुनः पाली स्त्रियामियम् । अस्त्री द्रोणाहये दारुपात्रे पाकस्तु पर्वते ॥ ७४९ ॥ पक्तौ परिणतौ दैत्यभेदे सूर्ये तरोः फले। करमर्दतरौ पुंसि तत्फले तु नपुंसकम् ।। ७५० ॥ शिशौ द्वे त्रिः प्रशस्येऽथ पातं त्रिस्त्रातशुष्कयोः । ना तु राही च पतने क्ली तु त्राणे च शोषणे ॥ ७५१ ॥ पापस्तु कुत्सिते क्रूरे त्रिषु क्लीबं तु दुप्कृते । विभीतकफले चाथ. विभीतकतरौ पुमान् ॥ ७५२ ॥ पाशो ना पाशनायां सुब्धातोः पाशयतेनि । रज्ज्वादिप्रान्तविन्यस्तग्रन्थिभेदे तथा पुनः ॥ ७५३ ॥ मृगपक्ष्यादिबन्धार्थयन्त्रभेदे च तत्कृते । अन्ये त्वाहुः परः कर्णात् सुकर्णे केशतश्चये ॥ ७५४ ॥ स्त्री तु केशाच्छिखायां स्यात् केशपाशिन्यथ त्रिषु । याप्ये प्रत्ययसंज्ञः स स्वार्थिको निहतस्वरः ।। ७१५ ॥ पाठो ना पठने स्त्री तु प्राचीनाख्यलतान्तरे । पाठा पार्वं तु न स्त्री स्यात् पशुवृन्दात्मके तनोः ॥ ७५६ ॥ कक्षाघोवयवे किञ्च वक्रोपायेऽन्तिकेऽथ ना । आर्हतानां तीर्थकरभेदे पा(वीं ! व्यौ) तु ते स्त्रियौ ॥ ७५७ ॥ द्यावापृथिव्योः पानं तु त्राणशोषणयोनपि । पीतौ च ना तु निःश्वासवायो प्रायः पुनः पुमान् ॥७५८॥ १. 'तो' ग. पाठः. २ 'ती घ' ग. पाठ:. Page #114 -------------------------------------------------------------------------- ________________ १०८ नानार्थार्णवसंक्षेप बाहुल्येऽप्यशनत्यागे मृतौ प्रगमने तथा । बाल्यादिवयसि त्रिस्तु तुल्येऽर्थे प्राच्यवाक् पुनः ॥७५९॥ प्राग्दाक्षणे शरावत्या देशे ना प्राग्भवे त्रिषु । पाक्यं तु त्रिपु पक्तव्ये क्लीबं तु विडसंज्ञके ॥७६०॥ लवणे भूमिलवणसंज्ञे च लवणेऽथ नए । प्राध्वं स्याद् दूरमार्गे च बन्धने चेति मन्वते ॥७६१ ॥ प्रवणं तु त्रिरित्येवं केचिदन्ये तु मन्वते । आनुकूल्यार्थकं प्राध्वमव्ययं चेत्यथ स्त्रियाम् ॥७६२॥ पाणिरुन्मत्तनाया स्यात् पादग्रन्थेरधोऽपि च । पुमांस्तु पृतनाकट्यां पाण्डुस्तु नरि राजनि ॥७६३ ॥ धृतराष्ट्रानुजे पाण्ड्यदेशराजान्तरेऽपि च । शालिजात्यन्तरे रोगभेदे खजूंपादपे ॥ ७६४ ॥ वर्णभेदे तद्वति तु त्रिः वर्जूरफले तु नप् । पातुः पुंसि विरिश्चेऽन्यस्त्वाह रक्षितरि त्रिषु ॥१५॥ प्लावी तु पक्षिमृगयोयोरथ नपुंसकम् । पाथियोतिषि नद्यां च खर्गे चन्द्रेऽप्यथास्त्रियाम् ॥ ७६ ॥ सूर्ये प्रियस्तु करुणसंज्ञवृक्षे धवे त्रि तु । वल्लभे सुन्दरे स्त्री तु प्रियाभीप्सितयोषिति ॥७१७॥ पिङ्गो मण्डलिसर्पाणां प्रभेदे महिषे द्वयोः । ना पिशङ्गाहये वर्ण ऋषिभेदे च सर्पपे ॥७६८॥ पिशङ्गवर्णयुक्ते तु त्रि स्त्रियां पिङ्गलाहये । पिना पक्ष्यन्तरे ब्रह्मरीतिसंज्ञे च लोहके ॥७६९॥ पिण्डो गुडोरको पुंसि सङ्घाताजीवयोरपि । अजयस्तु निवापेऽपि शब्दवित् प्राब्रवीदैमुम् ॥७७० ॥ १. 'येऽर्थे' क. घ. ड. पाठः २. 'ल्पे' ख ग. पाठः. ३. "दिदम्' ग. पाठः. + पिण्डो गुडेरकः । गण्डोरश्च गडोलश्च' (पु. १६७. भो. १०१) इति तु वैजयन्ती Page #115 -------------------------------------------------------------------------- ________________ धक्षरकाण्डे नानालिशाध्यायः। पुङ्गले बोलसंज्ञे च भेषजे वपुषि त्वमुम् । पुमांसं कश्चिदाह स्म शण्डं पिण्डी त्वियं स्त्रियाम् ॥ ७७१ ॥ भक्तपिण्डे देवपीठेऽप्यथं रोमपुटे पिटः । कण्डोले च पुमान् क्ली तुच्छदिषोऽवयवान्तरे ॥ ७७२ ॥ पिटाटिकाहये पिच्छा पुनः शल्मलिवेष्टके । यवाग्वामोदनोद्भूतमण्डे प्राह तु सज्जनः ॥ ७७३ ॥ सर्वपिच्छिलमण्डेषु पक्षिपक्षे तु नप्यदः । पिच्छस्तु गुणभेदे स्याद् यद्वान् पिच्छिल उच्यते ॥ ७७५ ॥ शाकटायन इत्याह पिच्या पुनरियं स्त्रियाम् । पौर्णमास्यां त्रि तु पितृदैवते पितुरागते ॥ ७७५ ॥ पितृसाध्वादिके चाथ पत्तुं पतितुमेष्टरि । पित्सं त्रिविहगे तु द्वे पीतस्तु नरि गन्धके ।। ७७६ ॥ हरिद्रावर्णसदृशे वर्णे तद्वति तु त्रिषु । पिबतेः पीयतेश्चापि क्रियायाः कर्मतां गते ॥ ७७७ ॥ क्ली तु पीतिक्रियायां स्याद् हरिद्रायां तु सा स्त्रियाम् । पीताथ पीथशब्दस्तु क्लीबं क्षीरे जलेऽपि च ॥ ७७८ ॥ बालपेयघृते तु स्यादन्ये तु नवनीतके । अमौ च पीतिस्त्वश्वे द्वे क्रियायां पिबतेः स्त्रियाम् ॥ ७७९ ॥ पीतुर्ना भास्करे बालघृतपानार्थभाजने । चक्षुषि द्वे तु विहगे पीलुस्तु नरि पादपे ॥ ७८० ॥ ज्ञेयो गुडफलाभिख्ये काण्डे पुष्पेऽथ सज्जनः । वृक्षे कट्फलनाम्न्याह ब्रूते त्वजयशाब्दिकः ॥ ७८१ ॥ फालास्थिखण्डकेऽप्येनं द्वे विभे पीयुवाक् तु ना। आदित्ये किरणे काले स्यादुलूके तु स द्वयोः ॥ ७८२ ॥ १. 'द्' ग. पाठः. २. 'ना' क. ख. घ. इ. पाठः. Page #116 -------------------------------------------------------------------------- ________________ १० नानार्थार्णवसंक्षेपे पुष्यस्तु ना कलियुगे नक्षत्रे तिष्यनामनि । तद्युक्ते कालसामान्ये त्रिस्तु जातेऽत्र नप् पुनः ।। ७८३ ॥ वैरूपाष्टकवर्गस्य स्यादन्त्ये साग्नि तत् तथा । कूश्माण्डस्य फले पुण्यं पुनः क्ली जलपुप्पयोः ॥ ७८४ ॥ व्योग्नि हेग्नि तथा धर्मे (ब्रु? व्र)ते च शुभकर्मणि । गङ्गाय॑योस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥ . अजयस्तु मनोज्ञात् तं भेदेनाह मनोहरे । पुण्डूं तु तिलके न स्त्री पुमानिक्ष्वन्तरे क्रिमौ ॥ ७८६ ॥ पुष्पगुल्मेऽतिमुक्ताख्ये नीवृद्भेदे तु भूग्नि च । वरेन्द्रीसंज्ञकेऽथ स्याद् धवलायां गवि स्त्रियाम् ।। ७८७ ।। पुण्ड्रा पुष्पं तु कुसुमे क्लीबमन्ये तु पुंस्यपि । आर्तवे योषितां ना तु विकासे स्त्री. तु पुष्प्यसौ ।। ७८८ ।। भेषजे तु बलाख्येऽथ कर्तरीनाम्नि पत्रिणीम् । स्यात् पुलोऽवयवे पुंसि श्येनपक्षिणि तु द्वयोः ॥ ७८९ ॥ पुत्रस्तु तनये पुसि पुत्री दुहितरि स्त्रियाम् । पुटी त्रयी करण्डयां क्ली नगरे ना समुद्के ॥ ७९० ॥ द्वे नृजात्यन्तरे शूद्रकवटीजे लुतं पुनः । प्लवने क्लीबमश्वस्य गतिभेदेऽप्यथ त्रिपु ॥ ७९१ ॥ तद्वत्यश्वे त्रिमात्रे च वर्णे सिक्तेऽप्यथास्त्रियाम् । पुस्तो लेख्ये क्लि लेप्यादिकर्मणि द्वे तु पुल्ववाक् ॥ ७९२ ॥ दर्वीकराख्यभुजगभेदे कीटकृमिष्वपि । कीटेषु च पुरं तु क्ली पुंस्यन्ये गेहदेहयोः ॥ ७९३ ॥ १. 'न्ये तद्धर्मे च' ग. पाठः. २. 'णः' क. ग. घ. इ. पाठः. ३. 'टिन' ख. इ. पाठः. .. 'भेदे कृ' ख. ह. पाठः. Page #117 -------------------------------------------------------------------------- ________________ धक्षरकाण्डे नानालिकाध्यायः। ध्यामाख्यभेषजस्तम्बे सर्वतोभद्रकादिषु । शैवागमप्रसिद्धेषु मण्डलेप्वपि ना तु सः ॥ ७९ ॥ गुग्गुलौ नगरे त्वेषा पुरी लिङ्गत्रये द्वयोः । म]जात्यन्तरे शूद्दमहिषीजेऽथ केचन ॥ ७९५ ॥ आहुः पुरिमिकारान्तामपि स्त्री नगरे बुधाः । कश्चित् तु पुंसि राज्याह ना तु शैलान्तरे पुरुः ॥ ७९६ ॥ गङ्गाद्वारप्रदेशस्थे मनुष्ये तु द्वयोरयम् । महति त्रिपु नैरुक्ताः पुनर्बहुपु मन्वते ॥ ७९७ ॥ पूर्वा स्त्रियामिन्द्रदिशि व्यपरप्रतियोगिनि । दिग्देशकालविषयेप्वग्रप्रथमयोरपि ॥ ७९८ ॥ पुराणे बहुत्वे तु पूर्वजेप्वेष वर्तते । पितामहादिष्वथ ना पूज्यः स्याच्छ्शुरे त्रि तु ॥ ७९९ ।। पूजनीयेऽथ पूरो ना नद्याः सलिलहणे । पुनर्नवायां नृस्त्री तु पूर्ती पूरी तु सा स्त्रियाम् ॥ ८०० ॥ वंशवाद्येऽथ पूर्त क्ली खातादौ पुण्यकर्मणि । त्रि तु पूर्णे रक्षिते च पूर्ण तु सलिले नपि ॥ ८०१ ॥ पूर्ती च पौर्णमास्यां तु पूर्णा स्त्री स्यात् तिथिष्वपि । पञ्चमीदशमीपञ्चदशीपु तिसृषु त्रि तु ॥ ८०२ ॥ पूरिते च समग्रे च प्रवदन्ति मनीषिणः । आकर्णकर्षणे चेषोः पूगस्तु निवहे पुमान् ॥ ८०३ ॥ क्रमुकेऽद्रौ च केचित् तु पूगीमर्थेऽत्र मन्वते । स्त्रियां तस्य फले क्लीनं पूषस्तु नरि पादपे ॥ ८०४ ॥ ब्रह्मदारुसमाख्येऽथ पूषा स्त्रीपुंसलिङ्गकः । वृद्धिक्रियायां पूतिस्तु तृणजात्यन्तरे पुमान् ॥ ८०५ ॥ १. 'ख्ये' ख. ङ. पाठः. २. 'नि' क. ख. घ. ङ. पाठः. Page #118 -------------------------------------------------------------------------- ________________ ११२ नानार्थार्णवसंक्षेपे दुःखदुर्गन्धयोश्च स्याद् दुर्गन्धवति तु त्रिपु । पवनाख्यक्रियायां तु स्त्री कुन्त्यां तु पृथा स्त्रियाम् ॥ ८०६ ॥ त्रयोदशाङ्गुले त्वेष माने पुंसि मुनीरितः । मुनिवाक्यविरुद्धत्वात् पृथो हस्ततले जगे ।। ८०७ ॥ व्याख्यात्रा येन तेनैतदसम्यगभिभाषितम् । पृश्नि किरणे खर्गे सूर्ये देवान्तरेषु च ॥ ८०८ ॥ क्लीवं तुन्ने च साम्नोश्च बृहद्भिरिति गीतयोः । त्रिषु त्वल्पवपुर्जन्तौ विन्दुचित्रपशावपि ॥ ८०९ ॥ विराजः पृश्नय इति त्वत्र वर्णनिबन्धनः । बिन्दुमत्त्वनिमित्तो वा प्रयोग इति संशयः ॥ ८१० ।। पृथुः पुंस्यादिराजन्यभेदे वैन्य इति श्रुते । अन्यत्रापि कचित् पक्ष्ये वासुदेवस्य राजनि ॥ ८११॥ . राज्ञस्त्रिशङ्कुसंज्ञस्य जनकेऽप्यनरण्यजे । विस्तीर्णे तु त्रि तत्रापि पृथुः पृथ्वीति वा स्त्रियाम् ॥ ८१२ ॥ स्त्री तु पृथ्वी पृथिव्यां स्यादुभयं कृष्णजरिके । पृथुः पृथ्वी च बाष्पाख्यभेषजे पृथुरेव सा ॥ ८१३ ॥ मर्कटे तु द्वयोः क्ली तु पृषत् पुण्ड़े तु (?) विघुषि । तथा दध्युपसिक्ताज्ये पशुगात्रस्थबिन्दुषु ॥ ८१४ ॥ तन्तुवायस्य तन्त्रे च मृगभेदे तु स द्वयोः । त्रयी तु पेटी पेडायां पेटिकायां च सा पुनः ॥ ८१५ ॥ . पेटा दास्यां स्त्रियामेव पेया तु विरलात्मनि । यवाग्वां त्रिस्तु पातव्ये रक्षितव्येऽथ नृस्त्रियोः ॥ ८१६ ॥ प्रेका प्रेजोलने च स्यादासन्यां च द्वयोः पुनः । दासे प्रेतस्तु' मृतके त्रि द्वे भूतान्तरेऽथ नए ॥ ८१७ ॥ - १. 'ले' ग. पाठः, Page #119 -------------------------------------------------------------------------- ________________ काण्डे नानालिङ्गाध्यायः । त्वं तप्ते भुवो भागे द्वे तु मेषे परः पुनः । पशौ गालितमुष्कैऽमुं व्याचष्टे तदसद् विदुः || ८१८ ॥ पेरुर्ना भास्करे शैले समुद्रे द्वे तु पक्षिणि । कलविङ्काह्वयेऽथ स्यात् प्रेम प्रेमा च न स्त्रियाम् ।। ८१९ ।। हे लौ च दासे तु प्रेष्यो द्वे भवत् पुनः । • प्रेषितव्येऽथ पोतो ना यानपात्रे द्वयोः पुनः ।। ८२० ॥ शिशौ दशाब्देद्विरदे पुत्रयोरपरे विदुः । चतुष्पदां तु तरुणे केचिदन्ये प्रचक्षते ।। ८२१ ॥ मोथोsस्त्री हयधोणायां त्रिः प्रिये यूनि तु द्वयोः । प्रोष्ठः पुंस्यृषभे प्रोष्ठी शफर्यां स्त्र्यथ पौरवाक् ॥ ८२२ ॥ बलभद्रे श्वेतशाली ना की तु ध्यामकाये । भेषजे पुरवास्यादिपुरसम्बन्धिनि त्रिषु ॥ ८२३ ॥ पौषस्तु तैषमासे ना सामभेदे नपुंसकम् । पौषी तु पौर्णमास्यां स्त्री संयुक्ता पुप्यभेन या ॥ ८२४ ॥ पौंस्नं पुंसवने क्लीबं पुंसः सम्बन्धिनि त्रिषु । फलं फाले धने बीजे निष्पत्तौ भोगला भयोः ॥ ८२५ ॥ सस्ये हेतुकृते चर्मसंज्ञशस्त्रनिवारणे । शस्त्राणां च मुखेऽत्रोक्तस्थावराणां प्रसूनयोः || ८२६ ॥ क्ली पुंस्यप्यपरे ना तु करमर्देऽथ सा स्त्रियाम् । कार्पास्यां लवलीराजकोशातक्योः फलाथ सा ॥ ८२७ ॥ कोशातक्यां फलिन्यां च ताम्रादिफलके तथा । फली स्यादजयस्त्वाह मत्स्यभेदेऽपि शब्दवित् ॥ ८२८ ॥ फल्गु तु त्रिप्वसारे स्त्री काकोदुम्बरिकाये । वृक्षभेदे तु फली फलयुक्ते स्त्रियां पुनः ।। ८२९ ॥ १. 'के' ग. पाठः. ४. 'क्लीबं पुंस्यप' ग. पाठः. ११३ २. 'उदे' ङ. पाठः. ३. 'प्रो' ग. घ. पाठः. Page #120 -------------------------------------------------------------------------- ________________ ११४ मानार्थार्णवसंक्षेपे कोशातक्यां च, फलिनी प्रियङ्ग्वाह्वयपादपे । फालो लाङ्गलकूटे ना श्वेतार्के दाडिमे तथा ॥ ८३०॥ निप्पत्तौ शरणेऽथ क्ली तक्कोले च फलस्य तु । विकारादौ त्रि फुलं तु ये विकसने त्रि तु ॥ ८३१ ॥ आश्चर्ये स्याद् विकसितेऽप्यथो विशरणे नपि । निप्पत्तौ चाथ शण्ड स्यात् पुंसि चत्यपरे विदुः ॥ ८३२ ॥ वलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूप्वथ । बलभद्रे यावकाठ्ययवभेदे च नाथ तग ॥ ८३३ ॥ कश्चिद् दैत्यान्तरेऽप्याह तदसाध्विव लक्ष्यते । दैत्ये दन्त्यौष्ठ्यवर्णादेवलशब्दस्य दर्शनात् ॥ ८३४ ॥ त्रिषु तु स्याद् बलवति स्त्री तु वाट्यालके बला । पिप्पल्यां च परे त्वेनं काके प्राहुयोरिति ।। ८३५ ॥ अन्ये तु तदसत् प्राहुर्दन्त्यौप्ठ्यादित्वसङ्गरात् । वकन्तु ना दाल्भ्यमुनावेक चक्रापतावपि ॥ ८३६ ॥ द्वे तु कहाह्वये पक्षिभेदे जात्यन्तरे नृणाम् । पुल्कसीक्षत्रियोद्भूते बनस्त्वृप्यन्तरे पुमान् ॥ ८३७ ॥ सूर्ये व द्वयोम्तु स्याद् ब्राह्मणे तुरगेऽपि च । वलिः पूजोपहारे ना भागधेये नृपस्य च ।। ८३८ ॥ प्राणनार्थकधातौ च दैत्यभेदेऽथ नृस्त्रियोः। . . . देवतार्चनतूर्येऽथ बधि श्येनकाकयोः ॥ ८३९ ॥ बच! केशवे पूर्वराजभेदर्षिभेदयोः । अग्नौ कडारवृषभे धने वर्णे च पिङ्गले ॥ ८४० ॥ त्रि तु तद्वति खल्वाटे द्वे त्योती नकुलेऽपि च । बभ्रूः कपिलग-यां स्त्री वन्धुनी (यजने स्वरे ॥ ८४१ ।। १ 'क' ख. हु. पाठः. २. 'दालमु' क. घ, 'दाह्यमु' ख, 'गार्यमु' ग. पाठ:. ३. वि' ख. ङ. पाठः, 'लि' क. घ. पाठः. ४. 'पु' ग. पाठः. Page #121 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिङ्गाध्यायः। . लमाच्चतुर्थराशौ च बन्धुं सांवत्सरा विदुः । भेद्यलिङ्गं त्वधिक्षेप्ये वन्धुनीति तु सूत्रकृत् ॥ ८४२ ॥ शब्दस्वरूपनिष्ठत्वे प्राहेत्याहुबहुरंतु ना । व्रतान्तहोमवह्नौ स्याद् भेद्यलिङ्गं वाच्ययोः ॥ ८४३ ॥ त्रित्वादिसङ्ख्यासङ्खयेये महार्थेऽप्यत्र व स्त्रियाम् । यदा वृत्तिस्तदा बढी बहुरित्यपि वा द्वयम् ॥ ८४४ ॥ ब्रह्मा रुद्रहृषीकेशविरिञ्चार्केन्दुवहि । यज्ञे विप्रे च भृग्वादिप्वृत्विग्भेदे च पुंस्ययम् ॥ ८४५ ॥ की तु वेदे मन्त्रेऽन्ने खेऽध्यात्मात्मतपस्सु च । मोक्षे जपे धने चाथ बलभन्ने व(लेली) पुमान् ॥ ८४६ ॥ कारवेल्लविशेषे च बृहत्कर्कोटकाह्वये । शोणाम्लाने नालिकेरे माषधान्ये च मज्ज्ञि च ॥ ८४७ ॥ षष्ठे शरीरधातूनी बलयुक्ते(पु?तु) स त्रिपु । बर्हिन्तु क्ली कुशे यज्ञे जले व्योग्नि महत्यपि ॥ ८४८ ॥ ना त्वमौ वाणशब्दम्नु बलिपुत्रामुरे पुगान् । इक्ष्वाकोश्च प्रपौत्रे स्यात् तथैवानोकहान्तरे ॥ ८४९ ।। ककुभाग्ये नृशण्डम्त शरतढ़ेदयोग्य । वाणा नृत्री. नीलशिष्ट्यां बालम शिशुमर्मयोः ॥ ८५० ॥ त्रिी तु नालिकेरेऽथ पञ्चवर्षगजे द्वयोः । बाला तु मल्लिकाभेदे हरिद्रायां च सा खियाम् ॥ ८५१ ॥ वामं त्रिब्रह्मसम्बन्धे स्त्री तु सप्तमु माता । एकम्यां दिशि चोळयां ब्रह्मरी लाग्न्यालोहके ।। ८५२ ॥ मत्स्याक्ष्याख्यतृणम्तम्बे वानि बागी पमान पुनः । रात्रेः स्यात् पश्चिमे यामे पुमान्त्व त्रुणि वाष्पवाक् ॥ ८५३ ।। १. 'का' ख. ग. गठ:. ॥ 'नालिकेरे तु लागला। दाक्षिणात्याऽ फलोऽवालः मुतङ्गः कूर्चकेसरः । सदाफलो बली च' (पु. ६३. लो. २२०,२२१) इति नै जयन्ती। Page #122 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे मुखतोयादिसंभूते धूमाभासे च वस्तुनि । शाकभेदे च बाप्पी तु स्त्रीलिङ्गा भेषजान्तरे ॥ ८५४ ॥ हिङ्गुपत्राहये वाधा न ली दुःखनिषेधयोः । ना तु क्षुद्रफले पूगे बले चाथ प्रवाहणे ॥ ८५५ ॥ बाहा नृस्त्री स्त्रिया बाहौ बाह्यं तु त्रिर्बहिर्भवे । क्ली तु खकल्पिते नृत्ते वाढं तु स्याद् भृशे त्रिषु ।। ८५६ ॥ क्ली त्वनुमतौ च स्यात् प्रतिज्ञाया च धिक् पुनः । अवश्यमर्थे देवानांप्रियः प्राह हलायुधः ॥ ८५७ ॥ बाहुः पुरुषभेदे ना कचिन्नस्त्री पुनर्भुजे। प्रमाणभेदे षट्त्रिंशदङ्गुलेऽप्यत्री-मुनिः ॥ ८५८ ॥ गृहादिद्वारपार्श्वस्थयाज्ञिकख्यातदारुषु । बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु ॥ ८५९ ॥ प्रतिबिम्बे तत्प्रकृतौ समानत्वोपधानयोः । आदर्श स्त्री तु बिम्बी स्याहोठीसंज्ञलतान्तरे ।। ८६० ॥ क्ली तु तस्याः फले द्वे तु कृकलासान्तरे विदुः । यो नानावर्णभाक् तस्मिन्नथ विल्यः पुमान् द्रुगे ॥ ८६१ ।। श्रीफलाख्ये फले त्वस्य क्की मानेऽपि पलाह्वये । . बिन्दुर्ना विघुपि पशुशरीरम्पपपत्यु च ॥ ८६२ ॥ लवेऽन्योऽवयवेऽप्यन्यो वैजयन्त्यां तु दृश्यते । नश्यत्प्रसूतियोषायां स्त्रीलिङ्गो दृश्यते पुनः ॥ ८६३ ॥ . पुलिङ्गोऽमरकोशस्य शेपे सारखतोदिते । बीजो ना यावशूकाख्ये यवक्षारान्तरे तथा ॥ ८६४ ॥ धान्ये स्याद् वंशजे तु त्रिीजी वीजयति त्रिपु । ताते तु पुंसि बुद्धो ना सुगते त्रि तु पण्डिते ॥ ८६५ ॥ .. १.. 'च्या' क. ख. घ. इ. पाटः. - - - Page #123 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नामालिशाध्यायः। ज्ञातरि ज्ञायमाने च फुल्ले च क्ली तु बोधने । विद्वद्वोझोस्त्रिषु बुधो ना तु चान्द्रमसायनौ ॥ ८१६ ॥ अजयस्तु सुरेऽप्याह तत्र न्यायाद् द्वयोर्भवेत् । बुधा तु धिषणायां स्त्री वृद्धिसंज्ञे च भेषजे ॥ ८६७ ॥ मुण्डीसंज्ञतृणस्तम्बे बुसं त्वस्त्री कडङ्गरे । मलनिष्पूतधान्यस्य कडङ्गर इति स्मृतम् ॥ ८६८ ॥ गोकरीपेन्धने तु स्त्री बुसा क्लांब तु वारिणि । बुस्तः प्रहसने पुंसि धनुष्कोटौ नपुंसकम् ॥ ८६९ ॥ मूषायां तु बुका स्त्री स्याच्छिवमल्ल्यां तु ना बुकः । बृहत् त्वारण्यके साम्नि त्वामिद्धीत्यूक्समुद्भवे ।। ८७० ॥ क्ली त्रिमहति तत्रापि स्व्यथै स्याद् बृहतीत्यथ । प्रसहासंज्ञवार्ताक्यामिति केचिदथापरे ॥ ८७१ ॥ सर्वेऽपि क्षुद्रवार्ताक्यां छन्दोभेदेषु केषुचित् । षट्त्रिंशदक्षरायेषु गन्धर्वाधिपतेरपि ॥ ८७२ ॥ विश्वावसोः स्त्री वीणायां बृहती पठति विमाम् । अजयो वा(पिचि) च क्लीबं पुनर्बोलमिति ध्वनिः ॥ ८७३ ॥ साज्ये मधुनि तक्कोले ना तु स्यादम्भसा भ्रमे । जायौ गन्धरसाभिख्ये मषौ लेखनिकोद्धृते ॥ ८७४ ॥ बोधिस्त्वर्थे स्त्रियां सम्यग्ज्ञाने च द्वे तु कुक्कुटे । अश्वत्थे तु पुमान् बुद्धे स्वप्यमुं सज्जनोऽपठीत् ॥ ८७९ ।। भगः पुनः स्मृतो यत्ने यशोवीर्याभूतिषु । कान्तीच्छाज्ञानवैराग्यधर्मेश्वर्यतपस्सु च ॥ ८७६ ॥ धैर्यसौभाग्यमाहात्म्यधनशुक्रश्रुतेषु च । बुद्धौ चादित्यभेदानामेकस्मिन्नपि नाथ नप् ॥ ८७७ ॥ १. 'सहने' क. स. घ. पाठः. Page #124 -------------------------------------------------------------------------- ________________ ११८ नानार्थार्णवसंक्षेपे योनौ केचित् त्वभेदेन मन्यन्ते पुन्नपुंसकम् । सूर्यतद्भेदयोस्त्वेष पुमानेव न संशयः ॥ ८७८ ॥ भङ्गस्तु ना तरङ्गे स्याद् भञ्जने च स्त्रियां पुनः । मातुलान्याहृये धान्ये भङ्गा भद्रस्तु नोक्षणि ।। ८७९ ॥ गजभेदे द्वयोः क्ली तु सामभेदे शुभे सुखे । एतयोस्त्वर्थयोरेकयुक्ते बृहति च त्रिषु ॥ ८८० ॥ साधौ च स्त्री तु भद्रा स्याद् दूर्वाशारिबयोस्तथा । राखायां चाथ पक्षस्य त्रयः स्युस्तिथिपञ्चकाः ॥ ८८१ ॥ तेषां द्वितीयतिथिषु भवस्तु प्राप्तिसत्तयोः । शम्भौ जन्मनि संसारे शुभेऽप्याह तु सज्जनः ॥ ८८२ ॥ कोपेऽथ भवितर्येष त्रि भण्डं तु नपुंसकम् । कोशस्थेऽर्थे धनवतां हास्यकारिणि तु त्रिषु ॥ ८८३ ॥ भण्डी मण्डूकपर्णाख्यतृणस्तम्बे स्त्रियामियम् । परिहासे तु भण्डा स्त्रीपुंसयोर्भक्तवाक् पुनः ॥ ८८४ ॥ सेवायांमोदने क्ली त्रिः सेविते भक्तिमत्यपि । भटस्तु योधे ना मर्त्यजातिभेदे तु स द्वयोः ॥ ८८५ ॥ नटीविप्रोद्भवे भव्यः पुनर्ना पादपान्तरे । कर्मरगाहये क्ली तु फले तस्य धने तथा ॥ ८८६ ॥ कल्याणाख्यगुणे च स्याद् भेद्यलिङ्गं तु तद्वति । योग्ये भवितरि प्राप्ये भवितव्ये तु तन्नपि ।। ४८७ ॥ भ्रमिः स्त्री भ्रमणे धात्वोभ्रंमतौ भ्राम्यतौ च ना। भरुस्तु भर्तरि त्रिर्ना वर्णे भर्तृ त्रि पोष्टरि ॥ ८८८ ॥ खामिधारकयो! तु पाणिग्राहे भवत् पुनः । सर्वनाम त्रि पूज्ये स्यात् स्व्यर्थे तत्र भवत्यसौ ॥ ८८९ ॥ १. 'नागर' ख. पाठः. २. 'ती तु पो' ग. पाठः. - 'मण्डूकपर्यो भण्डीरी भाण्डी योजनवल्ल्यपि' (पु. ५७. श्लो. १४५) इति तु वैजयन्ती। Page #125 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिङ्गाध्यायः। त्रि त्वेव जायमाने च विद्यमाने च तत्र च । स्व्यर्थत्वे स्याद् भवन्तीति ना तु गोत्रस्य कर्तरि ॥ ८९० ॥ ऋषिभेदे भवन्ती तु स्त्रीलिङ्गा लश्रुतौ स्मृता । भसत् तु स्त्री दकारान्ता विष्ठायां गुह्यकोष्ठयोः ॥ ८९१ ॥ आस्ये तु क्लीबमाचार्याः केचिदेनं प्रचक्षते । भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु ॥ ८९२ ॥ पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः । केचित् त्वात्मनि योनी च प्राप्तिसंस्कारजन्मसु ॥ ८९३ ॥ शृङ्गारादे रसस्यापि कारणे चान्तरात्मनि । नाट्योक्तिविषये प्राज्ञे पुंसि त्रिपु तु मानिनि ॥ ८९४ ॥ भवसम्बन्धिनि बुधे भवितर्यपि ना पुनः । भागो भाग्ये तुरीयांशे रूपकार्थेऽशमात्रके ॥ ८९५ ॥ भगसम्बन्धिनि पुनस्त्रि क्ली सामान्तरेऽथ नप् । भाग्यं जन्मान्तरकृते शुभे कर्मणि चाशुभे ॥ ८९६ ॥ अशुभे च शुभे चापि कर्ममात्रे परे विदुः । भक्तव्ये तु त्रि वृद्धयायलाभशुल्कोपदात्मना ॥ ८९७ ॥ दीयते यत्र भागोऽसौ तत्र तत्रापि साधुनि । भार्या स्त्री सहधर्मिण्यां ना त्वादिक्षत्रियान्तरे ॥ ८९८ ॥ भारसाध्वादिके तु त्रिर्भासस्तु द्वे खगान्तरे । शकुन्ताख्ये नृस्त्रियोस्तु दीप्तौ सामान्तरे तु नप्. ॥ ८९९ ॥ भामस्तु क्रुधि ना स्त्री तु भामा योषिति सा त्रि तु । ईर्ष्यावत्यथ भात्र क्ली पोपे त्रिपु तु यो नरः ॥ ९०० ॥ भृतिं गृहीत्वा वसति तत्र भर्तुश्च योगिनि । भाण्डं क्लीबममत्रेऽश्वभूषणे भूषणे तथा ॥ ९०१॥ १. 'न्तीति स्त्री' ग. पाठः. २. 'नत्' क. ख. पाठः. ३. 'भावसं' ग. पाठः. Page #126 -------------------------------------------------------------------------- ________________ २३० नानार्थार्णवसंक्षेपे वणिमूलधनेऽन्ये तु पण्ये केचिदुपस्करे । भाण्डी तु स्त्री शिरीषद्रौ भण्डसम्बन्धिनि त्रिषु ॥ ९०२ ॥ भ्राजो ना श्लोकभेदेषु क्वचित् सामान्तरे तु न । भाष्यं तु क्ली विवरणग्रन्थजात्यन्तरे यथा ॥ ९०३ ॥ महाभाष्यादि तत्र स्याद् भाषणीये तु भेद्यवत् । भानुर्ना भास्करे घस्ने नृस्त्रियोस्तु गभस्तिषु ।। ९०४ ॥ .. भास्वानिन्दौ रवौ पुंसि भेद्यलिङ्गं तु भाखरे । भाखतीति स्त्रियां नद्यामुपस्यप्यथ भिल्लवाक् ॥ ९०५ ॥ नृजातिभेदे शबरान्निष्ट्यपूर्वान्धिकासुते ।। द्वयोः स्यात् सज्जनस्त्वाह पुल्लिङ्ग पक्कणे त्रि तु ॥ ९०३ ॥ भिन्द्र स्याददृढे क्ली तु व(स्त्रेने)ऽन्यो दरणेऽवदत् । भिक्षुः पुंसि परिव्राजि त्रि तु भिक्षणशीलके ॥ ९०७ ॥ चतुर्थकालाशिनि च भिदुस्तु नरि मन्मथे । वजे च धुणसंज्ञे तु क्रिमौ द्वे ना तु भीमवाक् ॥ ९०८ ॥ शम्भौ च भीमसेने च त्रि तु क्रूरे भयानके । भीष्मः शान्तनवे पुंसि भेद्यलिङ्गं भयानके ॥ ९०९ ॥ भीरुः पुंसीमुदतरौ स्त्रियां चिोर्वारुयोषितोः । योोषनेदे परे त्रिस्तु कातरेऽथ भुजः पुमान् ॥ ९१० ॥ भूर्जसंज्ञद्रुमे नृस्त्री बाहौ भूमानगोचरे । पदार्थभेदे च भुरिक् पुनः स्त्री बाहुकन्दयोः ॥ ९११ ॥ उक्ताद्युत्कृतिपर्यन्तच्छन्दस्स्वकाक्षराधिके । छन्दोभेदे वसायां च कश्चित् तु भुवि चावदत् ॥ ९१२ ॥ १. 'यं' क. घ. इ. पाठः. - + तूर्वा' इति पाठः स्यात् । Page #127 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिकाध्यायः। १२१ अन्यस्तु राजनि पुमानित्याह क्ली तु भूतवाक् । महाभूतेषु भवनक्रियायां प्राप्तिसत्ययोः ॥ ९१३ ॥ न्याय्ये प्राणिनि चान्यस्तु वाच्ययोरेतयोनिषु । अतीततुल्यलब्धेषु देवयोन्यन्तरे पुनः ॥ ९१४ ॥ नृशण्डो मातरि त्वस्य भूता स्त्री भूरिवाक् पुनः । प्रचुरे त्रिषु हेम्न्यस्त्री भूर्णिस्तु स्त्री भृतौ तथा ॥ ९१५ ।। कश्चित् तु धरणौ ब्रूते त्रि तु भ्रमणशीलके । द्वयोस्तु भृङ्गो धूम्याटे भ्रमरे च पुमान् पुनः ॥ ९१६ ॥ भृङ्गराजे परस्त्वाह भृङ्गारेऽन्यो लवङ्गके। अन्ये तु वर्णभेदे त्रिः पुनस्तद्वति नप् पुनः ।। ९१७ ॥ स्वक्पत्रसंज्ञभैषज्ये भृत्यो दासे द्वयोः स्त्रियाम् । भृत्या स्याद् वेतनेऽथो ना (y?)मिर्वायौ जलेऽपि च ॥ ९१८ ॥ द्वयोस्तु हस्तिनि त्रिस्तु भेरवाक् कातरेऽथ सः । स्त्रियां स्याद् दुन्दुभौ भेरी भेलु?ल)स्तु त्रिषु कातरे ॥ ९१९ ॥ पूज्याप्रोज्यपहीणेषु पुमांस्त्वृष्यन्तरे कचित् । "चिकित्साग्रन्थकारे स्यादुडुपेऽप्यथ भेकवाक् ।। ९२० ॥ मेघे ना द्वे तु मण्डूके मर्त्यजात्यन्तरेऽपि च । निषादब्राह्मणीजाते कातरे तु त्रिषु स्मृतः ॥ ९२१ ॥ उदीच्यनीवृद्भेदे तु भोलाः पुंभूम्न्यथ द्वयोः। . द्वीपिसंज्ञकशार्दूलभेदे भोजः पुनर्द्वयोः ॥ ९२२ ॥ राजन्यमाने मोजाख्यनीवृद्धेदेऽस्य राजनि । मर्त्यजात्यन्तरे चापि ज्ञेयः क्षत्रियगोलके ॥ ९२३ ॥ . १. 'भ्रन्मि' ग. पाठः, २. 'ष' क. ख. ग. घ. पाठः. ३. 'पूजन' ग. पाठः.. * 'भैलो तूडभारुको' (पु. २३४. श्लो. ५२) इति वैजयन्ती। • चिकित्सामन्यश्च . रसवोरमेदाद मेरसंहितेत्युच्यते । Page #128 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे पुंभूमनि तु विन्ध्याद्रिपार्श्वस्थे नीवृदन्तरे । भोगी तु सर्प द्वे स्त्री तु भोगिनी नृपयोषिति ॥ ९२४ ॥ अन्या कृताभिषेकाया या तस्यां भेद्यवत् पुनः । भोगवत्यजयस्त्वाह वैयावृत्त्यकरे तथा ॥ ९२५ ॥ - भूपालेऽप्यथ भौमो ना पृथिवीतनयग्रहे । भूमिसम्बन्धिनि त्रि स्याद् मद्रं तु क्ली सुखे तथा ॥ ९२६ ॥ . सज्जनस्तु शुभे प्राह त्रि तु तद्वति भाषितः । 'भूग्नि नीवृद्भेदेऽथ मन्द्रो ना सामवर्तिनाम् ॥ ९२७ ॥ स्वराणामपि सप्तानां स्वरे पष्ठेऽथ स त्रिषु । गम्भीरशब्दे मन्द्रा तु वाचि स्त्री मन्दवाक् तु ना ॥ ९२८ ॥ शनैश्चरे त्रि तु स्वल्पे तथाज्ञापटुरोगिषु । निर्भाग्ये च कनिष्ठे च दधिभेदे तु नप्यदः ॥ ९२९ ॥ मन्दजाते द्वयोस्त्वेष गजभेद मदस्तु ना । गजदानजलेऽन्ये तु तद् यन्मदात् प्रवर्तते ॥ ९३० ॥ तत्रैवेत्यब्रुवन हर्प गर्व गन्धे च रेतसि । मदी तु मत्तावस्थायां स्त्री मध्यं तु नपुंसकम् ॥ ९३१ ।। वस्तुद्वयस्यान्तराले सङ्ख्याभेदेऽपि कुत्रचित् । समुद्रसंज्ञसङ्ख्याया यः स्याद् दशगुणोत्तरः ॥ ९३२ ॥ छन्दसामुक्तपूर्वाणां तृतीये छन्दसि त्रि तु । न्याय्ये वलमसंज्ञे तु शरीराङ्गे नृशण्डयोः ।। ९३३ ।। हिमोत्सर्गाय सवितू रश्मयः स्युः शतत्रयम् । तत्रैकत्र शते हादिन्याख्येषु रविरश्मिषु ॥ ९३४ ॥ स्त्रियो मध्या अथो मत्यं क्ली समीकृतिसाधने । क्षेत्रस्य कृष्टस्य मतिमतसाधौ तु स त्रिषु ॥ ९३५ ॥ $ यात्तिरव वैयावृत्य, तस्करे न्यावर्तक इत्यर्थः । Page #129 -------------------------------------------------------------------------- ________________ १२३ यक्षरकाण्डे मानालिशाध्यायः ।। मत्स्यस्तु मीने द्वे नीवृद्भेदे तु नरि भूमनि । तद्राजे तु पुमान् मीनराशौ चाथो मघं धने ॥ ९३६ ॥ क्ली स्त्रीभूम्नि मघा अमिनक्षत्रे कालमात्रके । तद्युक्तेऽथ मयः पुंसि दैत्यतक्षणि हिंसने ॥ ९३७ ।। प्रक्षेपणे च द्वे तूटे तथाश्वेऽथो मलोऽस्त्रियाम् । स्यात् पापकिट्टविष्ठासु वातादिषु च नः पुनः ॥ ९३८ ।। कांस्याख्यलोहे स्यात् त्वेष मर्त्यजात्यन्तरे द्वयोः । मालकीशूद्भजेऽयोक्तो मल्लो योधे परैः पुमान् ॥ ९३९ ।। बलीयःपुरुषे त्वन्यैः पात्रभेदे तु नृस्त्रियोः । मल्लो मल्ली च मल्ली तु मल्लिकापीठयोः स्त्रियाम् ॥ ९४० ॥ नृस्त्रियोर्धारणे मल्लो मला चेति द्वयोः पुनः । व्रात्यपूर्वक्षत्रियाजे व्रात्याज्जात्यन्तरे नृणाम् ॥ ९४१ ॥ महः पुंम्युत्सवे स्त्री तु मही वाचि गवि क्षितौ । सज्जनस्तु नदाभेदेऽप्याह द्विवचनेन तु ॥ ९४२ ॥ द्यावापृथिव्योरानासीद् महत्वार्योपजीविनि । त्रिर्मङ्गलम्य पठितर्येके मङ्खा तु मङ्गले ॥ ९४३ ।। स्त्री मङ्गं त्वस्त्रियां नावः शिरस्यक्ली तु मङ्गने । मङ्गनं गमनं विद्यादथ सर्वरसाग्रके ॥ ९४४ ॥ मण्डमस्त्री स्त्रियां मण्डी *यागुल्यां मण्डने पुनः । नृस्त्री मण्डाऽथ ना रश्मौ की तून्मानान्तरे भवेत् ।। ९४५ ।। पञ्चमापे मतं तु क्ली स्यादाकृतेच्छयोस्तथा । ज्ञाने च वाञ्छिते तु त्रिआयमानेऽथ मत्तवाक् ॥ ९४६ ।। १. 'ट्य' क. ग. घ. पाठ:. २. 'स्त्व' क. ख. ग. घ. पा. • 'प्वागुली मण्डिका समे' (पु. १६५. लो. ७८) इति तु वैजयन्ती। Page #130 -------------------------------------------------------------------------- ________________ १२४ नानार्थार्णवसोपे त्रि(तुःषु) क्षीबे च हृष्टे च क्लीबं तु मदकर्मणि । मर्तस्त्वृप्यन्तरे पुंसि मर्त्यलोकेऽप्यथ द्वयोः ॥ ९४७ ॥ मनुष्ये मर्कशब्दरतु देवदारुतरौ पुमान् । मनोविरिञ्चयोंर्वायौ कश्चित् त्वाहाप्रचन्द्रयोः ॥ ९४८ ॥ आदित्येऽप्यथ सर्प द्वे त्रि तु विनस्य कर्तरि । मणिः स्त्रीपुंसयो रने मणिबन्धेऽप्यलिञ्जरे ॥ ९४९ ॥ अजादिकण्ठप्रभवे स्तनाकारे च वस्तुनि । काष्ठलोहादिनिष्पाद्यगुलिकायामथाजयः ॥ ९५० । गोलमात्रे परे त्वेनं गुह्यमध्यगुले विदुः । मेहनावयवे त्वन्ये शेफाग्रं स च मन्यताम् ॥ ९५१ ॥ कश्चित् प्रायुक्त घण्टायां धातौं तु मंणतौ पुमान् । मल्लिस्तु मत्स्यभेदे स्त्री स्यात् कपालकरकयोः ॥ ९१२ ॥ इत्येवमजयः स्माह धातौ तु नरि मल्लतौ । मासस्तु शस्त्र्यां कृपणतृष्णायामिति कश्चन ॥ ९५३ ॥ स्त्रियां पुंसि त्वविश्वास्यो वाक्पतिः पठति स्म तम् । धातौ तु मस्यतौ पुंसि महिस्तु धरणौ स्त्रियाम् ॥ ९९४ ॥ उदाहृतो ह्यसौ भागवृत्तिकारेण वाक्तिनः । इत्यत्र कृदिकारान्तो महति त्वेष भेद्यवत् ॥ ९९५ ॥ मधुम्तु ना चैत्रमासे वसन्ते दानवान्तरे । पूर्वक्षत्रियभेदे च विप्रभेदे च कुत्रचित् ॥ ९५६ ॥ मधूकद्रौ कुरवके मद्यभेदे च कुत्रचित् । मध्वासवाख्ये मधुररसे मिश्ररसे तथा ॥ ९५७ ॥ वैजयन्त्याह कटुकस्वादुतिक्तत्रयात्मकें। एतद्रसद्वयवति पुनस्त्रिः क्ली तु वारिणि ॥९५८ ॥ १. 'न स्त्रिया पुंसि वि' क. घ. पाठ:. २. 'स' ख. पाठः, Page #131 -------------------------------------------------------------------------- ________________ ___ अक्षरकाण्डे नानालिशाध्यायः । क्षीरे पुष्परसे मद्ये मन्त्रभेदेषु केचित् ।। शाकवल्लयां तु जीवन्तीसंज्ञायां स्त्री नृनप् पुनः ॥ ९१९ ।। क्षौद्रपौत्तिकपूर्वेषु मधुभेदेषु * तत्सुरे । मनुस्त पुंसि मन्त्रे स्यात् पूर्वे च क्षत्रियान्तरे ॥ ९६० ॥ स्त्रियां तु तस्य भार्यायां मनावी च मनाय्यपि । मयुट्टै किन्नरे ना तु प्रक्षेपे मन्तुवाक् तु ना ॥९६१ ॥ वैमनस्येऽपराधे च तथा शोके प्रजापतौ। अजयस्त्वाह विज्ञे त्रिस्तथैव स्यात् प्रियंवदे ॥ ९१२ ॥ मन्युर्दैन्ये कृपायां च शोके क्रोधे क्रता च ना। त्रिषु मेधाविनि द्वे तु मनुः सलिलवायसे ॥ ९६३ ॥ मर्त्यजात्यन्तरे निथ्यवरुटीजे तथा पुनः । माहिप्य आयुर्वेदेन जीवत्यम्बष्ठसंज्ञके ॥ ९६४ ॥ स्यात् पारधैनुके चापि यस्याघोषणवृत्तिता । मस्तुस्तु नृस्त्रियोर्मुष्टौ पिण्डिताङ्गुलिरूपके ॥ ९६५ ॥ वैजयन्त्यामिदं प्रोक्तं दधिमण्डे तु तन्नपि । मर्जूः सम्मार्जनीशुयोर्नदीतीरे परः पुनः ॥ ९६६ ॥ नद्यां तीरेऽपि चेत्याह शिलायां च स्त्रियामियम् । रजके तु द्वयोः कश्चिन्ना तु मन्ता प्रजापतौ ॥ ९६७ ॥ त्रिरेष्टज्ञातृविद्वत्सु महत् तु क्लीबवारिणोः । राज्ये वृन्दे च पूज्ये तु त्रि बृहत्यपि ना पुनः ॥ ९६८ ॥ महर्लोके च बुद्धौ च महती तु स्त्रियामियम् । त्रिवृत्संज्ञलताजातौ वीणायां नारदस्य च ।। ९६९ ॥ - १. 'च' क. घ. पाठः. • तेषां सुरा तत्सुरं 'विभाषा सेनासुरा-' (२. ४. २५) इति क्लीवत्वम्। * मह. कन्दः क्लीने पारिवाचक इत्यर्थवत् प्रत्येतव्यः, तर्हि 'महत् क्लीवं तु वारिणि' इति पाठो भवेत्। Page #132 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेप दृश्यते वेदसूत्रेषु रात्रेरवयवान्तरे । महच्छब्दस्तस्य लिङ्गं विविञ्चन्तु विचक्षणाः ॥ ९७० ॥ रानेरवयवः सोऽपि पश्चिमो याम ईरितः । कैश्चिदन्यैस्त्रिभागावशेषा रात्रिरितीरितः ॥ ९७१ ॥ मरुन तु ना देवभेदे पवने शिखरे गिरेः । केचित् तु मरुदेशेऽपि रूपे चविजि नए पुनः ॥ ९७२ ॥ हेनि स्याद् देवमात्रे तु द्वे स्पृक्कायां तु सा स्त्रियाम् । मदा पुंस्यृषिभेदे स्यात् क्रीडाकान्तिशिरस्सु च ॥ ९७३ ॥ तृप्तौ तु कश्चित् त्रिषु तु मदितर्यथ मत्रिवाक् । राज्ञो धीसचिवे पुंसि स्यात् तु मन्त्रवति त्रिषु ॥ ९७४ ॥ माला स्त्री सजि मालस्तु मर्त्यजात्यन्तरे द्वयोः । सूतीशूद्रोद्भवेऽत्रार्थे स्व्यर्थे मालीति जातिङीष् ॥ ९७५ ॥ पुमांस्तु कालपाख्यतुलस्यां च कठिञ्जरे । धारणे चान्तरद्वीपे पुनः क्ली दक्षिणामुतः ॥ ९७६ ॥ . वर्षा(त्) स्याद् भारतात् त्रिस्तु प्रहतक्षेत्रभूतले। .. माया स्त्री शाम्बरीबुद्ध्योर्विष्णोर्नवसु शक्तिषु ॥ ९७७ ॥ एकस्यां साङ्ख्यतत्त्वे च प्रधानाख्येऽथ सा त्रिषु। . मायते यश्च मां याति तत्रापि स्यादथ स्त्रियाम् ।। ९७८ ॥ मात्रा प्रवृत्तौ कर्णात्य परिष्कारान्तरे* धने । परिच्छदे परिच्छेदे शैलेऽन्ये त्वेकदेशके ॥ ९.७९ ॥ हस्ववर्णप्रयोगस्य काले पारे तु कश्चन । स्यात् तूत्तरपदे क्लीबं मात्रं कास्न्येऽवधारणे ॥ ९८०॥ १. 'के' क. ख. इ. पाठः. २. 'व' ख. पाठः. ३. 'वारेस्तु' क. ख. घ. ङ. पाठः. * 'मात्रा परिच्छदेऽर्थेऽशे प्रत्तो कर्णभूषण' (पु. २३५. श्लो. ६२) इति वैजयन्ती. Page #133 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिझाध्यायः। अन्ये तु त्रायते मां यस्तत्र त्रिविति मन्यते । मानं तु क्ली परिच्छेदे प्रस्थादौ चापि हिंसने ॥ ९८१ ॥ लग्नाद् दशमराशौ च विदुः सात्वत्सरा इदम् । प्रक्षेपे प्रणिदाने च सम्भवे सम्भवस्त्वसौ ॥ ९८२ ॥ आधारानतिरिक्तत्वमाधेयस्येह ना पुनः । ज्ञाने चित्तसमुन्नत्यां पूजायां च स्त्रियां पुनः ॥ ९८३ ॥ मानी कुडुबसंज्ञस्य परिमाणस्य सा द्वये । म्लानं म्लानवति त्रि स्वात् क्ली तु म्लानी द्वयोः पुनः ॥ ९८४ ॥ मण्डूकभेदे गृहजे मारस्तु नरि गन्मथे । मृतिमारणयोः स्त्री तु मारी स्याद् देवतान्तरे ॥ ९८५ ॥ देवतान्तरमप्येतत् कालरात्रोति सज्जनः । माल्यं क्ली कुसुमे पुष्पमालायां चाथ भेद्यवत् ॥ ९८६ ।। धार्ये माध्यस्तु कुन्दाख्यद्रुमे ना प्रसवेऽस्य नप् । माघसाधौ पुनस्त्रि स्यात् पौर्णनारयां पुनः स्त्रियाम् ॥ ९८७ ॥ मघानक्षत्रयुक्तायां माघी मासे तु तद्वति । माघो ना त्रिर्मघासंज्ञनक्षत्रयुतकालजे ॥ ९८८ ॥ मार्गो नाध्वनि माष्र्टी च मार्गशीर्षाख्यमासि च । तथा मृगमदे सौम्यनक्षत्रेऽप्यनवीदिदम् ॥ ९८९ ॥ वैजयन्त्यां नृस्त्रियोस्तु मार्गा मार्गणकर्माण । मार्गी तु पौर्णमास्यां स्त्री मार्गशीर्ष्या त्रिषु त्वियम् ॥ ९९० ॥ मृगस्य स्याद् विकारादौ मांसं तु पिशिते नपि । वाक्पातस्तु नरेऽव्याह निर्मूलत्वादसाधु तत् ॥ ९९१ ॥ मांसी तु स्व्यामिषीसंज्ञगन्धद्रव्येऽथ माषवाक् । ना क्लीबं चापरे वृप्यसंज्ञधान्यान्तरे तथा ।। ९९२ ।। Page #134 -------------------------------------------------------------------------- ________________ १२८ नानार्णवसंक्षेपे पञ्चगुञ्जात्मकोन्मानभेदेऽन्येषां पुनर्मतम् । तण्डुलोन्मानतुलिते वस्तुनीत्यपरः पुनः ॥ ९९३ ॥ . कार्षापणप्रभेदेऽथ पुंस्येव मषणे विदुः । मषणं हिंसनं विद्यात् सर्वलोकतते पुनः ॥ ९९४ ॥ मृत्यौ मरणसंज्ञे स्त्री मारिरियतौ पुनः । धातौ ना मातृशब्दस्तु पार्वत्यां जननीगवोः ॥ ९९५ ।। ब्रामयाद्यासु च देवीषु वेषणीसरितोरपि । अकारादिकवर्णानामामाये तारकासु च ॥९९६ ॥ अश्विन्यादिषु पौष्याख्यपौर्णमास्यां च सा स्त्रियाम् । मानकारिणि तु त्रि स्यात् स्व्यर्थे मात्रीति तत्र च ॥ ९९७ ॥ मित्रं तु भेषजे क्लीबं स्थौणेयाख्ये सुहृद्यपि । लमाच्चतुर्थराशौ च मित्रं साठवत्सरा विदुः ॥ ९९८ ॥ ना त्व: चार्कभेदे च मिषं तु क्ली छलेऽय तत् । घर्घरीनृपसम्भूते मर्त्यजात्यन्तरे द्वयोः ॥ ९९९ ॥ मानो ना द्वादशे राशौ द्वे तु मत्स्ये त्रि हिंसिते । यष्टौ तु मीना स्त्री की तु हिंसने मीढवाक् पुनः ॥ १००० ॥ मेषे द्वयोर्मूत्रणे क्ली भेद्यलिङ्ग तु मूत्रिते । देवरे तु नियुक्ता या यात्यन्यं सामिसारिका ॥ १००१ ॥ तस्यां मीढा स्त्रियां मीरं पुनः स्यात् क्लीवालिङ्गकम् । मांस्पचन्यामुखायां ना पुनरब्धौ नृनप् पुनः ॥ १००२ ॥ मुण्डः स्यान्मस्तके त्रिस्तु परिवापितकेशके । स्त्री तु मुण्डा च मुण्डी च स्तम्चे श्रमणिकाये ॥ १००३ ॥ सा तु मुण्डैव भिक्षुक्यां मुण्डने तु नस्त्रियोः । मजयस्त्वाह मुख्यं स्यात् क्ली वक्रोपाययोरिति ॥ १००४ ॥ • वेषणशब्दः पुलिलो धान्याकवाची। Page #135 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिङ्गाध्यायः । . त्रिपु तु स्यान्मुखभवे प्रधाने प्रथगेऽपि च । मुष्कस्तु वृषणे न स्त्री स्त्रीभगावयवे तु ना ।। १००५ ॥ मुक्ता स्त्री मौक्तिके त्रिस्तु विसृष्टेऽतीतसंसृतौ । मुस्ता तु मुस्तके लिङ्गत्रये पुंशण्डयोः पुनः ॥ १००६ ॥ विषभेदे मुरा तु स्त्री गन्धकुट्याख्यभेषजे । दैत्यभेदे तु ना मुद्रा पुनः स्यादप्सरोन्तरे ।। १००७ ॥ लाञ्छने चाङ्गुलीये च यत्तु स्याल्लिखिताक्षरम् । हस्तविन्यासभेदेषु स्थापनीनिमुरादिषु ॥ १००८ ॥ मुद्रस्तु दातरि त्रि स्यान्मुनिस्तु स्यादृषौ पुमान् । अगस्त्यर्षों च सुगते कुशे दमनके तथा ॥ १००९ ॥ अगस्त्यसंज्ञवृक्षे च मण्डूके तु द्वयोन्त्रि तु । वाचंयमेऽथ मुष्टिः स्त्रीपुंसयोः फलकादिनः ॥ १०१० ॥ खड़ादिनश्च ग्रहणप्रदेशे पलसंज्ञके । उन्मानभेदे सुदृढपिण्डिताङ्गुलिसंहतौ ॥ १० ११ ॥ धानुष्कहस्तविन्यासभेदे ग्राह्ये च मुष्टिना । द्रव्ये मूलं तु नप्यन्ये पुंस्यप्यादिसमीपयोः ॥ १०१.२ ।। नक्षत्रभेदे पादे च भूरुहाणां वशीकृतौ । स्वीये च कारणे चाथ मूल्यं वेतनवस्त्रयोः ॥ १०१३ ॥ क्लीब त्रिषु तु यस्य स्यान्माषमुद्गादिवस्तुनः । ग्रहणे मूलमुत्पाव्यं तेषु माषादिवस्तुपु* ॥ १०१४ ॥ यः पटादिरुपादानद्रव्यतुल्यप्रयोजनः । तत्रापि मूतशब्दस्तु ब्रीहावातञ्चने च ना ॥ १०१५ ॥ आचमन्यां तृणैर्बद्धभारे ब्रीह्यादिवस्तुनः ।। वस्त्रवेष्टनबन्धेऽथ बढ़े त्रिः क्ली तु बन्धने ॥ १०१६ ॥ * 'मूलमस्यावर्हि' (४. ४. ८८) $ 'नौवयोधर्मविषगूलमूल... सम्मितेषु' (४.४ . १) इति सूत्राभ्यामुभयत्र यत्प्रत्ययः । Page #136 -------------------------------------------------------------------------- ________________ १३०. नानार्थार्णव संक्षेपे मूकस्तु त्रिष्ववाचि स्यात् क्लीवमाविलवारिणि । अश्वायांवेसराज्जाते चतुष्पादन्तरे द्वयोः ॥ १०१७ ॥ दैत्यभेदे तु पुल्लिङ्गो यो वराह त्वमागतः । किरातार्जुनयोर्मध्ये स्पर्धाहेतुतया तयोः ॥ १०९८ ॥ तैजसावर्तनीसंज्ञे पुनले हतां स्त्रियाम् । भाण्डे मूषाथ नृस्त्री स्याच्चर्य चारे तु स त्रिषु ॥ १०१९ ॥ प्रहेलिकान्तरे तु स्त्री मूढा स्यात् काव्यकारिणाम् । त्रि तु स्यात् तन्द्रितेऽप्यज्ञे क्रुद्धमूच्छितयोरपि ॥ १०२० ॥ क्लीबं तु मोहने ना तु पश्वन्वेषणयोर्मृगः । मृगशीर्षाख्यनक्षत्रे तद्युक्ते कालमात्र || १०२१ ॥ भकराह्वयराशौ च विदुः सांवत्सरा अमुम् । द्वे तु हस्तिविशेषे च कुरङ्गेऽप्यथ भेद्यवत् ॥ १०२२ ॥ मृतः प्रेते याचिते तु भैक्षे क्ली मरणेऽपि च । मृत्युस्तु मरणे नक्की पुमानेवान्तकेऽथ नप् ॥ १०५३ ॥ मृदु वङ्गे कोमले तु त्रि स्यादकठिनेऽपि च । मेघ्यः प्रावृषि ना त्रिस्तु मेघसाधुनि तद्भवै ॥ १०२४ ॥ मेघा स्त्री धारणाशक्तधिषणायां धनेऽपि च । ना तु यज्ञे सङ्गमे तु नृस्त्री मेधाविनि त्रिषु || १०२५ ॥ मेध्यं तु शुचिनि त्रिः क्ली बले धनसुवर्णयोः । ना तु मुञ्जेऽथ नद्यां स्त्री मेध्यार्कस्य तु श्मिषु ॥ १०२६ ॥ वृष्टिसर्जनकार्येषु शतेष्वेव चतुर्ष्वपि । द्वितीये रश्मिषु शते मेध्या मेषः पुनर्नरि ॥ १०२७ ॥ सर्वेषां प्रथमे राशावर तु द्वयोरयम् । हिमोत्सर्गार्थरश्मीनां शतेषु त्रिषु कुत्रचित् ।। १०२८ ॥ १. 'रु' ङ. पाठः. २. 'वेत्' ङ. पाठः. Page #137 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिगाध्यायः। . १३१ शते रश्मिपु मेथ्यो प्यो)ऽथ गेनो ना पूर्वपार्थिवे । पृषदश्वाह्रये स्त्री तु मेना नार्या स्त्रियां पुनः ॥ १०२९ ॥ मेहा भूमी पुमान् मूत्रव्याधिगेदेऽपि मूत्रणे । म्लेच्छाः स्युर्लेच्छवाचो ये विप्रकृष्टा वनौकसः ॥ १०३० ॥ तत्र द्वयोम्लेंच्छने तु म्लेच्छा नृस्त्री नपि त्वदः । ताने मेला तु(मे?म)प्यां* स्त्री मेलस्तु नरि सङ्गमें ॥ १०३१ ॥ मेदा तु स्त्र्योषधीभेदे मेदने ना द्वयाः पुनः । वैदेहकनिपादीजे मर्त्यजात्यन्तरे भवेत ॥ १०३२ ।। मेही तु द्वीपिसंज्ञे स्याद् व्याघ्रजात्यन्तरे द्वयोः । भेद्यलिङ्गं तु यस्यास्ति मेहस्तत्र द्वयोः पुनः ॥ १०३३ ॥ . . . मैत्रो विप्रे तथान्यत्र मर्त्यजात्यन्तरेऽपि च । वैश्यपूर्वकवैश्याजे व्रात्यात् स्यात् तु नपुंसकम् ॥ १०३४ ।। पुरीपोत्सर्जने मित्रसम्बन्धिनि तु स त्रिषु । स्त्रीशण्डयोस्तु मित्रत्वे मैत्री मोचा तु शल्मलौ ॥ १०३५ ॥ कदलीमात्र इत्येके सुगन्ध्यल्पफला तु या । तस्यां कदल्यामित्यन्ये वृक्षस्य तु रसे पुमान् ॥ १०३६ ॥ शिनौ तु कश्चित् पाटल्यां पुनः स्त्रीपुंसयोरपि । मोकस्तु मोचने शिप्ये ना चतुप्पदि तु द्वयोः ॥ १०३७ ॥ मोकी तु रात्री स्त्री मोही। पुनर्भक्षान्तरे स्त्रियाम् । मर्मरासंज्ञके मूढसम्बन्धिनि तु सा त्रिषु ॥ १०३८ ॥ मौलिस्तु नृस्त्रियोर्मूनि चूडामकुटयोरपि । तथा संयतकेशेषु यक्षो वैश्रवणे पुमान् ॥ १०३९ ॥ - १. 'ध्या' ङ. पाठः, . २. 'घ' ख. पाठः. * 'मेला मसीजलं पत्रानं च स्यान्मसिद्धयोः' इति त्रिकाण्डशेषः। मर्मरा' (पु. १६४. श्लो. ७०) इति तु वैजयन्ती । 'मौडी तु Page #138 -------------------------------------------------------------------------- ________________ १३२ नानार्थार्णवसंक्षेपे देवजात्यन्तरे तु द्वे खापयाख्ये तथा शुनि । यमो वैवस्वते पंसि यमने च शनैश्चरे ॥ १०४०॥ शब्दवर्णविशेषेषु शिक्षाकाराश्चतुर्वपि । शरीरसाधनापेक्षे सत्यादी नित्यकर्मणि ॥ १०४१ ॥ वलिगताख्यस्य घोटानां गतिभेदस्य चाष्टसु । भेदेष्वेकत्र भेदे स्यात् क्ली तु युग्मे त्रिषु त्वदः ॥ १०४२ ॥ यमजे युग्मवति च यमी तु यमुनाधुनौ । स्त्री यम्याविति तु द्यावापृथिव्योहूँ तु वायसे ॥ १०४३ ॥ हीनाधिकाङ्गतुरगेऽप्यथ क्लीबं यतं स्मृतम् । यमने हस्तिपानां च पादकर्मणि तत् स्मरेत् ॥ १०४४ ॥ भेद्यलिङ्गं तु बद्धे स्यात् तथैवोपरतेऽपि च । यन्त्रं तु क्ली लघूपायकर्मनिर्माणसाने ॥ १०४५ ॥ यन्त्रणायां तु नाथ स्त्री यवा रश्मिमनीषयोः । भेबलिङ्गं तु महति यवोत्पत्त्युचिते पुनः ॥ १०४६ ॥ क्षेत्रे यव्यं त्रिषु यवसाधौ यवहिते तथा । यव्या तु नद्यों स्त्री यम्या पुना रात्रौ स्त्रियां त्रि तु ॥ १.०४७ ॥ विद्याद् यमयितव्ये च यन्तव्ये यमसाधुनि । यजिस्तु यजमाने द्वे इति कश्चिदवोचत ॥ १०४८ ॥ धातौ तु यजतौ पुंस्त्वे यतिस्तु त्रिजितेन्द्रिये । परिव्राज्यपरे स्त्री तु यमने पद्यकारिणाम् ॥ १०४९ ॥ पदच्छेदान्तरे कारागृहे धातौ तु पुंस्ययम् । यततौ यष्टिशब्दस्तु नृस्त्रियोर्दण्डमात्रके ॥ १०५० ॥ गृहस्थदण्डे त्वाहान्यस्तोमराख्यायुधान्तरे । तरवारिसमाख्येऽन्ये खड्गादन्यत्र चायुधे ॥ १०५१ ।। १. स्त्रियां य' ग. पाठः. २. 'ति द्या' ग. पाठः. ३. “धुनि ।' गः पाठः... 'री' क. ख, पाट:. . ५. 'त्यां' ह. पाठः, Page #139 -------------------------------------------------------------------------- ________________ १३३ धक्षरकाण्डे नानालिझाध्यायः। तथा हारलतायां च मधुकाख्ये तु भेषजे । स्त्री ययीस्तु पुमान् सूर्ये मोक्षमार्गेऽप्यथ द्वयोः ।। १०५२ ॥ अश्वे स्याद् ब्राह्मणे कश्चित् स्त्री त्वाप्तावपरे पुनः । दिव्यवृष्टौ दीर्घवृष्टावित्यन्ये ययुवाक् पुनः ॥ १०.५३ ॥ द्वे (त्व?अ)श्वे नाश्वमेधाश्वे यजुस्तु नरि पावके । अध्वर्यो यजमाने तु शिष्ये च द्वे यदुस्तु ना ॥ १०५४ ॥ आदिक्षत्रियभेदे तद्वंशजेपु तु स द्वयोः । मनुष्ये चाथ यन्ता ना सूते हस्तिषके त्रि तु ॥ १०५५ ॥ कारके यमनस्याथ यावोऽलक्तकमाषयोः । यवसम्बन्धिनि त्रि स्याद् यामस्तु प्रहरे पुमान् ॥ १०५६ ॥ यमने च नपि त्वेष सामभेदेषु केपुचित् । ण्यो यमाचेति वक्तव्यमित्येतद्वचनं यतः ॥ १०५७ ॥ अनार्ष तत एवास्य याम्यशब्दस्य दुष्टता। अर्थेषु यमसम्बन्धियमदेवतकादिपु ॥ १०५८॥ अतः स इह नास्माभिरुक्तो यातं तु नब् गतौ । हिस्त्यारोहकमत्य॑स्यादङ्कुशस्य च वारणे ॥ १०५९ ॥ गते तु त्रितियतसम्बन्धिनि च नप् पुनः । अपि पुंस्यपरे यानं वाहने गमने तु नप् ॥ १०६० ॥ यातु क्ली राक्षसे ना तु पाप्मन्यन्यस्तु मन्यते । पथिके त्रिप्विति स्त्री तु याता देवरयोषिति ॥ १०६.१ ॥ त्रिस्तु गन्तरि तत्रापि स्व्यर्थ यात्रीति मन्यताम् । युगं तु क्ली चतुर्हस्तप्रमाणेऽन्य(तमं? मते) पुनः ॥ १०६२ ॥ षडशीत्यङ्गुले माने प्रोक्तं चाङ्गुलमानकम् । अणुसंज्ञकधान्यानां चतुर्दशकमङ्गुलम् ॥ १०६३ ॥ १. 'षु' ग. पाठः. + हस्त्यारोहककृये' इति पाठः स्त्रान् । Page #140 -------------------------------------------------------------------------- ________________ १३४ नानार्थार्णवसंक्षेपे इत्येवमथ कालेषु कृतत्रेतादिपु स्मृतम् । जन्मपर्वसु युग्मे च त्रि तु तद्वत्यथो नृनप् ॥ १०६४ ॥ लाङ्गलम्यन्दनादीनामीपाबन्धनदारुणि । ऋद्धिसंज्ञकर्भपज्ये पुनः स्त्री स्याद् युगाऽथ नप् ॥ १०६५ ॥ युग्यं शर्वस्य धनुषि वाहने त्रि तु वोढरि । युगस्य युगसाधौ च युक्तस्तु त्रिः समाहिते ॥ १०६६ ॥ न्याय्यसंयुक्तयोश्चाथ प्रकारे भागवृत्तिकृत् । हरतेर्गतताच्छील्य* इत्यत्र नरमभ्यधात् ॥ १०६७ ।। युत पृथक्कृते युक्ते वद्धे च त्रिषु नप् पुनः । मिश्रणे च पृथक्कारे बन्धने च युतादितः(!) ॥ १०६८ ।। युद्धस्तु शत्रौ सङ्ग्रामे ना योद्धरि तु स त्रिषु । यूथमस्त्री तिरश्चां स्याद् वृन्दे यूथी पुनः स्त्रियाम् ॥ १०६९ ॥ मागधीसंज्ञके पुष्पवल्लिभेदेऽथ यूषवाक् । व्यञ्जनस्य रसे न स्त्री छायायां तु स्त्रियामियम् ॥ १०७० ॥ यूषा स्त्रीपुंसयोस्तु स्याद्धिंसायां योग्यवाक् पुनः । अपूपे चन्दने क्षीरे वाहने च नपुंसकम् ॥ १०७१ ॥ वृद्धिसंज्ञौषधे चाथ त्रिः प्रवीणे क्षमे परे। उपायिन्यपरेऽस्माकं त्वर्हे स्त्रीशण्डयोः पुनः ॥ १०७२ ॥ ऋद्धिसंज्ञकभैषज्ये ना तु पुष्याख्यतारके। अथो पुनर्नवायां स्त्री रक्तायां गुणनेऽपि च ॥ १०७३ ।। भरणीसंज्ञनक्षत्रे पुनर्भूमनि चाप्यथ । योनिः स्त्रीणां भगे स्थाने गृहे कारणताम्रयोः ॥ १०७४ ॥ १. 'सुतानितः' ख, 'युनादितत्' इ. पाठः. २. 'ग' ङ. पाठः. ३. 'प्र' क. ख. घ. अ. पाठः. * 'क्रीडोऽनुसंपरिभ्यश्र' (१. ३. २१) इति सूत्रस्थं वार्तिकम् । Page #141 -------------------------------------------------------------------------- ________________ .. यक्षरकाण्डे नानालिङ्गाध्यायः। . आकरे च स्त्रियां पुंसि योगी तु नरि पादपे । नागरगाह्वये यावशूकाख्यलवणे त्रि तु ॥ १०७५ ॥ समाधिशीले संयोगशीले योगवति स्मृतः । योगिनी तु स्त्रियां शैलराजपुत्र्यामथ त्रिपु ॥ १०७६ ॥ यौनं स्याद् योनिसम्बन्धे क्ली गर्भाधानसंस्कृतौ । रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ॥ १०७७ ॥ रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः । देहधातुविशेषे च शृङ्गारादौ फले जले ॥ १०७८ ॥ कषायभोजनान्नेषु स्नेहे हिङ्गुलबोलयोः । लशुने च हरिद्वर्णे शाकस्तम्बान्तरे तथा ॥ १०७९ ।। देवमारिषसंज्ञेऽथ कश्चिदन्यः स्म मन्यते । मांसेक्षुसुरशुक्तेषु नागे चेति पुमान् पैरे ॥ १०८० ॥ शण्डेऽप्याहू रसा तु बी दुर्वापातालभूमिपु । द्राक्षायामपि पाठायामथ रक्तं नपुंसकम् ॥ १८८१ ॥ रुधिरे कुङ्कुमे ताने स्रीपुप्पे रागवस्तुनि । पत्राङ्गाख्ये पुमांस्त्वेष रोहीतक इति श्रुते ॥ १०८२ ।। महीरुहप्रभेदे स्यात् तथा वर्णे च लोहिते । त्रि तु तद्रागवतोरनुरक्तेऽपि यत् पुनः ॥ १०८३ ॥ आपादितान्यवर्ण स्याद् वर्णात् तत्राप्यथो रथः । वेतसे स्यन्दने मुसि चक्रवाके न स द्योः ॥ १०८४ ॥ रथी तु गन्त्र्यां स्त्री रथ्या पुनः स्त्री रथसंहतौ । विशिखामार्गयोः स्यात् तु रथम्य त्रिपु वोढरि ॥ १०८५ ॥ तस्य स्वीये तद्धिते च रम्या तु रजनौ स्त्रियाम् । रमणीये त्रिषु रणः पुनः पुंशण्डयोयुधि ॥ १०८६ ॥ १. 'पो' ग, 'घो' टु. पाठ:. २. 'स्तु' ग. पाठः. ३. 'क' क. घ, 'क्ल' इ. पाठः. ४. 'पु' क. ख. घ. इ. पाठः. Page #142 -------------------------------------------------------------------------- ________________ १३६ नानार्थार्णवसंक्षेपे ना तु शब्दे परे त्वाहुरतिशब्देऽपरे पुनः । नृशण्डमविशेषेण रण्डा तु विधवस्त्रियाम् ॥ १०८७ ॥ . न्यग्रोधीसंज्ञकस्तम्बे स्त्री ना तु पुरुषेऽथ नए । स्वसम्बन्धार्थशून्येऽन्तःकरणे ना तु रङ्गवाक् ॥ १०८८ ॥ स्थानमात्रेऽपरे नृत्तयुद्धस्थाने पुनः परे । अजयस्त्वाह दर्षेऽपि क्ली तु स्यान्नागसीसयोः ॥ १०८९ ॥ रतं तु सुरते क्लीबं कृतरामे तु तत् त्रिषु । तनिष्ठेऽप्यथ पुल्लिङ्गो रस्नो दण्ड उदाहृतः ॥ १०९० ॥ द्वे त्वश्वे स्त्री पुना रम्भा कदल्यामप्सरोन्तरे । गौरवर्णकदल्यां तु केचित् सौत्री तु मेखला : ९ ॥ या तस्यामपि नैरुक्ताः पुनर्दण्डे नरं विदुः । रमा तु लक्ष्म्यां स्त्री त्रिस्तु रन्तरि की तु रन्ध्रवाक् ॥ १०९२ ॥ विवरे चापराधे च भूषणे त्वपरे विदुः । लग्नादप्यष्टमे राशौ विदुः सांवत्सरा इदम् ॥ १०९३ ॥ मर्त्यजात्यन्तरे तु द्वे विप्रमैत्रीसमुद्भवे । रयिस्तु तोयधनयोस्त्रियोरथ रश्मिवाक् ॥ १०९४ ॥ पुंसि क्वचित् स्त्रियां च स्यात् प्रग्रहे किरणेऽपि च । ज्वालायामपि च प्राह वैजयन्त्यां द्वयोः पुनः ॥ १०९५ ॥ रङ्कुर्मुगान्तरे नीवृद्भेदे तु नरि ना पुनः । रतुर्दूते स्त्रियां नद्यां बन्धने पथिं चाथ ना ॥ १०९६ ॥ रामो दाशरथौ विष्णौ रतौ परशुरामके । बलभद्रे ध्वजे शब्दे मौलौ लक्ष्मणि वर्णयोः ॥ १०९७ ॥ शुक्ले कृष्णे वररुचिस्त्वाहामुं शबलेऽथ सः । वाच्यलिङ्गः शुक्लकृष्णशबलेषु गुणिष्वसौ ॥ १०९८ ॥ Page #143 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे मानालिङ्गाध्यायः । चारुप्रधानयोश्चापि रामा तु स्त्र्यन्तरे स्त्रियाम् । राकशब्दस्तु पुल्लिङ्गो ज्ञेय आतपसूर्ययोः ॥ १०९९ ॥ राका पुनः स्त्रियां पूर्णचन्द्रे स्यात् पूर्णिमान्तरे । जातार्तवायां कन्यायां रातं तु त्रिषु दाशिते ॥ ११०० ॥ सम्बन्धिनि स्त्र्यर्थे राता राती यथाक्रमम् । उक्तयोरर्थयोः क्की तु दाने कन्यान्तरे पुनः ॥ ११०१ ॥ राता विहारशीले स्त्री राधा स्त्री कर्णमातरि । विशाखाख्ये च नक्षत्रे तद्युक्ते कालमात्रके । ११०२ ॥ जाते तु तत्र त्रिर्ना तु राधो वैशाखमासि च । पौर्णमास्यां तु वैशाख्यां राधी स्त्री राष्ट्रवाक् पुनः ॥ ११०३ ॥ नृशण्डयोरजन्ये च विषयेऽप्यथ राम्भवाक् । ना दण्डे वैणवे रम्भासम्बन्धिनि तु स त्रिषु ॥ ११०४ ॥ राशिः क्रत्वन्तरे पुत्रे मेषादावाढके च ना । साम्नोस्त्वभिन्नरोवर्गगीतयोः स्यान्नपुंसकम् ॥ ११०५॥ राजा ना सोमवल्ल्यां च चन्द्रे च द्वे तु पार्थिवे । क्षत्रिये च प्रभौ तु त्रिरस्मिन्नर्थत्रये यदा ।। ११०६ ॥ स्त्र्यर्थे वृत्तिस्तदा राज्ञी ब्रह्मरीत्याह्वये पुनः । लोहे राज्ञी स्त्रियामेव रितं तु क्ली गतौ त्रि तु ॥ ११०७ ॥ गतेऽथ वेद एवेदं हिंसने की त्रि हिंसिते । रिष्टं स्वभावे की पापेऽप्यथ त्रिरशुभे शुभे ॥ ११०८ ॥ थाप्ये च रिक्तशब्दस्तु शून्ये त्रिक्ली तु रेचने । क्षीयमाणतिथिप्रायपक्षे तु नरि स त्वयम् ॥ ११०९ ॥ चतुर्थ्यां च नवम्यां च चतुर्दश्यां तिथौ पृथक् । रिक्ता स्त्री रिपुशब्दस्तु शत्रौ ना त्रि तु चोरके ॥ ११.१० ॥ १. 'दे' ख ग ङ. पाठ: LTC Page #144 -------------------------------------------------------------------------- ________________ १३८ नानार्थार्णवसंक्षेपे रुक्म क्ली हेम्न्ययोभेदे तीक्ष्णसंज्ञे पुमान् पुनः । वक्षोविभूषणे निष्कसंज्ञे रुच्यस्तु ना स्मृतः ॥ ११११ ।। पाणिग्राहे रुचिकरे पुन(स्त्रीस्त्रि)रथ भूषणे । विलेपने च शण्डोऽथ रुम्रो ना सूर्यसारथौ ॥ १११२ ॥ विनाशे दर्शनीये तु त्रिर्द्वयोर्ब्राह्मणे स्मृतः । रुण्डो नृजातिभेदे द्वे वरुटीशूद्रसम्भवे ।। १११३ ॥ चतुष्पाज्जातिभेदे च स्यादश्वावेसरोद्भवे । रुद्राणी त्वद्रिजायां स्त्री ना तु रुद्रः शिवेऽनले ॥ १११ ॥ देवभेदेषु मन्त्रेष्वप्येकेषु स्तोतरि त्रिषु । रुहा तु स्यान्नरि प्रावृट्काले प्रावृड्वनस्पतौ ॥ १११५ ॥ भूमौ तु रुहरी स्त्री स्यादथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुप्पु श्लोकशब्दयोः ॥ १११६ ॥ नाटके नाटकाद्येषु शुक्लकृष्णादिकेष्वपि । प्रन्थावृत्तौ च मृगजात्यन्तरे तु द्वयोरयम् ॥ १११७ ॥ रूपणे तु पुमान् रूपो रूप्यं तु क्ली विभूषणे । आहते हेमरजतद्वये रजत एव च ॥ १११८ ॥ त्रि तु प्रशस्तरूपेऽपि रूपणीयेऽथ रूक्षवाक् । ... निश्शरे दधनि क्लीबमोम्णि त्वप्यचिकणे ॥ १११९ ।। त्रिपु वृक्षे तु ना रूढः पुनः पुंसि यवे त्रि तु | कृतप्ररोहणे शब्देऽवयवार्थबहिष्कृते ॥ ११२० ।। रेफस्तु पुंसि मूर्धन्यान्तःस्थावर्णे त्रि कुत्सिते । स्तोतर्यप्यथ रेणुः स्त्री हरेण्वाह्रयभेषजे ॥ ११२१ ॥ श्रीपुंसयोस्तु पांसौ स्यात् त्रसरेण्वष्टकेऽपि च । रोको रश्मौ पुमान् क्ली तु रन्धे रोहित् पुनर्नरि ॥ ११२२ ॥ Page #145 -------------------------------------------------------------------------- ________________ हाक्षरकाण्डे नानालिशाध्यायः । १३० अमेरश्वे तथा वर्णभेदे त्रिपु तु तद्वति । स्त्रियां त्वृश्यस्य भार्यायां नद्यङ्गुलिलतासु च ॥ ११२३ ॥ अजयस्तु द्वयोराह मत्स्यजात्यन्तरेऽपि च । रोही रोहितकाभिख्यद्रुमे ना रोहवत्सु तु ॥ ११२४ ॥ त्रिषु रोदः पुनः शण्डे स्त्रियां च व्योम्न्यथापरे । पृथिव्यां च यदा तु स्त्री तदा भवति रोदसी ॥ ११२५ ॥ इति ड्यन्तमथाप्यन्ये रोदसी इति मन्यते । सहोक्ती भूदिवोरेव रौद्रं तु क्लीबमातपे ॥ ११२१ ॥ पार्वत्यां तु स्त्रियां रौद्री शिवशक्त्यन्तरेऽपि च । उग्रतायां च सप्तानां मातृणामेकमातरि ॥ ११२७ ॥ त्रिषु तूअरसे रुद्रसम्बन्धिन्यथ लक्षवाक् । शरव्ये क्ली नृशण्डस्तु व्याजे करुणनाम्नि तु ॥ ११२८ ॥ महीरुहप्रभेदे ना दर्शनाङ्कनयोरपि । अयुते तु दशाभ्यस्ते लक्षं लक्षा च नस्त्रियोः ॥ ११२९ ॥ लक्ष्यं शरव्ये क्ली शब्दे सिद्धे लक्षणतस्तथा । द्रष्टव्ये त्वङ्खनीये च त्रिषु लग्नस्तु न स्त्रियाम् ॥ ११३०॥ राशीनामुदये त्रिस्तु सक्ते मत्तगजे तु ना । लवा स्त्री पक्षिभेदे च कुसुम्भेऽप्यथ केचन ॥ ११३१ ॥ लटः कटाहे पुंसीति प्राहुर्लष्यः पुनः पुमान् । ऋषिस्थाने द्वयोस्तु स्यादपत्ये लम्बवाक् पुनः ॥ ११३२ ॥ नृस्त्रियोर्लम्बने स्त्री तु लम्बोत्कोचे परः पुनः । आह भूमिविशेषेऽथ लघु निस्सारशीघ्रयोः ॥ ११३३ ।। त्रिर्गुरुप्रतिपक्षे च स्यादिप्टेऽल्पमनोज्ञयोः । एकमात्रस्वरे चैषु स्व्यर्थे लध्वी लघुस्तथा ॥ ११३४ ॥ १. 'च' ग. पाठः. २. 'प्य' ख. पाठः. Page #146 -------------------------------------------------------------------------- ________________ मानार्थार्णवसंक्षेप क्लीन स्वगुरुसंज्ञाकगन्धद्रव्येऽप्युशीरके। गुग्गुलौ तु पुमान् स्त्री तु स्पृकायां लघुरेव सा ॥ ११३५॥ लघण मेघे टकारान्तो वायौ च नरलिगकः । हिरण्यमाषकस्यापि भेदे स्त्री स्वप्सरस्यसौ ॥ ११३६ ॥ ललत् त्रिषु विलासस्य कर्तरि स्त्री तु भूषणे । लम्बनाख्ये ललन्ती स्याल्लाला तु मुखजे जले ॥ ११३७ ॥ लवलीवृक्षसंज्ञो च स्त्री काम्च्या त्वजयोऽब्रवीत् । द्वे तु जात्यन्तरे नृणां मैत्रेयबामणीसुते ॥ ११३८ ॥ विलासे तु पुमालालः स्यादुपच्छन्दने तु नप् । लातशब्दस्तु पुल्लिङ्गो वृत्तिकादानभाजने ॥ ११३९ ।। आत्ते तु भेद्यलिङ्गः स आदाने तु नपुंसकम् । लिप्तं तु मुक्ते दिग्धे च त्रिः क्ली भोजनलेपयोः ।। ११४० ॥ लिखिस्तु शिल्पिनि द्वे स्यात् कश्चित् तु विदुषि त्रिषु । धातौ तु लिखतौ पुंसि भूप्रदेशे तु ना लिगुः ॥ ११४१॥ गोत्रभेदे सज्जनस्तु मन्त्रेऽप्याह द्वयोः पुनः । मृगे लुब्धस्तु मृगयौ ना कदर्ये तु स त्रिषु ॥ ११४२ ॥ कालावति च लेखस्तु पुमाल्लेख्ये विलेखने । . द्वे तु देवेऽथ लेखा स्त्री कृत्रिमायां लि(खा.पा) विति ॥ ११४३ ॥ वैजयन्त्यां शाश्वतस्तु राज्यां वररुचिः पुनः । सीमायामपि लेख्यं तु क्ली पत्रे लिखिताक्षरे ॥ ११४४ ॥ त्रि तु लेखयितव्ये च लेखितव्येऽप्यथो नरि । लेयः सिंहाख्यराशौ स्यादादेये तु स भेद्यवत् ॥ ११४५ ॥ १. 'ग' ह. पाठः. २. 'न्त्यां' इ. पाटः ३. 'क' ङः पाठः. _ 'लवलं.संज्ञवृक्षे च' इति पाठः स्यात् । * 'लिपिस्त्वालेख्यलेखा स्याद् रेखा तु स्यादकृत्रिमा......लेखा तु कृत्रिमा' (पु. १३८, श्लो. २४) इति वैजयन्ती। Page #147 -------------------------------------------------------------------------- ________________ ध्यभरकाण्डे नानालिकाध्यायः। लेढा तु मृदवाते ना लेहके त्रिरथो ननम् । लोहं तैजसमात्रे च मरिचे हेम्न्ययस्यपि ॥ ११४६ ॥ गन्धद्रव्येऽप्यगुर्वाख्ये लोपस्तुच्छेदने पुमान् । . अदर्शने च शब्दस्य शुकभेदे तु सा स्त्रियाम् ॥ ११४७ ॥ लोपा लोभ्यं त्वारकूटे क्ली ना मुद्ने त्रिषु त्वयम् । लोभनीयेऽथ लौहं स्यालोहसम्बन्धिनि त्रिषु ॥ ११४८ ॥ ... क्लीबलिङ्गं त्वयस्येतद् वैजयन्त्यामधीयते । वरो ना भूपजामात्रोंर्देवादेरीप्सिते क्रुधि ॥ ११४९ ॥ सम्भक्तौ च निरोधे च वृनोर्भाववाचकः । यवक्षारे तुरुष्काख्यनियर्यासे मारिषान्तरे ॥ ११५० ॥ लतामारिष इत्युक्ते चटके तु द्वयोरयम् । अथोत्तरेषु षट्सु क्ली तक्कोले कुङ्कुमेऽपि च ॥ ११५१ ॥ गुग्गुलौ हरिताले च महोदर्याख्यमुस्तके । वर्तुलाकाररचितवहिकुण्डेऽप्यथ स्त्रियाम् ॥ ११५२ ॥ पथ्यागुञ्जाहरिद्रासु दूर्वादारुहरिद्रयोः। आस्फोताकण्टकार्योश्च वराथ स्याद् वरी इति ॥ ११५३ ॥ कण्टकारीशतावोरथ श्रेष्ठ विशेष्यवत् । क्लीवमेव मनागिष्टे केचिदाहुस्तदव्ययम् ॥ ११५४ ॥ वर्णस्त्वक्षर एवास्त्री केपांचिदपरे पुनः । विलेपने प्रकारे च शोभायां चास्त्रियां विदुः ॥ ११५५ ॥ ना तु द्रव्याश्रितगुणमात्रे शुक्लादिके पुनः ।. विशेषादथ विप्रादौ स्तुतौ गीतिक्रमे कुथे ॥ ११५६ ॥ अजयस्त्वाह चित्रेऽपि उक्तिमात्रे च दृश्यते । आकृत्यां माल्ययशसोवृते वेषे परे पुनः ॥ ११५७ ॥ १. 'टा' इ. पाठः. Page #148 -------------------------------------------------------------------------- ________________ १४२ नानार्थार्णवसंक्षेप ब्रह्मचर्ये च वर्णा तु तुवरीसंज्ञधान्यके । पृथुवीजे स्त्रियां वनं त्वस्त्री कुलिशशस्त्रयोः ॥ ११५८ ॥ मणिवेधे रत्नभेदेऽप्यशनौ चासनान्तरे । जो पद्मासनावस्थे तत्सन्धिनिहितौ करौ ॥ ११५९ ॥ ताभ्यामेव स्थितौ भूमावन्तरिक्षासनं च तत् । इति लक्षणमप्युक्तं यस्य नामान्तरं तथा ॥ ११६०॥ प्रतभेदे च गोमूत्रयावकाहारजीवने । मासमेकं पुमांस्त्वष यज्ञभेदे जिघांसतः ॥ ११६१ ॥ द्विषज्जनपदं स्त्री तु वज्रा स्नुह्याख्यभूरुहे। तत्रैव पत्ररहितस्नुह्यां वज्री भवेत् पुनः ॥ ११६२ ॥ हीबेरे क्ली वशा तु स्त्री वन्ध्यायां दुहितर्यपि । स्त्रीमात्रे चेति केषाञ्चिन्मतमन्ये तु मन्वते ॥ ११६३ ॥ वन्ध्यस्त्रियां वन्ध्यगव्यामित्ययो गजयोषिति । अमिमन्याख्यवृक्षे ना त्वायत्तत्वप्रभुत्वयोः ॥ ११६४ ॥ जने स्पृहायां त्रिस्त्वेषः आयत्ते द्वे तु मानुषे । - करणीवैश्यसम्भूते स्यादथो वर्षमस्त्रियाम् ॥ ११५५ ॥ वृष्टौ संवत्सरे जम्बूद्वीपांशे भारतादिकें। प्रावृसंज्ञर्तुभेदे तु वर्षाः स्त्रीभूम्नि ना पुनः ॥ ११६६ ॥ वत्सः संवत्सरे वृक्षभेदे कुटजसंज्ञके । ऋषिभेदे च तद्वंश्यपुरुषेषु तु भूमनि ॥ ११६७ ॥ फले तु कुटजस्य क्ली द्वे तु तर्णकसंज्ञके । गोपोते बालमात्रेऽन्ये तनयादौ त्रिषु त्वयम् ॥ ११६८ ॥ वर्ये स्याद् वक्षसि त्वस्त्री ना वस्त्रो मूल्यमेट्योः । आगमे क्ली तु लवणे रुमाजे वप्रवाक् पुनः ।। ११६९ ॥ Page #149 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिझाध्यायः। अस्त्री क्षेत्रे वास्तुभूमौ प्राकारे सानुरोधसोः । प्राकारमूलके वाह वैजयन्त्यां पुमांस्त्वसौ ॥ ११७० ॥ पितरि त्रि तु वन्ध्यं स्यानिष्फले स्त्री तु योषिति । अयोग्यायां गर्भधृतेवेलस्तु नरि पर्वते ॥ ११७१ ॥ मेघे दैत्यविशेषे च धान्ये निष्पावसंज्ञके । द्वे तु काकेऽथ वल्ला स्त्री तुरीसंज्ञधान्यके ॥ १९७२ ॥ द्वे नजात्यन्तरे मल्लीक्षत्रियममवेऽथ सा। । नृस्त्रियोः स्यात् संवरणे वल्कस्तु दशने नरि ॥ ११७३ ॥ अस्त्री तु वल्कले ना तु वधो हननवज्रयोः । बले स्त्री तु कलम्ब्याख्यजलशाके वधा त्रि तु ॥ ११७४ ।। हिंसके वैजयन्त्याह. वहस्तु नरि मारुते । स्कन्धदेशे गवाश्वादेवेहा तु सरिति स्त्रियाम् ॥ ११७५ ॥ पया स्त्री तरुशाखायां ना तु गत्यशनादिपु । बजस्तु नान्ये षण्डेऽपि गोष्ठे मार्गसमूहयोः ॥ ११७६ ॥ आपस्तम्बप्रयोगेऽसावश्वगोष्ठे च दृश्यते । मा तु मेघे च शैले च नियमे तु व्रतोऽस्त्रियाम् ॥ ११७७ ।। की त्वृतौ वत्सरे मासे विष्णावग्नौ धनानयोः । भुक्तौ कर्मणि चाथाह विधाने चापि सज्जनः ॥ ११७८ ॥ महाव्रतसमाख्ये स्यात् ऋतुभेदेऽप्यथ त्रिषु । व्यक्तं स्यानिश्चिते स्पष्टे विदुष्यन्यस्त्वभाषत ॥ ११७९ ।। धुमांस विदुषि क्ली तु व्यञ्जनाहयकर्मणि । व्यास्तु भेके (द्विद्वे) त्रिस्तु विरूपाङ्गगताङ्गयोः ॥ ११८० ॥ . मा तु नीलपृषद्रूपवक्रव्याधौ नृभूग्नि तु । बनाः स्युदंशभेदे तद्राजे वाङ्गः पुमानथ ॥ ११८१ ॥ 1. 'व' ख. पाठः. २. 'रा' ख. ड. पाठः. Page #150 -------------------------------------------------------------------------- ________________ १४५ मानार्थार्णवसंक्षेपे तस्यापत्येषु बहुषु वङ्गाः भूग्नि नए पुनः । त्रपुणि स्यान्नृस्त्रियोस्तु गतौ वा भवेत् तु ना ॥ ११८२ ॥ वंशः पुंछास्थिन गेहोर्ध्वकाष्ठे वेणी गणे कुले । नासोास्थ्नीक्षुभेदे च वंशवाये तु सा स्त्रियाम् ॥ ११८५ ।। वंशी वन्यस्तु पुसि स्याद् धान्ये मर्कटकाहये । वेत्रे च स्त्री तु वन्या स्याद् वनवृन्दे लतान्तरे ॥ १९८१ ।। तितकोशातकीसंझे की तु कंसोत्पले त्रि तु । वनसाधौ वंशमवे पुनर्वश्यनिषु खियाम् ॥ ११८५॥ वंश्या कुस्तुम्बरीसंज्ञमेषजे स्यात् तु वर्यवाक् । त्रिषु श्रेष्ठे स्त्रियां वर्या तत्र या स्यात् पर्तिवरा ॥ ११८६ ॥ वटी रजौ त्रयी ना तु न्यग्रोधेऽन्यस्त्ववोचत । अपूपमेदे द्वे त्वेष वेणुकीवैश्यजे नरे ॥ ११८७ ॥ वण्टो दात्रस्य मुष्टौ ना भागे विभजने पुनः । नृस्त्रियोरथ वण्डो ना पुरुषे मृतभार्यके ॥ ११८८ ॥ अनिविष्टे त्रिषु क्ली तु वण्डं निष्कुषितस्वचि । अग्राशिभे सज्जनस्तु शिश्नमात्रेऽथ स त्रिषु ॥ ११८९ ॥ दुधर्मणीति कोऽप्याहच्छिन्नपुच्छपशावपि । केचित् त्वरूपेऽथ वक्रो ना विष्णावपि शनैश्चरे ॥ ११९० ।। ... अनारके च क्लीबं तु गन्धद्रव्यान्तरे विदुः । तगराख्ये स्त्रियां त्वेषा वक्रा वीणान्तरे त्रि तु ॥ ११९१ ॥ कुठिले वंशब्दस्तु क्लीवे पुंस्यपि चापरे । अनुष्टुप्छन्दसो वृत्तविशेषेषु तथा मुखे ॥ ११९२ ॥ वनः पुंस्पृषिभेदे स्याद् धूमवर्मप्रभेदयोः । उपदीकाजातिमात्रे वनो वमी च नृस्त्रियोः ॥ ११९३ ।। 1. 'पावके' क. ग. घ, 'चापके' स. पाठः. २. 'ण' ग. पाठा, Page #151 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिाध्यायः । व्ययो वित्तसमुत्सर्गे विगमे पक्षिणो गतौ । उमाच द्वादशे राशौ ना त्रिस्तुल्ये त्रपाययोः ॥ ११९४ ॥ वर्तिदपदशायां स्त्री दीपे गात्रानुलेपने । वस्त्रस्य तु दशायां स्यान्नृस्त्रियोरथ नृस्त्रियोः ॥ ११९५ ॥ वस्तिर्मूत्राशये नाभेश्वाधोदेशे भिषज्यताम् । स्यात् स्नेहनोपकरणे कश्चित् त्वाहाम्बरस्य च ॥ ११९६ ॥ दशायां ना तु धातौ स्याद् वसा (पा? वा) दादिके तथा । 3 वक्रि: * पर्शुसमाख्येऽस्थिन पार्श्वस्य स्त्री पुमान् रथे ॥ १-१९७ ॥ अह्नि च त्रिस्तु कुटिले शल्यके तु द्वयोरमम् | वह्निस्त्वमौ पुमानक्ष्णि द्वे त्वश्वे वह्निवाक् तु ना ॥ ११९८ ॥ अमावुर्णेि द्वयोस्त्वश्वे वनित्वमौ च सानुनि । याच्ञायां वनतौ धातौ वनोतौ च पुमानथ ।। ११९९ ॥ शकुनौ द्वे वस्त्विनौ धातौ च वमतौ पुमान् । स्त्री तु वान्तावथ वमीर्ना महेन्द्रसमुद्रयोः ॥ १२०० ।। त्रिः सान्द्रे स्त्री तु वन्दिः स्यात् प्रग्रहे ना तु वन्दतौ । त्रि तु वन्दिनि वस्तु शकटे स्त्री द्वयोः पुनः ॥ १२०१ ॥ शरभाख्यमृगेन्द्रे स्यादिति कश्चिदवोचत । बर्टिरुद्देहिकाशूननाभ्योः कल्केऽपि कश्चन ॥ १२०२ ॥ स्त्रियां पुंसि तु धातौ स्याद् वटतौ वेष्टनार्थके । वर्ना दे यो किरणेऽन्धुकपादपे ॥ १२०३ ॥ पादपे पीतमुद्वे चारत्निसंज्ञप्रमाणके । आदिक्षत्रियभेदे च देवभेदेष्वथ त्रिषु ॥ १२०४ ॥ 'सूत्रिस्तु वःययोः ' ग. पाठः. २. 'थ स' क. ल. घ. ङ. पाठः. ३. 'फ्री' ४. 'णि' क. पाठः. ५. 'ने' ग. ह. पाटः. ६. ं‘स्मिन्ना' ग., ‘मिं’ 'च्छि' ग., 'ल्मि' क. घ. पाठः ८. 'टी रुग्देहि' ग. पाठ:. S. 'fa' १. क. ख. घ. पाठः. ङ. पाठः. ७. ख. ङ. पाठः. * 'पार्श्वस्य वक्रिः पर्श्वखी पृष्ठस्यास्थिन' (पु. १८२ श्लो. ११५) इति तु वैजयन्ती Page #152 -------------------------------------------------------------------------- ________________ १४६ 9. पाठ:. मानार्थार्णवसंक्षेपे प्रशस्तेऽथाजयः प्राह स्वादौ च द्वे तु मानुषे । स आह शण्डलिङ्गं तु सलिले द्रविणे मणौ ॥ १२०५ ॥ बसिराख्ये च भैषज्ये क्षीरस्वामी धचोऽपठीत् । वल्गु तु त्रिषु चारौ च मधुरे वाचि तु स्त्रियाम् ॥ १२०६ ॥ क्ली नेत्ररोम्णि वप्ता तु त्रिषु व्रीह्मादिवापके । कारके मुण्डनस्यापि ना तु ताते वणिक् पुनः ॥ १२०७ ॥ 1 क्रयविक्रयिके त्रि स्याद् वणिज्यायां पुनः स्त्रियाम् । व (धर्म) ने स्त्री परिच्छेदे शरीरश्रेष्ठयोरपि ॥ १२०८॥ · सुश्रुतिस्तु महत्याह सज्जनस्तु पठत्यदः । शुप्गसंजवलेऽन्यस्तु वदत्युच्छ्रायवाचिनम् || १२०९ | वज्री तु वज्रयुक्त त्रि पुलिङ्गस्तु पुरन्दरे । वर्णी वर्णवति त्रस्याद् ब्रह्मचारिण्यथ स्त्रियाम् ॥ १२१० ॥ स्त्री मात्रे स्त्रीविशेषे च हरिद्रायां च वर्णिनी । व्रती व्रतवति त्रिस्याद् द्वे त्वश्वे त्रि तु वन्दिवाक् ।। १२११ ॥ पाठके स्तुतिवाक्यस्य द्वे तु स्तवनजीविनोः । वैदेहे मागधे चापि वशी तु त्रिः प्रभौ स्मृतः ॥ १२१२ ॥ द्वयोस्तु जलमाजरे वार्ता तु स्यात् स्त्रियामियम् । वार्ताक्यां वर्तनोदन्तकृषिप्रभृतिवृत्तिषु ॥ १२१३ ॥ निःसारारोग्ययोस्तु क्ली वृत्तिमन्नीरुजोस्त्रिषु । सम्बन्धिनि च वृत्तस्य वृत्तेश्चाथ त्रिषु स्मृतः ॥ १२१४ ॥ बामः स्यात् सुन्दरे सव्ये प्रतिकूले स्त्रियां पुनः । महादेवस्य नवसु शक्तिष्वेकत्र योषिति ॥ १२१५ ॥ योषिद्धे परेवामा स्यादश्वायां तु वाम्यसौ । सज्जनस्तु द्वयोरुष्ट्रे ना तु स्याद् वरुणे स्मरे ॥ १२१६ ॥ २. 'ण' क. ख. घ. ङ. पाठः ५. 'ष्टि' ड. पाठः. 'यस्त्वाह' क. ग. घ. ङ. पाठः, ४. 'इ' क. ख. ङ. पाठः . ३. 'ही' क.. Page #153 -------------------------------------------------------------------------- ________________ द्यक्षरकाण्डे नानालिङ्गाध्यायः। . १४७ बालस्तु ना संवरणे चलने केशपुन्छयोः । केचित्तु करिणः पुच्छे केचित् त्वश्वस्य वालधौ ॥ १२१७ ॥ हीगारे । गागि सी 17 गा माल । वाली हर्षलकन्यायामपि स्यात् तु नृलिङ्गकः ॥ १२१८ ॥ व्यासो द्वैपायनमुनौ विस्तारे चाप्यसौ तु न । धनुर्विशेषे विगतक्षेपादौ तु व्यथो पुमान् ॥ १२१९ ॥ व्यालो दुष्टगजे द्वे तु श्वापदे भुजगे तथा । . अजयस्त्वपठद् व्याघ्र स एव त्रिः खलेऽपठीत् ॥ १२२० ॥ .. . बहुप्रदे शठे चाथ शार्दूले व्याघ्रवार द्वयोः । व्याघ्री तु कण्टकार्यों स्त्री वाटस्तु नरि वेष्टने ।। १२२१ ॥ मण्डले नगरे सीग्नि भोजने वलये गृहे । त्रयी तु वाटी गेहान्तःकुप्ते फलपले वने ॥ १२२२ ॥ इत्कटे तु स्त्रियामेव वाटी मान्तरे पुनः । विण्मैत्रीजे द्वयोरस्त्री वृतौ वाशा पुनः स्त्रियाम् ॥ १२२३ ।। आटरूषे वाचि तु स्याद् वाशी नैरुक्तसम्मता । आदित्यस्य गभस्तीनां शतानि त्रीणि सृष्टये ॥ १२२४ ॥ हिमस्य तेषामेकस्मिन् शते रश्मिषु ताः स्त्रियः । वाशं सामप्रभेदे क्ली कइंवेदेत्युचि स्थिते ॥ १२२५ ॥ अथ त्रिवंशसम्बन्धे वाशिते तु स नृस्त्रियोः । स्व्यर्थे वाशीति पूर्वत्र स्याद् वाशा तु परत्र सा ॥ १२२६ ॥ वाश्रस्तु पुरुषे शब्दे सङ्घाते च पुमानथ । वाश्रा धेनौ स्त्रियां वातः पुनर्वायौ नरि नि तु ॥ १२२७ ॥ कृतवाने क्रियायां तु वातेः क्लीबमथ त्रिषु । वानं शुष्कफले शुष्के व्यूतिशोषणयोस्तु नप् ॥ १२२८ ॥ १. 'प' क. व. इ. पाठः. Page #154 -------------------------------------------------------------------------- ________________ ૨૪૮ नानार्थार्णव संक्षेपे वातेर्धातोः क्रियायां च कटे त्वप्यजयोऽब्रवीत् । वाणस्तु पुंसि वीणायां शब्दे चाथ नपुंसकम् ॥। १२२९ ॥ ज्ञेयं हुडुक्कहिक्कायां वाणी तु गिरिसा स्त्रियाम् । वाद्यं तु क्लीत्रमा तोद्ये त्रिर्वाद्ये वादनीयके || १२३० ॥ वाहस्तु ना बलीवर्दे वहने ऽन्यस्त्ववोचत । प्रस्थद्वयेऽर्धखार्थी स्यादन्यः कंसयुगेऽवदत् || १२३१ ॥ खारीचतुष्टये त्वन्ये द्वे तु गर्दभघोटयोः । वाह वाहयितव्ये च वोढव्ये वाहसाधुनि ।। १२३२ ॥ . त्रिषु क्की वाहने वाय्याः पुनः स्त्रो भेषजान्तरे । बलासंज्ञे त्रिषु पुनर्वेश वेष्टयितत्र्ययोः || १२३३ ॥ व्रातस्तु ना समूहे स्यादन्ये तु व्रातलक्षणम् । प्राहुरुत्सेधजीवाश्च नानाजातीयका अपि || १२३४ ॥ अव्यवस्थितवृत्ताश्च सङ्घा त्राता इतीदृशम् । मनुष्येतु द्वयोरन्ये पुनर्प्राये प्रचक्षते ।। १२३५ ।। कुर्वन्त्यनुपनीता ये विवाह ब्राह्मणादयः । व्रात्या व्राताश्च ते सर्वे तनुताश्चावृतासु ये || १२३६ ॥ इत्येवमाहुर्व्रतस्य लक्षणं व्रात्यवाक् पुनः । कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयः || १२३७ || तेषु नान्ये तु संस्कारहीनमात्रे प्रचक्षते । द्वयोस्तु प्रतिलोमानां प्रतिलोम जमानुषे ।। १२३८ ॥ ब्रात्या तु त्रातचर्यायां स्त्री त्रि तु व्रतसाधुनि । वार्स क्लब वने वृक्षसम्बन्धिनि पुनस्त्रिषु ।। १२२९ ॥ वाजिस्तु पुङ्खवसने (?) फेशपावपि चियाम् । द्वे त्वश्वे वाजिवाक् सूत्रार्थेऽधे तु द्वयोरयम् ॥ १२४० ॥ १. 'पट तू' ग. पाठः, २. 'ये' क. ख. ङ. पाठः, ३. 'ब' ग. पाठः Page #155 -------------------------------------------------------------------------- ________________ - यक्षरकाण्डे नानालिशाध्यायः। वातिस्तु वायौ ना धातौ गतिगन्धनकमणि । : स्त्री तु तक्रिययोः शोषे वारिस्तु स्त्री मतगजाः ॥ १२४१ ॥ यत्र देशेषु गृह्यन्ते तत्र त्वाहाजयः कृती। कलश्योप्सु* तु न कीबे वाशिस्तु नरि पावके ॥ १२४२ ॥ स्याद् वाशतौ वाशयतौ वाश्यतावपि धातुषु । भेद्यलिङ्गं तु भीरौ स्यादिति केचित् स्त्रियां पुनः ॥ १२४३ ॥ चतुष्पदि स्यात् प्रजनप्राप्तायामपरः पुनः । . द्वे गोमायाविति प्राह वास्तु द्वे तुरङ्गमे ॥ १२४४॥ . जङ्घायां तु स्त्रियां शुष्कफले तु नरि मन्यते । .. . षड्वर्गशबरस्वामी वास्तुस्तु नरशण्डयोः ॥१२४५ ॥ गृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च। . वाजी तु ना शरे वहौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥ द्वे त्वश्वपक्षिणोजिवति तु त्रिरथोषसि । . वाजीति स्त्र्यथ वाग्मी स्याद् वाचोयुक्तिपटौ त्रिपु ॥ १२४७ ॥. शुके तु द्वे अथो वाली पुमान् सुग्रीवपूर्वने । अश्विन्याख्ये तु नक्षत्रे वालिन्यौ (तुःस्तः) स्त्रियावथ ॥ १२४८ ॥ केशहीबेरपुच्छादिसंयुक्तार्थेऽभिधेयवत् । विश्वा त्वातविषाभूम्योः स्त्री शुण्ठ्यां स्त्रीनपुंसकम् ॥ १२१९ ॥ सर्वनाम तु सर्वमिस्त्रिषु की तु जगत्यदः । विश्वे तु देवभेदेषु पुंसि भूम्नि च मन्यताम् ॥ १२५० ॥ विषा त्वतिविषायां स्त्री क्ष्वेडे तु स्यान्नृशण्डयोः । जले तु क्ली विधा तु स्त्री भृतौ वृद्धिप्रकारयोः ॥ १२५१ ॥ 1. 'नाह त्वज' क. स. ग. पाठः. २. 'श्य' स. पाठः. ३. '' ग. पाठः ४. 'भ्यास्तु' ग, पाठः. ... 'कलश्यामप्सु च क्लीवे' इति स्यात, कलश्यां पारिशन्दस्य नब्लिाताया दर्शनात् । Page #156 -------------------------------------------------------------------------- ________________ १५० नानार्णवसंक्षेपे तथा विधाने हस्त्यने विधाने तु नपुंसकम् । उच्चारणप्रभेदेषु स्पृष्टतादिषु नप् पुनः ॥ १२५२ ॥ विचं धने त्रिषु पुनः प्रथितेऽपि विचारिते । विष्टिस्तु कर्मणि हठात् कारिते नाथ तस्कृति ॥ १२५३ ॥ त्रिराजूसंज्ञके त्वर्थे खीलिङ्गा शाश्वतः पुनः । वेदनायामिति प्राह कालभेदे प्रवेशने ॥ १२६४ ॥ .. अजयस्त्वाह मूल्येऽपि हठात्कारितकारिण । विभुस्तु ना कुबेरे त्रि तु सर्वगनित्ययोः ॥ १२५५ ॥ खामिन्यथ विधुः पुंसि विष्णौ चन्द्रे हुताशने । वायौ काले राक्षसे तु द्वे त्रि तु स्यादुपद्रुते ॥ १२१६ ।। अजयस्तु प्रकरणे दन्त्योष्ठ्यादिपदावलेः । दन्त्योष्ठ्यादि च विदुषो वाचकं विन्दुरित्यमुम् ॥ १२५७ ॥ विगुड्वाचिनमोष्ठ्यादिबिन्दुशब्दं च विभ्रमात् । एकं मत्वा द्वयोरी विन्दु तरि विप्रुषि ॥ १२५८ ॥ इत्युक्तवान् प्रहातव्यं स्वेतद् वेदविशारदैः । विष्वक् तु नानागतिके त्रिस्तत्र स्व्यर्थता यदा ॥ १२५९ ॥ तदा विषूची स्त्री त्वेव रोगभेदे विषूच्यथ । इदं सर्वत इत्यर्थे स्यादव्ययमथो विराट् ॥ १२६० ॥ स्त्री छन्दोजातिभेदेषु केचित् क्षत्रिये पुनः । द्वे यज्ञभेदे तु पुमान् विष्णौ विद्युत् पुनः स्त्रियाम् ॥ १२६१ ॥ तडिति त्रिषु तु ज्ञेयं दीप्रे विष्टप् पुनः स्त्रियाम् । दिवि पुंसि तु सूर्येऽथ वीरो ना शर्वशक्रयोः ॥ १२६२ ।। स्कन्दे कुबेरे राहौ च पुत्रे शूरे तु स त्रिषु । अजयस्तु परेऽप्याह तद् विचार्य विचक्षणैः ॥ १२६३ ॥ विगतप्रेरणे पक्षिक्षेपके नृस्त्रियोः पुनः ।। विक्षेपे पक्षिणां क्षेपेऽप्यथ वीतं नपुंसकम् ॥ १२६४ ।। Page #157 -------------------------------------------------------------------------- ________________ पक्षरकाण्डे नानालिशाध्यायः। .. असारहस्तितुरगे हस्त्यारोहानिकर्मणि । वारणे चाङ्कशस्य स्याद् गतिकान्त्यशनादिषु ॥ १२१५ ॥ विगतौ त्रिस्तु विगते शान्ते कान्तगतादिषु । वी, पुंस्यनले वायो मेघे क्ली तु नभस्यथ ।। १२६६ ॥ विमले त्रिषु वीर्य तु क्लीबं स्यादन्नरेतसोः । शंक्तयायवले शौर्यसंज्ञके च पराक्रमे ॥ १२६७ ॥ अजयस्त्वाह दीप्तौ च तदन्यत्र दृश्यते । माहात्म्ये स्त्री तु वीर्यातिवलासंझौषधेऽथ ना ॥ १२६८ ॥ स्याद् वीकोऽर्थेऽनिले नाशे वसन्तेऽक्षिमले पुनः । वीका स्त्रीत्यब्रवीत् कश्चिद् वीक्षाशब्दस्तु नृस्त्रियोः ॥ १२६९ ॥ विस्मये वीक्षणाभिख्यक्रियायां चाप्यथ स्त्रियाम् । वीचिः पल्यूमिलेशेषु स्यात् पुंस्यपि च कश्चन ॥ १२७० ॥ वीडुईढे त्रि क्लीबं तु बले व्युष्टं तु नप्यदः।। प्रभाते च विवासे च व्युषिते तु त्रिषु स्मृतम् ॥ १२७१ ॥ व्युष्टिः प्रयोजनाभिख्यफले प्राह तु सज्जनः । महीरुहफले तत्तु स्यात् प्रमत्तस्य भाषितम् ॥ १२७२ ॥ शास्त्रव्युष्टिरिति प्राहुः शास्त्रस्यैव प्रयोजनम् । अमिचित्येष्टकानां च भेदेष्वृद्धिविवासयोः ॥ १२७३ ॥ स्त्री ना तु क्रतुभेदे स्याद् अतिभेदे तु स त्रिषु । कालेऽष्टमेऽष्टमे मुझे यस्तत्र वृषवाक् तु ना ॥ १२७४ ॥ बृहस्पती बलीवर्दे धर्मे पुंसि पुरन्दरे । राशौ च वृषभाभिख्ये पठ्यते बलकर्णयोः ॥ १२७५ ॥ द्वे त्वश्वे मूषिके देवे त्रि तु स्याद् भूरिरेतसि । श्रेष्ठेऽपि सुकले क्ली तु रेतस्यन्तःपुरेऽथ सा ॥ १२७६ ॥ १. 'कथ्यते' ग. पाठः, २. 'क' क. पाठः, Page #158 -------------------------------------------------------------------------- ________________ मानार्णवसंक्षेपे वृषा कदल्या न्यग्रोधीसंज्ञस्तम्बेऽपि भेषजे । ऋद्धिसंज्ञेऽय वृष्यं त्रिर्यत् किञ्चिच्छुकवर्धनम् ॥ १२७७ ॥ तस्मिन् पुंसि तु माषाख्यधान्य इक्षौ च सा पुनः । वृष्या स्त्रियां विदायी स्याद् वृद्धिसंज्ञे च भेषजे ॥ १२७८ ॥ वृत्तं तु क्ली नरेऽप्यन्ये स्वरूपाचारधृत्तिषु । पद्यव्यक्तिषु सम्भक्तौ त्रिषु तु स्वाद् दृढे मृते ॥ १२७९ ॥ अतीताधीतकठिनवर्तुलेषु वृतेऽथ नम्। वृन्तं तरूणां प्रसवबन्धने चुकेऽथ ना ॥ १२८० ॥ कालिङ्गसंज्ञवल्ल्यां स्याद् वृद्धस्तु स्थविरे त्रिषु । त्रिमात्रसामवणे च स्यादेधितमनीषिणोः ॥ १२८१ ॥ ना तु वैवस्वते क्ली तु शैलेये वृत्रवाक् तु ना । दैत्यभेदे गिरौ मेघे शत्रौ ध्वान्ते च नप् पुनः ॥ १२८२ ॥ पापे वृकस्तु ना सूर्ये चन्द्रे जाठरपावके । वजे वृके देशभेदे पुनर्भूम्नि च नए पुनः ॥ १२८३ ।। लागले त्रिपु तु स्तेने धूर्ते द्वे तु मृगान्तरे । ईहामृगाख्ये शुनि च वृकी तु स्त्री यथोदितम् ॥ १२८४ ॥ निरुक्ते वृद्धवाशिन्यां वृष्णिस्तु क्षत्रियान्तरे । तद्वंश्येषु च मेषे तु द्वे अथावेष्टके स्त्रियाम् ॥ १२८५ ।। वृत्तिनिरोधे सम्भक्तो ना तु धात्वोः स वर्तती । वृत्यतौ चाथ ना वेशों वेश्याजनसमाश्रये ॥ १२८६ ॥ अजयस्तु पठत्येनं गृहमात्रेऽपि शब्दवित् । प्रवेशे वेशके तु त्रिरथोग्रीवैश्यजे द्वयोः ॥ १२८७ ॥ मर्त्यजात्यन्तरे वेश्यं पुनः ही मालिकान्तरे । गणिकायां तु वेश्या स्त्री ना तु वेपस्त्रिविष्टपे ।। १२८८ ।। १. 'वृ' क. ग. इ. पाठः २..'च्याप्ति' ग. पाठः. ३. 'म्पत्ती' ग. पाठः. ४. 'तु' ग.. पाठः. Page #159 -------------------------------------------------------------------------- ________________ अक्षरकाडे मानाकिन्यायः। रूपे च कश्चित् की तु न्योनि कश्चित्तु वारिणि । वेणस्तु वे मनुष्याणां जातिभेदे प्रकीर्तितः ॥ १२८९ ॥ पुत्रे वैदेहकाम्बष्ठयोननाम्न्येव जीवति । लखनप्लवनायैः स्यात् तूमराज्ञीसुतेऽपि च ॥ १२९० ॥ मायासम्मोहनादीनि वृत्तिश्चेत् तस्य स त्वयम् । वेणा स्यान्नृस्त्रियोर्ज्ञाननिशामनगतिप्वपि ॥ १२९१ ॥ चिन्तायामपि वादित्रग्रहणेऽप्यथ वेनवाक् । द्वे नृजात्यन्तरेऽम्बष्ठीवैदेहकसमुद्भवे ॥ १२९२ ॥ स्यात् पारधेनुके चाथ वैदेखम्बष्टजेऽपि च । ना तु प्रजापतौ यज्ञे मेधाविनि तु स त्रिषु ॥ १२९३ ॥ ध्यानिन्यप्यथ वेलो ना चूते क्ली तत्फलेऽथ सा । वेला कूले समुद्रस्य तदम्बुविकृतावपि ॥ १२९४ ॥ , तरले वत्सरे काले व्यवस्थायामपि त्रियाम् । वेल्ला तु वेल्लने नृत्री विडझे तु नपुंसकम् ॥ १९९५ ॥ वेटी स्त्री नावि वेटस्तु ना शब्दे वेष्टवाक् तु ना। श्रीवेष्टसंज्ञे निर्यासे वेष्टने तु नरस्त्रियोः ॥ १२९६ ॥ वेष्टा वेध्यं शरव्ये क्ली वाद्यभेदे तु सा स्त्रियाम् । वेध्या वेणिस्तु केशानां बन्धभेदे जलस्रुतौ ॥ १२९७ ॥ कश्चित्तु मध्ये नद्यादेर्मेष्यां स्याच लतान्तरे । देवताडाहये ना तु धातौ स्याद् वेणतावथ ॥ १२९८ ॥ वेदिविती यागाय परिष्कृतमहीतले। अमिकुण्डे चतुष्कोणे त्वमि(द?कु)*ण्डे परे विदुः ॥ १२९९ ॥ ना तु वेदयतौ ज्ञेयो वेगी तु नरि मारुते । त्रि तु वेगवति त्रिस्तु वेधा विदुषि तं पुनः ॥ १३०० ॥ १. "पुत्र' ग. पाठः. २. 'मनि' ग. पाठः. * 'कुण्डं हवित्री हवनी कुण्डे स्याद् वर्तुले परम् । वेदिः स्त्रियां चतुष्कोणे' (पु. ९२. श्लो. १०९.१०) इति वैजयन्ती। Page #160 -------------------------------------------------------------------------- ________________ मानार्थार्णवसंक्षेपे कश्चित् सर्वविदि साह ना तु विष्णुविरिश्चयोः । देशेऽप्यन्येऽथ शोऽत्री ललाटात्विगमर्मणोः ॥ १३०१॥ सङ्ख्याभेदे निखाख्यसङ्ख्याया दशकात्मके । कम्बो च वलये चाथ निधिमंदे पुमानयम् ॥ १३०२ ॥ अमावास्यातिथौ सर्पराजभेदर्षिभेदयोः । मणिभेदे शुक्तिसंज्ञभेषजेऽपि प्रयुज्यते ॥ १३०३ ॥ शठो ना मातुलङ्गे च भव्यधुंधूयोरपि । सिते च सर्षपे तस्य फले चार्थ नपुंसकम् ॥ १३०४ ॥ पापे वनाख्यलाहे च प्रसूनेऽत्रोक्तशाखिनाम् । त्रिस्तु धूर्त च शत्रौ च मार्जारे तु द्वयोरयम् ॥ १३०९ ॥ शल्यमस्त्री शलाकायां शङ्कुसंज्ञाधान्तर । अजयस्तु वदत्येनं काण्डेऽर्थस्तस्य विन्त्यताम् ॥ १३०६ ॥ विद्या शरीरं लमेऽन्तः पुमांस्तु मदन दुमे । मद्रराजान्तरे चाथ श्वाविःसंज्ञमृगे द्वयोः ॥ १३०७ ॥ शय्या स्त्री शयनीये च ग्रन्थगुम्फे च सा त्रि तु । २.यसाधौ पाणिभवे मन्दिरे तु नपुंसकम् ॥ १३०८ ॥ शम्या तु युगकीले स्त्री माने पत्रिंशदगुले । अयो शमयितव्ये त्रिः शमितव्ये तु तनपि ॥ १३०९ ॥ शमस्तु शान्तौ पुलिङ्गो माने च चतुरड्गुले । शमी तु स्यात् सकुफलासंज्ञवृक्षा-तरे स्त्रियाम् ॥ १३१० ॥ मुद्गमाषादिसस्यानां बीजयोरयां च कर्मणि(?) । शशस्तु रोमकर्णाख्याने हे ना तु मेपणे ॥ १३११ ।। बोलसंज्ञे शलं तु क्लो श्वाविडः शलले त्रि तु 1 गन्तयथ द्वयोः स स्याद् ग भाड्यन्तु पदि ॥ १३१२ ॥ १. 'पि' ग. पाठः. Page #161 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिङ्गाध्यायः ।। शफः पुंसि च शण्डे च लागलागारे खुरे । महावीराख्यपात्रस्य परिग्रहणकाष्ठयोः ।। १३१३ ॥ पृथश्च यस्येत्य॒चि च गीतयोः सामगेदयोः । शयो ना शयने पाणौ कृकलासे तु स द्वयोः ॥ १३१४ ॥ शवस्तु कुणपे न स्त्री जले तु की गतौ तु ना । शष्पं बालतृणे क्लीबं रूपे च भगवारत्वमुम् ।। १३१५ ॥ नरं वररुचिः प्राह शस्त्रं तु क्लीवमायुधे । अयस्य॒ङमन्त्रभेदेषु शंसायाः साधनेषु च ॥ १३१६ ॥ छुरिकायां तु शस्त्री स्त्री शल्कं तु शकले नपि । केचित्त्वात्तरसे प्राहुः शकले स्याच वल्कले ॥ १३१७ ॥ मुद्रे च त्रिषु त्वेष भीतौ पातरि चाप्यथ । शको ना पशुविष्ठायां देशभेदे जले तु नः ॥ १३१८ ॥ शका तु गवयाभिख्यपशुजातौ स्त्रियामियम् । शरः पुंसि शरद्वायौ क्षीरादेर्मुखबन्धने ॥ १३१९ ॥ इन्द्रसंज्ञतृणस्तम्बे हिंसामार्गणयोरपि । क्ली तु हीबेरंजलयोः शतं त्वस्त्री बहु यपि ॥ १३२० ॥ दशानां दशके चाथ शंस्यः शंस्ये त्रि ना पुनः । अमावाहवनीयाख्ये शर्वस्तु स्याच्छिवे पुमान् ॥ १३२१ ॥ शर्वाणी तु मृडान्यां स्त्री शक्तिस्त्वृप्यन्तरे पुमान् । स्त्री साङ्ख्यप्रकृतौ लक्ष्म्यां सामर्थ्य नीतिवेदिनाम् ॥ १३२२ ।। प्रसिद्धासु प्रभावादिजातासु स्यात् तिसृप्वपि । नैरुक्ताः कर्मणि प्राहुः शस्त्रभेदे तु सा द्विधा ॥ १३२३ ॥ शक्तिः शक्ती च तच्चापि शस्त्रं कासूरिते स्मृतम् । शत्रिस्तु कुञ्जरे क्रौञ्चसंज्ञपक्षिणि च द्वषोः ॥ १३२४॥ 1. 'नी' ज. पाठः. २. 'स्मा' ख. पाठः, ३. 'श्रु' क.ख. F. पाठ:... "कि', 'ति' क. पाठः. Page #162 -------------------------------------------------------------------------- ________________ ba नानार्थार्णवसंक्षेपे शद्रिस्तु पर्वते पुंसि द्वयोस्तु गजमेषयोः । शः शम्मौ चतुर्वक्रे पुमान् सङ्ख्यान्तरेऽपि च ॥ १३२५ ।। शतादिसङ्ख्यैानप्त्वस्य बाघार्थं लिङ्गमन्वशात् । शङ्कुः पुंसीति भगवांस्तच्च सङ्ख्यान्तरं विदुः ।। १३२६ ॥ कोटीनां लक्षमाचार्याः केचित् पुंशण्डयोः पुनः । कीले मेट्रेऽनभेदे च गोत्रे चान्ये तु मन्वते ॥ ११२७ ॥ वृक्षपत्रसिराजाले द्वे तु मार्जारहंसयोः । जलजन्तुप्रभेदे च राक्षसेऽथ नपुंसकम् ॥ १३२८ ॥ तमुत्यादिवर्गस्य तृतीये सामन्यथापरे । पुन्नपुंसकयोरेनमविशेषेण मन्वते ॥ १३२९ ॥ अप्राण्यर्थं तथा प्रह शङ्कुर प्राणिगोचरः । इत्यर्धर्चादिवर्गस्य वैजयन्त्यां प्रपञ्चने ॥ १३३० ॥ शस्तु नार्के खमे च द्वयोस्त्वजगरेऽथ ना । शरुः स्यादायुधे क्रोधे द्वयोस्तु स्यात् कपिञ्जले ॥ १३३१ ॥ शत्रुस्तु पुंस्यमित्रे स्याल्लग्नात् षष्ठे च राशिके । त्रि तु शातयितर्युक्तमिन्द्रशत्रुपदे यथा ॥ १३३२ ॥ शस्ता प्रजापतौ पुंसि चण्डाले तु द्वयोरिति । कश्चित् कश्चित्तु शस्ता स्यात् स्तोतरि त्रिषु ना पुनः ॥ १३३३ ॥ मित्रावरुणयोश्चेति पितरीति च मन्यते । शका तु हस्ते प्रन्थादौ पुंस्यथो शकरी स्त्रियाम् ॥ १३३४ ॥ नद्यां विद्युति काञ्च्यां च बाहौ छन्दोन्तरे तथा । षट्पञ्चाशत्स्वरे स्त्री तु शङ्खिनी स्थावरान्तरे ॥ १३३१ ॥ चौरपुष्पसमाख्येऽथ शङ्खी शङ्खवति त्रिषु । श्यामो ना हरिते वर्णे वर्णे कृष्णे तथा (र्बु !म्बु) दे ॥ १३३६ ॥ १. 'त्रि' स. ङ. पाठः. २. 'च' ग. पाठः. ३. 'थ' क. ५. 'म्बरे ख. ., 'म्बरी' क. घ. पाठः, ४. 'प्याङ, पाठः, Page #163 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिकाध्यायः । पीलट्ठमे च श्यामा तु निशीथिन्यां स्त्रियामियम् । पिप्पलीफलिनीविद्युत्पालिनीशारिबासु च ॥ १३३७ ॥ स्त्रीव्यञ्जनकृतायां च कन्यायां विहगान्तरे । पोतकीसंज्ञकेऽथ क्ली मरीचे व्योनि च त्रि तु ॥ १३१८॥ उक्तवर्णवतोः श्यावः पुनर्ना सवितुर्हये । वर्णे च कपिशे त्रिस्तु तद्वति त्रिस्तु शान्तवाक् ॥ १३३९ ॥ शामिते शान्तियुक्ते च ना तु स्यात् सुनिषण्णके । नाट्यस्थरसभेदे च क्ली तु *शान्ताथ सास्त्रियाम् ॥ १३४० ।। शाको हरितके पत्रपुष्पादिदशके तरोः । मूलपत्रकरीरामफलकाण्डाधिरूढकम् ॥ १३४१ ॥ त्वक् पुष्पं कवकं चेति शाकं दर्शविधं स्मृतम् । इत्युक्ते वृक्षभेदे तु ना पृथुच्छदसंज्ञके ॥ १३४२ ॥ अजयो द्वीपभेदेऽपि ब्रवीत्यस्य हनन्तरे।। शकटे च पुमांस्त्री तु शाकी शाके महत्यसौ ॥ १३४३ ॥ नानाजातीयशाकानां समाहार इतीतरे । शाणस्तु निकषे पुंसि स्यादुन्मानान्तरे तथा ॥ १३४४ ॥ चतुष्टये स माषाणां दाने शाणी तु सा स्त्रियाम् । गोणीसमाख्यावपने त्रि तु स्याच्छणयोगिनि ॥ १३४५ ॥ शादस्तु शष्पे पङ्के च शंदने खर्णबन्धयोः । ना त्रिस्तु शत्तरि शदसम्बन्धिनि च सा पुनः ॥ १३४६ ॥ गुणकारस्यै शीदाभिरित्युक्तेश्चिन्त्यतां गतिः । शाला तु गेहे गेहैकदेशे तु स्त्री तरोस्तथा ॥ १३४७॥ १. 'स्यात्' य. पाठः, २. 'दशने' क. ग. घ. १. पाठः. ३. 'स्तु' ग. पाठः. ४. 'दाशामि' क. ग. घ. पाठः. ५. 'के चि' क. घ. पाठः. • 'शान्तावथास्त्रियाम्' इत्येव पाव्यं भाति । आनन्तर्य च स्कन्दपुराणे कौमारिकाः सणे १५. समाध्याये १६. १७. लोकयोरुकमनुसन्धेयम् । Page #164 -------------------------------------------------------------------------- ________________ मानार्थार्णवसंझेपे स्कन्धसञ्जातशाखायां सूक्ष्मैलायां च ना पुनः । पत्तरे गमने त्रिस्तु गन्तरि वालवाक् तु ना ॥ १३४८ ॥ आशुगत्यां द्वयोस्तु स्याच्छुनि शाखा पुनः स्त्रियाम् । तरोलतायां देहस्य पादे वाही तथाङ्कलौ ॥ १३४९॥ वेदव्यक्तिषु चाथो ना स्कन्ददेवस्य पृष्ठजे । देवभेदे नृस्त्रियोस्तु व्याप्ती श्राद्धं पुनर्नपि ॥ १३५०॥ पितॄणां भोजनायां स्यात् तत्तु श्रद्धावति त्रिषु । तत्रापि स्व्यर्थवृत्तित्वे श्राद्धा श्राणा त्वियं स्त्रियाम् ॥ १३५१ ॥ यवाग्वां त्रि तु पक्के स्यात् क्षीराच्च हविषस्तथा । अन्यत्र क्ली तु पाकेऽयो शार्ड क्ली सामसु कचित् ॥ १३५२ ॥ द्वे तु पक्ष्यन्तरे शार्ज पुनर्धनुषि शार्जिणः । अजयः शृङ्गविहितचापेऽप्याह विशेषतः ॥ १३५३ ॥ धनुर्माने च नप् शृङ्गविकारे तु त्रिषु स्मृतः । शृङ्गसम्बन्धिमात्रे चाप्यथाहतुरवैदिकौ ॥ १३५४ ॥ "शाः पक्षिविशेषे द्वे इति शारः पुनः पुमान् । वायौ कर्बुरवणे च त्रि तु तद्वत्यथो नूनम् ॥ १३५५ ॥ द्यूतशारौ वराटेऽपि शबरखाम्यवोचत । . शारिः स्त्री शारिकासंज्ञविहले नृस्त्रियोः पुनः ॥ १३५९ ॥ पर्याणभेदे द्यूतस्य गुडे शारयतौ तु ना। शालुः कषाये ना त्रिस्तु तद्वति द्वे तु दर्दुरे ॥ १३५७ ॥ शानी तु पुंसि गोविन्दे तथा शार्ङ्गवति त्रिषु । शिवः शम्भौ पद्मरागे गोरसे शीथुकीलयोः ॥ १३५८॥ सुनिषण्णाख्यशाके च नाथ वातमृगे द्वयोः । अथो शिवा स्त्री पार्वत्यां शम्भोर्नवसु शक्तिषु ॥ १३५९ ॥ १. 'स्तु' इ. पाठः. २. 'न' क. ग. घ., 'न न' ख. पाठः.. ३. स्त्रियां तु शा' ग. पाठः Page #165 -------------------------------------------------------------------------- ________________ पक्षरकाण्डे मानालिकाध्यायः। एकशक्तौ गवीथ्वाख्यक्षुद्रधान्ये नदीषु च । हरीतक्यामामलक्यां तामलक्यां शमीद्रुमे ॥ १३६० ॥ तुलस्यां कोष्टुभेदे च दीप्तजिह्वाहयेऽथ तत् । की वारिणि कल्याणे स्थौणेये मूलकान्तरे ॥ १३६१ ॥ चाणक्यमूलकाभिख्ये व्योनि त्रि तु शुभान्विते । शिला त्वश्मनि पेषण्यां द्वाराधःस्थितदारुणि ॥ १३६२ ॥ मनःशिलायां शैलेये धातौ माक्षिकसंज्ञके । द्वारनासाविधारण्यां स्थूणाशीर्षे तु सा द्विधा ॥ १३६३ ॥ शिला शिली च वध्वां तु शिली गण्डूपदस्य च । एषु स्त्री क्ली तु धान्यानामार्जने सिलसंज्ञके ॥ १३६४ ॥ शिखा तु स्त्री शिफाशाखाघृणिज्वालासु मूर्धनि । चूडायां केकिचूडायां चूचुकेऽप्यग्रमात्रके ॥ १३६५ ॥ अजयस्तु प्रधानेऽपि सज्जनोऽग्रेऽपि भूरुहः । ना तु सर्पान्तरे सर्पसत्रयाजिफणाभृताम् (?) ॥ १३६६ ॥ शिम्बो द्वे मृगजातौ स्याद् बीजकोश्यां तु सा स्त्रियाम् । शिम्बा मुद्गादिसस्यानामथोचे शाकटायनः ।। १३६७ ॥ शिम्बी निष्पाववल्लीति शितं तु त्रिषु तेजिते । ना तु बाणे शितिस्तु स्त्री तेजने ना तु वर्णयोः ॥ १३६८ ॥ शुक्के कृष्णेऽप्यूजौ वर्णद्वयैकवति तु त्रिषु । शिरियोालमृगे शृणातौ तु पुमानयम् ॥ १३६९ ॥ शिशुः पुंस्य॒षिभेदे च स्कन्दे च द्वे तु बालके । शिगुर्भोजनशाके स्त्री ना तु शोभाञ्जनद्रुमे ॥ १३७० ॥ श्लिकुर्न ना विषादे ना ज्योतिषेऽपि मृगास्थनि । शिखी नाग्न्यंशुवृक्षेषु शरे केतुग्रहे द्विजे ॥ १३७१ ॥ 1. 'ता ॥' क. पाठः. २. 'म्बा' ग. पाटः. Page #166 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे परिव्राजि तथा वृक्षविशेषेऽश्मन्तकाह्वये । अथो शिखावति त्रि स्याद् द्वे कुक्कुटमयूरयोः ॥ १३७२ ॥ शीलमस्त्री स्वभावेऽपि सद्वृत्तेऽप्यथ शीतवाक् । क्लीबं जले च शैत्ये च त्रिस्तु तद्वति ना पुनः ॥ १३७५ ॥ श्लेष्मातके वेतसे च शीघ्रो ना मारुते त्रिषु । क्षिप्रे क्लीबं त्वसत्त्वे चेत्याहुरेकेऽथ शीरवाक् ॥ १३७४ ॥ द्वयोरजगरे स्त्री तु शीरा कार्यासिकाहये । स्तम्बे लताकुशे त्वेके शीरीत्याहुर्द्वयोः पुनः ॥ १३७५ ॥ शीर्वी न्यौ कृमौ चाथ मद्ये शीथुनूशण्डयोः । पक्कैरिक्षुरसैः सिद्धमद्यभेदेऽपि मन्वते ॥ १३७६ ॥ श्रीमांस्तु पुंसि गोविन्दे कुबेरे गृहकेतुषु । इट्चराख्यबलीवर्दे कदम्बतिलकाख्ययोः ॥ १३७७ ॥ वृक्षयोर्गुग्गुलौ द्वे तु शुके लक्ष्मीवति त्रिषु । शीवा त्वजगरे द्वे स्यात् सर्प इत्यपरे पुनः ॥ १३७८ ॥ सृगाल इत्यथ शुभं क्ली जले मङ्गले तथा । लमाच्च नवमे राशौ भेद्यलिङ्गं त्वतः परम् ॥ १३७९ ॥ । मञ्जुप्रशस्तयोश्चापि मङ्गलेन समन्विते । अायां तु शुभा स्त्री स्याच्छुक्लस्त्वर्कसितत्वयोः ॥ १३८० ॥ अध्वरे दक्षिणामावप्यमौ चन्द्रे च भार्गवे । ज्येष्ठमासे क्रतावंशौ यज्ञपात्रगृहान्तरे ॥ १३८१ ॥ ना द्वे द्विजे शिशौ चाथ क्ली जने धनपुण्ययोः। रेतस्यक्षिरुजाभेदे सामभेदे च काञ्चने ॥ १३८२ ।। त्रि तु मध्ये सिते चाथ धर्मसर्जनरश्मिषु । शतत्रये स्त्रियः शुक्राः शुक्रस्तु नरलिङ्गकः ॥ १३८३ ॥ १. 'डे' क. ख. पाठः. २. 'नृ' ङ., 'नृ' ख. ग. पाठः. Page #167 -------------------------------------------------------------------------- ________________ ___ अक्षरकाण्डे नानालिङ्गाध्यायः। . ज्योत्स्नापक्षे श्वेतवर्णे त्रि तु तद्वति नब् जले । शुकस्तु कोरे द्वे क्ली तु स्थौणेयायभेपजे ॥ १३८४ ॥ ना तु व्यासमुनेः पुत्रे रावणानुचरेऽप्यथ । शुक्तं क्ली काञ्जिके कल्कजातावित्यपरे विदुः ॥ १३८५ ॥ यन्मस्त्वादि शुचौ भाण्डे सक्षौद्रगुडकालिके । त्रिरात्रं धान्यराशिस्थं तत्रापि त्रि तु पूतिताम् ॥ १३८६ ॥ आपन्ने परुषेऽम्ले चं शुल्कं त्वली महीपतेः । मार्गादिषु प्रदेथेऽर्थे विवाहाय वराद् धने ॥ १३८७ ॥ ग्राह्ये शुष्मं तु नए तोये संयोगवलयोरपि । कश्चित्तु पुंसि सवितर्यपि मारुतकालयोः ॥ १३८८ ॥ शुङ्गा त्रयी पल्लवस्य कोश्यां वृक्षस्य ना पुनः । ऋषिभेदेऽमुना प्रोक्तमधीते वेत्ति वापि यः ॥ १३८९ ॥ तत्राथ क्ली श्रुतं शाम्ने श्रवणाट्ये च कर्मणि । त्रिषु त्वाकर्णितेऽस्मात्तु वैजयन्त्यां पृथग् जगौ ॥ १३९० ॥ आकर्णितादवधृते क्लीनं शुद्धस्तु ना रवी । त्रि तु पूते केवले च क्ली तु शुद्धौ जले त्रि तु ॥ १३९१ ।। शुभ्रं दीप्तिमति स्याच शुओ शौक्लो तु पुंस्ययम् । शुण्ठो ना तृणभेदे स्यात् पशी पेश्यां च स त्रि तु ॥ १३९२ ॥ अल्पे स्त्रीपुंसयोस्तु स्याच्छोपणे शुष्णवाक् तु ना । अर्के कश्चित्तु रश्मौ च ब्रूते कुक्षिनिदावयोः ।। १३९३ ॥ बले तु क्ली शुनस्तु द्वे शुनि वाया तु ना नपि । सुखेऽथ शुचिरीशाने सूर्ये चन्द्रेऽगिशौक्ल्ययोः ॥ १३९४ ॥ उपधाशुद्धसचिवे ग्रीष्मे चापाढमासि च । त्रि तु शुद्धेऽनुपहते शुक्ले शुक्तिः पुनः स्त्रियाम् ॥ १३९५ ॥ Page #168 -------------------------------------------------------------------------- ________________ १६२ नानार्थार्णव संक्षेपे मुक्तास्फोटेऽङ्कोलदलसंज्ञभेषजवस्तुनि । तिन्त्रिढ्यां तिन्त्रिडीकायाः फले दुर्नामिकाये ॥ ११९६ ॥ - जलजन्तौ च घोटानां रोमावर्तान्तरेऽपि च । सज्जनस्त्वपठीदेनामुन्माने कर्षसंज्ञके ॥ १३९७ ॥ - वैजयन्त्यां तु कर्षाख्यमानस्य द्विगुणेऽपठीत् । अक्षिरोगविशेषे च पुमांस्त्वृष्यन्तरे स्मृतः ॥ १३९८ ॥ सखाय आनिषीदेति पञ्चवर्गस्य दर्शके । शुभिस्तु नार्के यतिनि स्यादृषाविति कश्चन ॥ १३९९ ॥ द्वे तु विप्रे सुन्दरे तु व्यथ स्त्री शोषणे शुषिः । रन्ध्रे च ना तु धातौ स्याच्छुष्यतौ शुण्ठिवाक् तु ना ॥ १४०० ॥ धातौ स्याच्छुण्ठतौ स्त्री तु नागरे शुन्ध्युवाक् तु ना । सूर्येऽद्मावहनीत्यन्यः शकुनौ तु द्वयोरथ || १४०१ ॥ शुन्ध्यवोs स्त्रियः शूरः पुनर्वीरे त्रिषु द्वयोः । कुक्कुटे श्वेतशालौ तु पुमान् शुलं तु न स्त्रियाम् ॥ १४०२ ॥ रुग्भेदे शस्त्रभेदे च शूद्रवाक् तु द्वयोरियम् । तुर्यवर्णे सङ्करजेऽप्येतयोः पुनरर्थयोः ॥ १४०३ ॥ स्त्र्यर्थे शूद्राथ पुंयोगे शूद्री स्त्री भूम्नि तु स्मृता । धर्मोत्सर्गार्थरश्मीनां त्रिशत्याः प्रथमे शते ॥ १४०४ ॥ शूद्राः स्त्री रश्मिषु क्की तु रजते शुकवाक् पुनः । अस्त्री धान्यस्य सूक्ष्माग्रे शुङ्गानुक्रोशयोरथ ॥ १४०५ ॥ परिमाणान्तरे शूर्पमस्त्री द्रोणद्वयात्मके । सज्जनः पुनर हैनमर्धप्रस्थे तथैव सः ॥ १४०६ ॥ द्रोणाख्यपरिमाणस्य माने प्राह चतुर्गुणे । प्रस्फोटनक्रियायां च साधने भूषवाक् तु नपुं ॥ १8०७ ॥ १. 'ण्यां' ग. पाठः. २. 'णी' ग. पाठः. Page #169 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिङ्गाध्यायः । बले सुखे च श्रूषा तु शाकभेदे स्त्रियामियम् । वैजयन्त्यां कासमर्दे स्माह शूली तु शङ्करे ॥ १४०८ ॥ पुंसि शूलवति त्वेष त्रिषु शृङ्गस्तु न स्त्रियाम् । विषाणे शैलशिखरे वररुच्यादयः पुनः ॥ १४०९ ॥ सानौ क्रीडाम्बुयन्त्रे च प्रधानेऽन्यस्तु मन्यते । प्राधान्येऽन्यः प्रभुत्वेऽथ जीवकाह्वयभेषजे ॥ १४१० ॥ ना क्ली तु ज्वलिनि स्त्री तु शृङ्गी स्याद् भेषजान्तरे । यस्य कर्कटशृङ्गीति संज्ञा यस्यायो विषा ॥ १४११॥ तत्रापि भेषजे मत्स्यावेशेषेऽन्ये त्वभुत्सत । मद्गराख्यस्य मत्स्यस्य प्रियायामित्यथ शृधूः ॥ १४१२ ॥ गुदे स्त्री कृमिजातौ च ना तु स्याद् दानवान्तरे । ख्याते बलिरिति स्यात्तु शृङ्गी ना वृषभाये || १४१३ ॥ भेषजे वृषभेऽश्वे च यस्य शृङ्गपदे भवेत् मांसबुद्बुद उक्ता तु शृङ्गिणी सुरभी स्त्रियाम् ।। १४१४ ॥ महिषे तु द्वयोः शृङ्गवति तु त्रिः पुमान् पुनः । शेषोऽप्रधानेऽनन्ताख्य सर्पराजेऽथ शार्ङ्गिणः १४१५ ॥ अवतारान्तरेऽपत्ये त्रिस्त्वन्यत्रोपयुक्ततः । माल्याक्षतादिदाने तु स्त्री शेषा शेववाक् तु नप् ॥ १४१६ ॥ सुखे धने च शेवा तु निद्राभेदे स्त्रियामियम् । प्रचलासंज्ञके श्वेतस्त्वृषिभेदे नृलिङ्गकः ॥ १४१७ ॥ कुलशैलान्तरे मेरोरुत्तरानीलपर्वतात् । उत्तरे शुक्लवर्णे च स्यादथो त्रिषु तद्वति ॥ १४१८॥ क्लीबं तु दनि रजतेऽप्यथ श्वेता सुरान्तरे । . पैष्टिकीसंज्ञके स्त्री स्यान्नदीभेदे लतान्तरे ।। १४१९ ॥ निरूपितः श्वेतशब्दः श्येतस्तु श्वेतवर्णके । पुमांस्तद्वति तु त्रि स्यात् तत्रापि स्त्र्यर्थता यदा ॥ १४२० ॥ १६३ Page #170 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेप तदा श्येता तथा श्येनी मृगे द्वे त्वपि पक्षिणि । श्येनसंज्ञतृणप्राणिजात्योः स्यादेतयोर्यदा ॥ १४२१ ॥ स्व्यर्थे वृत्तिस्तदा रूपं श्येतीत्रोवाथ पुंस्ययम् । श्येनः सामान्तरेषु स्यात् कतुभेदे जिघांसतः ॥ १४२२ ॥ द्वे त्वश्वे पत्रिसंज्ञे च पक्षिगेदे स्त्रियां पुनः । श्येना स्यात् प्राचिकासंज्ञपक्षिजातावथ द्वयोः ॥ ११२३ ॥ शकुनावप्यजगरे श्येत्यः श्रेष्ठः पुनस्त्रिषु । स्यात् प्रशस्यतमे क्ली तु ताने श्रेणिस्तु नृस्त्रियोः ॥ १४२४ ॥ समानजातीयानां स्याच्छिल्पिनां संहतावथ । व्याचष्टेऽष्टादशगणविशेष इति शब्दवित् ॥ १४२५ ॥ हर्षनन्दी तथा पतौ धारायामपि नए पुनः । श्रेयः सामविशेषे स्याद् होइयेमानुकोद्भवे ॥ १४२६ ॥ तथा मोक्षे च धर्मे च मङ्गले त्रि तु तद्वति । स्यात् प्रशस्यतरे चाथ स्त्र्यर्थे वृत्तिर्यदा तदा ॥ १४२७ ॥ एतयोरर्थयो रूपं श्रेयसीति स्त्रियां पुनः। श्रेयसी हस्तिपिप्पल्यां स्यात् पथ्यापाठयोरपि ॥ १४२८ ॥ शैलस्तु भूधरे पुंसि शिलासम्बन्धिनि त्रिषु । वृत्तौ शीलभवायां स्त्री शैलीत्येवं प्रचक्षते ॥ १४२९ ॥ शैखः पुनर्द्वयोमर्त्यजातिभेदे यदुद्भवः । अनन्यपूर्वब्रामण्यां विप्रव्रात्यात् प्रकीर्तितः ॥ १४३० ॥ शिखासम्बन्धिनि पुनस्त्रिरथो शोणवाङ् नरि । हिरण्यबाहुसंज्ञे स्यान्नदभेदेऽपि पादपे ॥ १४३१ ॥ टुण्डुसंज्ञे रक्तवर्णे त्रि तु तद्वति तत्र च । स्त्यर्थे शोणी च शोणा च घोटभेदे तु स द्वयोः ॥ १४३२ ॥ १. 'दु' ङ. पाठः. Page #171 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिशाध्यायः। १६५ उक्तः कोकनदच्छाये शोकस्तु शुचि ना स्त्रियाम् । शोकी रात्रावथो शौण्डः शुण्डासम्बन्धिनि त्रिषु ॥ १४३३ ॥ मत्ते च कुक्कुटे च द्वे शौण्डी तु जलदावलौ.। पिप्पल्यां च स्त्रियां पद्धः पुनः पण्णां गणे त्रिषु ॥ १४३५ ॥ विशेषात् काममदयोर्लोभहर्षरुषामपि । मानस्य चेत्यमीषां ना षण्णां सोऽथ पध्वनेः ॥ १४३५ ॥ सम्भवत्सु समासेषु कशब्देन कृतेष्वदः । तत्तत्समासप्राप्तं स्यालिङ्गमित्यवधार्यताम् ॥ १४३६ ॥ षष्ठं तु पूरणे षण्णां त्रिः षष्ठी तु स्त्रियां तिथौ । स्कान्द्यां षष्ठविभक्तौ च पार्वत्यां चाथ पण्डवाक् ॥ १४३७ ॥ अस्त्री वृक्षसमूहे स्यात् पद्मादीनामितीतरे । शाश्वतस्तु गवां पत्यो पुस्याह प्यूयवाक् पुनः ॥ १४३८ ॥ कैश्चिदेवेष्यते नान्यैर्लिङ्गं तस्य पुमान् मतः । चन्द्रे रश्मौ तथा तन्तौ मङ्गले चाथ नब् जले ॥ १४३९ ॥ सत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले । पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः ॥ १४४० ॥ माहात्म्ये पौरुषे त्वंत्री पिशाचादौ च जन्तुपु । प्राणे चाथ संमं तुल्ये साधौ च त्रिपु स त्वयम् ॥ १४४१ ॥ सर्वशब्दस्य पर्यायः सर्वनामसु सा वियम् । स्त्री समा वत्सरे केचित् स्त्रीभूपयर्थेऽत्र मन्वते ॥ १४४२ ॥ सभा सभ्येषु सङ्घाते द्यूते सदसि मन्दिरे । स्त्री त्रिस्तु तत्र यद् वस्तु व्योमाद्यं भेन संयुतम् ॥ १४४३ ॥ सहा तु पुष्पस्तम्बेषु त्रिषु स्त्री तरणी तथा । नीलझिण्ठ्यां पीतझिण्ट्यामित्यप्यतिवलाये ॥ १४४४ ॥ १. 'तम्' इ. पाठः. ६ तरणिधौषधिभेदः । Page #172 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे बलासंज्ञे च भैषज्यस्तम्बयोरोषधावपि । मुद्गपर्ण्यभिधानायां भेद्यलिङ्गं तु सोढरि ॥ १४४५ ॥ सङ्ग्यमस्त्री रणे स्त्री तु सङ्ख्या स्याद् गणने तथा । एकत्वादी विचारे च सव्यं तु त्रिषु दक्षिणे ॥ १४४६ ॥ शरीरभागे वामे च सोतन्यसवितव्ययोः । तथा प्रेरयितव्ये च मृतके त्वनले पुमान् ॥ १४४७ ॥ सभ्यस्तु त्रिः सभासाधौ तथा सामाजिकेऽपि च । सज्जनेऽप्यथ यागस्थे. पूर्वेऽप्याहवनीयतः ॥ १४४८ ।। अमिभेदे पुमान् सद्यः पुनर्ना पर्वतान्तरे । पश्चिमार्णवपार्श्वस्थे सोढव्ये तु त्रि नए पुनः ॥ १४४९ ।। आरोग्ये की तु सत्यं स्याच्छपथे तथ्य एव च । त्रि तु तद्वति सत्या तु सत्यभामाहये स्त्रियाम् ॥ १४५० ॥ पल्यन्तरे केशवस्य स्पशस्तु नरि संयुगे । चारेऽथ यजमानस्य पत्न्याः सन्नहने स्पशा ॥ १४५१ ॥ योक्रेण स्व्यथ ना स्पर्श उपतापप्रदानयोः । स्पर्शने कादिवर्णेषु मावसानेषु सज्जनः ॥ १४५२ ॥ पुनर्जारेऽवदद् द्वे तु स एवाबूत किङ्करे । त्रि तु स्पष्टरि सिंहस्तु पठति सोपतप्तरि ॥ १४१३ ॥ स्वरः षड्जायुदाताद्योरज्वणे कण्ठजस्वने । अरे च शोभने पुंसि त्रि तु स्याच्छोभनारके ॥ १४५४ ॥ अतिशीघ्रऽप्यथो सामस्वेयज्जादिषु षट्सु नपं । स्वयं पुनर्बहुव्रीहौ सुजग्धे रुचिते त्रिषु ॥ १४१५ ॥ शोभनत्वादिसंयुक्ते त्वन्ने तत् स्यान्नपुंसकम् । स्वर्ण तु हेग्नि की रक्तनालिकेरे तु पुंस्ययम् ॥ १४५१ ॥ Page #173 -------------------------------------------------------------------------- ________________ अक्षरकाण्डे नानालिगाध्यायः। . स्वक्षस्तु त्रिषु यस्याक्षशब्दार्थः शोभनोऽक्षि वा। तत्र तत्रापि च स्त्र्यर्थे स्वक्षा पूर्वे परत्र तु ॥ १४१७ ॥ स्वक्षी स्याच्छोभने त्वक्षे परवल्लिङ्गतां स्मरेत् । स्वजस्तु शोभने छागे द्वयोरौरसपुत्रयोः ॥ १४५८ ।। प्राणिजात्यन्तरे त्रिस्तु स्वशब्दार्थसमुद्भवे । प्रशस्ताजार्थयुक्ते च प्रशस्ते त्वजवस्तुनि ॥ १४५९ ॥ परवल्लिङ्गतां विद्यादथ स्तनभवे त्रिषु । स्तन्यं क्षीरे तु तत् क्तीबं सरस्तु नरि मारुते ॥ १४६०॥ क्षीरे तु की द्वयोस्त्वेष निषादशनकीसुते । मर्त्यजात्यन्तरे त्रिस्तु स्थिरस्य प्रतियोगिनि ॥ १४६१ ॥ सलस्तु देवदेवस्य भृत्ये भृङ्गिरिटाहये । पुमान् पत्राशब्देन प्रसिद्धे तु नपुंसकम् ॥ १४६२ ॥ भेषजेऽथ सटा च स्त्री जटायां वतिनामथ । सिंहस्य केसरे ने(प्)स्त्री* मर्त्यजात्यन्तरे पुनः ॥ १४६३ ॥ द्वे भटीविप्रजेऽथ स्युनींवृद्भेदे(ऽथ ? नृ)भूमनि । सल्वाः सल्वो पुनः स्त्रीत्वे क्षत्रियाभेद ईरिता ॥ १४६४ ॥ सङ्गो ना सङ्गमे युद्धे लवणे तु नपुंसकम् । .. सैन्धवाख्येऽथ नपस्त्रीत्वे स्थली स्थलमिति द्वयम् ॥ १४६५ ॥ विद्यादुन्नतभूभागे टावन्ता तु स्थला स्त्रियाम् । क्षेत्रादिनिम्नभूमिष्ठसलिलस्य निवारणे ॥ १४६६ ॥ कृत्रिमे मृन्मये सन्नं त्वनुदात्तविशीर्णयोः । अल्पे चाप्यवसन्ने च भेद्यलिङ्ग समामनन् ॥ १४६७ ॥ १. 'न' क. ग. घ. ङ, पाठः. २. 'ला:' ख. पाठः. ३. 'ल्या' ख. पाठः. .* 'मटा जटाकेसरयोः' इति मेदिनी । Page #174 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे । गते च वृद्धाः सत्तौ तु क्ली सखा तु त्रिषु स्मृतः । सहायसुहृदोः स्त्र्यर्थे यदा वृत्तिस्तदा सखी ॥ १४६८ ॥ इति भाषाप्रयोगे स्याद् रूपं बन्धौ तु केचन । पुमानिति प्रब्रुवते सनिस्तु पथियाच्नयोः ॥ १४६९ ॥ दाने नदीतटे नृस्त्री द्वे तु म्लेच्छे पुमान् पुनः । सनतौ च सनातौ च धात्वोः स्त्री तु स्थविः (फच)ले ॥ १४७० ॥ कुष्ठी(?)मांसे द्वयोस्तु स्यात् तुन्नवाये त्रि कुष्ठिनि । स्तरिधूमे पुमान् स्त्री तु तृणे सर्जूः पुनः स्त्रियाम् ॥ १४७१ ॥ वनस्पती विद्युति च कश्चिद् वणिजि तु द्वयोः । स्रष्टा तु सृष्टिकृन्मात्रे त्रिर्ना हरिविरिश्चयोः ॥ १४७२ ॥ सम्राट् तु पुंसि विष्ण्वर्कहुताशेन्द्रेणु राज्ञि तु । येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ॥ १४७३ ॥ शास्ति यश्चाज्ञया राज्ञस्तत्र स्यादथ सा स्रियाम् । पड्विंशत्यक्षरेऽन्तःस्थाछन्दाभेदे स्वराद पुनः ॥ १४७४ ॥ चतुस्त्रिंशत्स्वरेऽन्तःस्थाछन्दोभेदे स्त्रियां पुमान् । विष्णावेश्वर्यवद्भेदे स्वस्य राजि च ना पुनः ॥ १४७५ ॥ स(ररा): सान्तष्टान्तमन्ये वायौ मेघे ट्ठमान्तरे । सरीसृपपतत्र्योस्तु द्वे संश्चेत् तु नृलिङ्गकः ॥ १४७६ ॥ अध्वर्यो कुहके तु त्रि स्रवत् तु स्रावके त्रिपु।। स्रवन्ती तु स्त्रियां नद्यां सज्वा पुनरसौ त्रिपु ॥ १४७७ ।। मालाकारे परस्त्वाह मत्स्यपाते पुमान् पुनः । पदसङ्घात इत्येकः सत्री पुनरसौ पुमान् ॥ १४७८ ॥ १. 'ज्ञि' ग. पाठः. २. 'श्व' ग. पाठः. Page #175 -------------------------------------------------------------------------- ________________ १४ भरका मानन्याय सञ्चारचारभेदे स्याच्छमना यस्य वर्तनम् । भेद्यलिङ्गस्तु विपिनयज्ञमेदादिमत्ययम् ॥ १४७९ ॥ सदो यशमहायोलिनिगम मः। .. पश्चाद्देशस्तत्र शण्डो गोष्ठयां तु स्त्रीनपुंसकम् ॥ १४८० ॥ चावापृथिव्योस्तु कीबे द्वित्ववत् सदसी इति । . सरस्तु सलिले की तटाके तु नपि स्त्रियाम् ॥ १४८१ ॥ तत्रापि स्यर्थवृत्तिवे सरसीति स्त्रियां पुनः । महासरस्सु सरसी दाक्षिणात्याः प्रयुञ्जते ॥ १४८२ ॥ सहो जले बले च क्ली हेमन्ते तु पुमानयम् । मार्गशीर्षे तु मासि स्यात् पुन्नपुंसकयोरयम् ॥ १४८३ ॥ सध्रिस्तु नपि संयोगे ना त्वमावनडुद्यपि । सहिष्णौ त्रिषु सारस्तु तरोमज्ज्ञि धने बले ॥ १४८४ ॥ स्थिराने रेतसि व्योनि सरणे च नरि त्रि तु । सुन्दरोत्कृष्टयोदेत्तस्तूत्कृष्टे नरमभ्यधात् ।। १४८५ ॥ न्याय्ये तु सिंहस्त्रिरिति दत्तस्तु क्लीति सा पुनः । सारी स्त्री भ्रुकुटौ साल पुनर्नान्ये तु नप्यपि ॥ १४८६ ।। प्राकारे ना तु विटपिमात्रे वृक्षान्तरे तथा । अश्वकर्णाहये गत्यां मत्स्यभेदे तु स द्वयोः ॥ १४८७ ॥ स्थालं भोजनपात्रे की स्यादुखायां तु सा स्त्रियाम् । . स्थाली ना तु महादेवे स्थितिकर्मणि चाप्यथ ॥ १४८८ ॥ स्थानं क्लीबं नरेऽप्यन्ये प्राहुर्गेहावकाशयोः । सम्बन्धभेदे जन्तूनां स्यानिवृत्तिप्रसङ्गयोः ।। १४८९ ॥ अपकर्षे च सादृश्ये क्लीव तु स्थितिकर्मणि । एकारान्तं पुनः केचित् स्थाने इत्यव्ययं विदुः ॥ १४९० ॥ १. 'लं' क. घ. पाठः. २. 'जत्रूणां' क., 'बन्धूनां' ग. पाठः. ३. 'न' ख. पाठः. * 'स्थिरांशे' इति स्यात् । Page #176 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे युक्तार्थे कारणाथै च तन्नेह महे वयम् । शब्दभेदाद(व? थ) स्थायः स्थाने ना भुवि तु स्त्रियाम् ॥ ११९१ ॥ स्थाया स्थातरि तु त्रि स्यात् स्थाप्यं तु स्थापनीयके । त्रिनिक्षेपे तु ना क्ली तु हीबेरे स्यालवाक् पुनः ॥ १४९२ ॥ ना पनीमातरि स्त्री तु स्याली पत्न्याः स्वसर्यसौ । वैजयन्त्यां तु निर्मूलं पल्या अनुजयोर्द्वयोः ॥ १४९३ ॥ इत्युक्तमथ सान्त्वं क्ली सान्त्वने भेद्यवत् पुनः । मन्वते मधुरे वाक्ये सार्थस्त्वर्थवति त्रिपु ॥ १४९४ ॥ समूहभेदे तु पुमान् प्राणिनां साध्यवाक् तु ना । गणदेवप्रभेदेपु रश्मौ च त्रिषु तु स्मृतः ॥ १४९५ ॥ साधनीये त्रि तु स्फार प्रभूते स्फुरणे तु ना। .. मौन्यो तु सह चापस्य लाञ्छने स्यान्नपुंसकम् ॥ १४९६ ॥ सातं तु की सुखे त्रिस्तु क्षीणेऽपि सतयोगिनि । एतयोरर्थयोः पूर्वे स्यर्थे साता परत्र तु ॥ १४९७ ॥ साती साज्यं तु नप् श्राद्धभेद एकादशेऽहनि । त्रिस्त्वाज्यसहिते साल्वाः पुनः पुंम्नि नीति ॥ १४९८ ॥ मध्यदेशस्थिते कारुकुत्सीयाख्ये तथा पुनः । प्राच्या नीवृद्विशेषे च तयो राज्ञोः पुमानयम् ॥ १४९९ ॥ द्वयोस्तु तदपत्येषु स्थाणुस्तु गिरिशे पुमान् । कुरुदेशे चाथ न स्त्री ध्रुवके साधु तु त्रिषु ॥ १५०० ॥ चारौ व्याकृतशब्दे च सज्जनेऽप्युचितेऽपि च । केचित् तु धर्मशीलेऽन्ये पुनः संयत ऊचिरे ॥ १५०१ ॥ ना तु वाधुपिके कैश्चित् पठितम्तदसद् यतः । स्यादौपाधिकशब्दत्वादस्य लिङ्गं विशेषेकम् ॥ १६०२ ॥ . १, 'रः' इ. पाठः. २. 'प्य' क. प. पाठः, 'व्य(ह?ग)म्' ग. पाठः. Page #177 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिशाध्यायः। ११. पतिव्रतायां तु स्त्री स्यात् साध्वी स्वादुस्तु पुंस्ययम् । मधुराख्यरसे त्रिस्तु तद्युक्ते प्रियमृष्टयोः ॥ १५०३ ॥ मनोज्ञे च जले तु क्ली द्राक्षायां तु स्त्रियामियम् । स्वाद्वी कबि तु पठितं शाकटायनसूरिणा ॥ ११०४ ॥ लिझानुशासने तस्य चिन्त्योऽर्थः स्याद् विचक्षणैः । सात्मा ना प्रकृतावात्मसहिते तु त्रिषु स्मृतः ॥ १५०१ ॥ अत्यन्ताम्यस्तताहेतोः प्रकृतित्वं गते परे। .. ऊर्णायां तु कदल्यादेः स्नावः स्नायुनि चाथ नप् ॥ १५०६ ॥ . शाकटायन आह स्म हर्षनन्दी च पुंस्यमुम् । स्वामी तु स्कन्ददेवे ना त्रि तु नाथे स्त्रियां पुनः ॥ १५०७ ॥ स्वामिन्यनृपवंशोत्थराजपत्न्यां तथा पुनः । नाढ्योक्तिराजपन्यां च जीरकोशनसोस्तु ना ॥ १५०८।। सितः शौकये च तयुक्ते पुनस्त्रिर्बद्ध एव च । प्राप्तावसाने च स्त्री तु शर्करायां सिता स्मृता ॥ १५०९ ॥ स्थिरं त्रिनिश्चले ना तु शनी स्त्री तु स्थिरा भुवि । सालपाख्यभैषज्येऽप्यथ स्थित इति त्रिषु ॥ १५१० ॥ सप्रतिज्ञे निवृत्ते च गतेः स्यादूर्ध्वतां गते । स्थितौ तु क्ली मृगेन्द्रे तु सिंहो द्वे स्त्री तु सिंघसौ ॥ १५११ ॥ वार्ताकीकण्टकार्योश्च वाशायां च पुमान् पुनः । वेकटाख्यगिरौ स्निग्धः पुनः स्याद् भेद्यलिङ्गकः ॥ १५१२ ॥ वयस्येऽपि ससौहार्दे कृतस्नेहनकर्मणि। . पुमांस्तु गुग्गुलौ मन्त्रिजने (तु!) स्नेहने तु नः ।। १५१३ ॥ • स्मितं तु त्रिपुं फुल्ले स्यात् स्मितवत्यपि नए पुनः । अदृष्टदशने हासे विकासे कुसुगस्य च ॥ १५१४ ॥ १. 'र' क. ख. पाठः. ' २. 'पुष्पे स्या' ग. पाठः.. +चेति स्यात् । Page #178 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेप सिद्धस्तु सनकादौ ना देवजात्यन्तरे द्वयोः । निष्पन्ने तु त्रिपु क्की तु सिद्धौ गत्यादिकेष्वपि ॥ १५१५ ॥ सिद्धो ना वृक्षभेदे स्यादयं साधुजने त्रिषु । "सिंहस्तु द्वे किशोरे स्यात् पुमानेष वनस्पतौ ॥ १५१६ ॥ मच्छिष्टे तु सिक्योऽस्त्री पुलाकेऽन्नस्य पुंस्ययम् । सिनमन्ने शरीरे च की विल्वाख्यद्रुमे तु ना ॥ १५१७ ॥ सिमोऽनुदात्तः सर्वार्थे सर्वनाम त्रिषु स्मृतः । ग्रामगोचरभूमौ तु पुमान् नो सर्वनाम सः ॥ १५१८ ॥ क्षेत्रस्य मर्यादायां च द्वयोस्तु स्यात् तुरङ्गमे । सिमाः स्त्रियो महानाम्नीसंज्ञसामान्तरे तथा ॥ १५१९ ॥ स्फिगुर्गुदे ना स्त्री त्वेषा शरीरावयवान्तरे । सिन्धुस्तु नद्या स्त्री ना तु समुद्रेऽपि नदान्तरे ॥ १५२० ॥ अशीत्यक्षरकेच्छन्दोभेदे च कृतसंज्ञके । गजानां दानतोये न कटनेत्रसमुद्भवे ॥ १५२१ ॥ नीवृद्धेदे तु पुंभम्नि सिन्धवो द्वे तु कुञ्जरे । की तु सैन्धवसंज्ञे स्याल्लवणे सीमवाक् तु ना ॥ १५२२ ॥ क्षेत्रस्य मर्यादायां च ग्रामगोचरभुव्यपि । अश्वे तु द्वे पुमान् सीर आदित्ये लागलेऽपि च ॥ १५२३ ॥ लतारे तु सीरी स्त्री लाङ्गलिक्यां च कश्चन । नद्यां तु सीरा सीत्यं तु धान्ये क्ली भेद्यवत् पुनः ॥ १५२४ ॥ सीतायामपि साधौ स्यात् कृष्टभूमितलेऽपि च । अथ प्रख्यापने स्त्रिीप्तिः स्त्री नभःपयसोः (भके ?) ॥ १५२५ ॥ . १. 'यतेस्त्री' क. ख. घ. पाठः. * "सिचेः संज्ञायां हनुमौ कश्च' (उ. ५. ६२) इति व्युत्पादितः। । 'स्तीविः' इति स्यात् । अस्यैव कोशान्तरेषु नमःपयशोणितार्थेषु दर्शनात् । Page #179 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिगाध्यायः। तनी च शोणिते चाथ स्यादजे द्वे सुखं तु न । लग्नाद् राशौ चतुर्थेऽप्सु शस्तखे शर्मणि त्रि तु ॥ १९२६ ॥ तत्साधने शोभनखयुक्तेऽप्यथ सुखा स्त्रियाम् । शम्भोर्नवानां शक्तीनां शक्तावेकत्र ना पुनः ॥ १५२७ ।। सुतः सोमरसे भूपे लंग्नाद् राशौ च पश्चमे । पुत्रयोस्तु द्वयोः स्त्री तु शाकवल्लयन्तरे सुता ॥ १५२८ ॥ उपोदकाख्ये त्रिषु तु प्रसूतेऽभिपुतेऽपि च । सुरस्तु देवे स्त्रीत्वे तु सुरा मद्ये जलेऽपि च ॥ १५२९ ॥ सुप्तं तु त्रिषु निद्राणे प्रशस्तजटकेऽपि च । खजरीटे पुनः कृष्णवक्षसि द्वे स्त्रियां पुनः ॥ १५३० ॥ सुप्ता जटायां शस्तायां की तु स्वापे युवा पुनः । सलक्यामपि मूर्वायां पुमांस्त्वाधारणाह्रये ॥ १५३१ ॥ यज्ञपात्रविशेषेऽथ स्थुलं दूप्ये नपुंसकम् । गुल्फे तु ना सुहृत् तु त्रिमित्रे क्ली शोभने हृदि ॥ १५३२ ॥ ना तु मन्त्रिण्यथ स्थूलं जडे बृहति पीवरे । (क्ली तु : त्रि क्ली) दनि त्रि तु स्थूरं पावरेऽथ नियामियम् ॥ १५३३ ।। . यश्चाद्धागे च जवायां गोधूमादितुपेषु च । स्थूराथ सूक्ष्ममत्यल्पे त्रिरध्यात्मे तु तन्नपि ॥ १५३४ ॥ शक्ती त्वेकत्र शक्तीनां नवानां शाङ्गधन्वनः । सूक्ष्मा स्त्री ना तु सूर्यः स्याद भास्करे वोचि तु स्त्रियाम् ॥ १५३५ ।। सूर्या स्याद् गिरिकां च श्वेतायां स्यूतवाक् तु ना । प्रसवेऽथ त्रिरूते स्यात् सूतस्तु नरि सारथौ ॥ १५३६ ॥ पारदे द्वे तु तक्षिण स्याद् वन्दिन्यपि पठन्त्यमुम् । ब्राह्मण्यां क्षत्रियाज्जाते जनिते तु त्रिषु स्मृतः ॥ १५३७ ॥ 1. 'नापि तु क. ग. पाठः, Page #180 -------------------------------------------------------------------------- ________________ १७५ नानार्थार्णवसंक्षेपे प्रेरिते चाथ सूतौ च प्रेरणे च नपुंसकम् । सूदो ना सूपकारे च सूपे रूपे च नप्त्रियोः ॥ १५३८ ॥ सूदा स्यात् क्षरणे ना तु क्षारणे सूनवाक् तु (ना ! नप्) । पुष्पे प्रसूते तु त्रि स्यात् पुष्पिते च स्त्रियां पुनः ॥ १९३९ ॥ सूना वधे वधस्थाने स्याच्च दण्डार्पिताङ्कशे ।। अधःसिरायां जिह्वाया(स्तुधा स्तथा) दुहितरि स्मृता ॥ १९४०॥ मुद्गादिकैस्तु सुकृते व्यञ्जने सूपमस्त्रियाम् । सूपकारे तु ना सूर्पः पुनर्ना वायुसूर्ययोः ॥ १९४१ ॥ द्वे मत्स्यजातौ सूर्मस्तु सूमीत्यपि च नृस्त्रियोः । स्याल्लोहप्रतिमायां च शुष्ककाष्ठे च नप् पुनः ॥ १९४२ ॥ सूत्रं पुंस्यपि मन्यन्ते लिङ्गशास्त्रकृतो बुधाः । तन्तौ सङ्ग्रहवाक्ये च यज्ञसूत्रेऽप्यथ स्त्रियाम् ॥ १९४३ ॥ सूचा सूचौ पुमांस्त्वेष सूचनेऽन्यस्त्ववोचत । दर्भणे क्लीति सूमस्तु ना चन्द्रे श्वयथावपि ॥ १५४४ ॥ क्ली त्वन्तरिक्षे त्रिषु तु सदूमे* सदुमेऽपि च । स्यूमं तु क्ली जलेऽन्ये तु पुंसि पुंस्येव मङ्गले ॥ १५४५ ॥ तन्तौ रश्मौ निशानाथे स्त्री तु दी स्त्रियां पुनः । सूचिः स्यूतिशलाकायां कवाटस्यार्गलासु च ॥ ११४६ ॥ अल्पासु द्वे तु वेश्यायां निषादोत्पन्नमानवे ।। मूरिः पुनः पुंस्याचार्ये त्रि तु स्तोतरि पण्डिते ॥ १५४७ ॥ सूनुस्तु पुंसि पुत्रे स्याद् भ्रातर्यप्यजयोऽब्रवीत् । इयं दुहितरि स्त्री स्यादथ सूप्रं नपुंसकम् ॥ १९४८ ॥ $ 'सून पुष्पे' (पु. २१८. लो. ९९) इति वैजयन्ती। * 'ऊमो न्योम्नि पुरेऽपि च' (पृ. २१४. श्लो. ८) इति वैजयन्ती। Page #181 -------------------------------------------------------------------------- ________________ यक्षरकाण्डे नानालिङ्गाध्यायः। यशोदा त्वनिचित्याया इष्टकासु च कासुचित् । नन्दगोपस्य भार्यायां त्रिस्तु कीर्तः प्रदातरि ॥१४५९ ॥ यवनस्तु द्वयोमर्त्यजातिभेदे यदुद्भवः । शूद्रायां क्षत्रियादन्ये पुनराहुर्मनीषिणः ॥ १४६० ॥ वैश्यायां क्षत्रियाजात इति पुम्भूम्नि तु स्मृतः । नीवृद्धदे हि यवना हुरुष्करसमाख्यके ॥ १४६१ ॥ तद्देशजातम] तु द्वयोः सर्ववचस्यपि । क्रीचं तु मिश्रणेऽथ स्याद् यजत्रं लीवलिङ्गकम् ॥ १४६२ ॥ अग्निहोत्रे च यज्ञोपकरणे चाथ भेद्यवत् । यजनीयेऽथ नलिङ्गं यमकं कवयो विदुः ॥ १४६३ ॥ भिन्नार्थवर्णसङ्घातावृत्तिरूपे व्यवस्थिते । काव्यालङ्कारभेदे स्यात् तैलसपियेऽपि च ॥ १४६४ ॥ रभसस्तु वदत्येतत् संयम यमलेऽपि च । अथो यमयितर्येतद् भेद्यवत् स्याद् द्वयोः पुनः ॥ १४६५ ॥ यज्ञाः कृष्णसाराख्यमृगे त्रियागयोग्यके । यझियस्तु पुमान् मुझे यज्ञकर्माईके त्रिषु ॥ १४६६ ॥ यविष्ठः सवनाहुत्यर्थऽमी ना भेद्यवत् पुनः । भवेद् युवतमेऽथ स्याद् याजकः पुंसि ऋत्विजि ॥ १४६७ ॥ स्याद् यष्ट्याजयित्रोस्त्रिरथ स्यात् पुंसि याज्ञिकः । कुशे च याजके चापि रभसः प्रोक्तवानमुम् ॥ १४६८ ॥ यज्ञविद्यामधीयाने विदत्यप्यथ भेद्यवत् । यज्ञेन जयतीत्यादौ गाजन्यस्तु पुमानयम् ॥ १४६९ ॥ यज्ञे द्वे तु क्षत्रियेऽथ यापना नस्त्रियोर्भवेत् । प्रस्थापने निरसने वर्तने रभसः पुनः ॥ १४७० ॥ . . . 1. 'एक' क. रु. च. पाठः. २. 'शले या' ग. पाठा. Page #182 -------------------------------------------------------------------------- ________________ १७६ नानार्थार्णव संक्षेपे कालक्षेपेऽप्यभाषिष्ट शब्दज्ञो यामुनं पुनः । की मञ्जनभेदे स्यात् स्रोतोञ्जनमिति श्रुते || १४७१ ॥ यमुनायाः पुनस्त्रि स्यात् सम्बन्धिन्यथ यामको । स्तः पुनर्वसु नक्षत्रे त्रियन्तरि ना पुनः ॥ १४७२ ॥ याबको यवभेदे स्यात् कुल्माषाख्ये परे पुनः । अलक्तकेऽपि त्रिस्तु स्याद् यक्तिर्यथ यावनः ।। १४७३ ॥ ना तुरुष्काख्यनिर्मासे स्त्रीनपोस्तु हि यावना । अर्थे यावयतेर्ना तु युञ्जानः सारथौ त्रि तु ॥ १४७४ ॥ योक्तरि ब्राह्मणे तु द्वे युतकं तु नपुंसकम् । यौतके युगले चापि संश्रये वसनाचले || १४७५ ॥ शूर्पा योषितो वस्त्रभेदे युक्ते तु भेद्यवत् । युग्मावयवयोश्चाभ योजनं परमात्मनि ॥ १४७६ ।। कयध्वमाने चतुष्कोशे मगधादिषु भूमिषु । अष्टक्रोशं तु देशेषु कोसलादिषु मन्वते || १४७७ ॥ तथा युक्तिक्रियायां च लतापूगे तु पुंस्यथ । पित्रादेः कन्ययाप्तार्थे लेख्ये च नपि यौतकम् ।। १४७८ ॥ त्रिस्त्वात्मीयेऽथ रसनं की कषायद्रवान्नयोः । स्वहे विषे फले चापि निर्यासे हेमरूप्ययोः || १४७९ ॥ आस्वादने तु जिह्वायामपि स्याद् रसना न ना । शब्दने च रसज्ञा तु जिह्वायां स्त्री त्रिषु त्वसौ ॥ १४८० ॥ रसस्य ज्ञातरि स्यात् तु (नै ? वै) कृन्त * इति विश्रुते । अयोदे पुमान् सारे त्वयसो रसकः पुमान् ॥ १४८१ ॥ १. 'क' ग. पाठः. २. 'क' ग. पाठः * 'बैकृतः स्याद् रसवरो रसज्ञो व्योमधारणः' (पृ. ४३. श्रो. ३५) इति वैजयन्ती । Page #183 -------------------------------------------------------------------------- ________________ त्र्यक्षरकाण्डे नानालिशाध्यायः। . मांसस्य च स्यानिष्काथे भेद्यलिङ्गं तु कर्तरि । धातो रसयतेः स्यात् तु रसज्ञे रसिकस्त्रिषु ॥ १४८२ ॥ ना तु मद्यविशेषे स्यादपक्केक्षुरसैः कृते । रसितं मेघनिर्वोषे रुते च स्यानपुंसकम् ॥ १४८३ ॥ त्रिपु स्वास्वादिते चैव स्वर्णादिखचितेऽपि च । वननिर्णेजके तु द्वे शुके च रजकत्रि तु ॥ १४८४ ॥ मृगाणां स्याद् रमयितर्यथ क्ली रजत विदुः । पुंस्यप्येके विदू रूप्यहारयोः शोणिते हदे ।। १४८५ ॥ . त्रि तु श्वेतेऽथ रजनं रागद्रव्ये नपुंसकम् । रजनी तु हरिद्रायां स्त्री नील्यां चौषधौ निशि ॥ १४८६ ॥ वल्लिभेदे च जतुकृत्संज्ञे क्लीबं तु रञ्जनम् । स्याद् रक्तचन्दने स्त्री तु नीलीति प्रथितौषधौ ॥ १४८७ ॥ मनःशिलायां च ज्ञेया हरिद्रायां च रञ्जनी । स्यात् तु रञ्जयतेरर्थे रञ्जना स्त्रीनपुंसकम् ॥ १४८८ ।। रसालस्त पुमानिक्षौ चूते च वरुणद्रुमे । सम्मिश्ररसभेदे च कटुतिक्तकषायके ॥ १४८९ ॥ त्रि तु स्यात् तद्वति स्त्री तु रसाला पानकान्तरे । अपकतकं सव्योषचतुर्जातगुडाईकम् ॥ १४९० ॥ सजीरक रसाला स्यादिति तस्याश्च लक्षणम् । निहायामपि दूर्वायां रभसः प्रोक्तवानिमाम् ॥ १४९१ ॥ रल्लकस्तु पुमाज्ञेयः कम्बले स्याद् द्वयोः पुनः । मृगभेदे रसोनस्तु पुमालशुनभेषजे ॥ १४९२ ॥ रसहीने पुनखि स्याद् रक्ताक्षस्तु द्वयोरयम् । राक्षसे महिषे चापि रमसस्त्वाह शब्दवित् ॥ १४९३ ॥ 1. पाक में क. पाठः. २. ' ग. चः पाठः Page #184 -------------------------------------------------------------------------- ________________ १७८ नानाथर्णयसंक्षेपे पारावते चकोरे च बहुव्रीहौ तु भेद्यवत् । रक्ताङ्गस्तु पुमान् भौमे विद्रुमे तु नपुंसकम् || १४९४ || काम्बिल्यजीवन्त्योस्त्वाह स्त्रीलिङ्गं रभसः कविः । अर्थलिङ्गसमासांन्ध तर्कयेदिह पूर्ववत् ॥। १४९५ ॥ रहस्या तु नदीभेदे स्त्रियां त्रिस्तु रहोभने । रवणस्तु मा पोकावतान्तरे ॥ १४९६ ॥ बेलमे रभसः प्राह तत्व मूलं विचिन्त्यताम् । कांस्यसंज्ञकलोहे तु क्ली रुते रभसः पुनः ।। १४९७ ॥ पटोलमूलेऽप्यपठीत् त्रिस्तु शब्दनशीलके । उष्ट्र गर्दभयोस्तु द्वे भ्रमरे चाप्यधीयते ॥। १४९८ ॥ रपेठस्तु द्वयोर्ज्ञेयो मण्के विदुषि त्रि तु । रभसस्तु पुमान् बेंगे हर्षसंरम्भयोरपि ॥। १४९९ ॥ त्रिस्तु स्यान्महति द्वे तु म्लेच्छे रमठ इत्ययम् । त्रिस्तु क्रीडनशीले स्याद् रमणं तु नपुंसकम् ।। ११०० . ।। क्रीडायां पुंसि तु धवे स्त्रीभेदे तु स्त्रियामियम् । रमणी रमयत्यर्थे पुनः स्याद् रमणा न ना ॥ १५०१ ॥ रथा रथचक्रे की स्यन्दनावयवेऽपि च । चक्रवाकाये चापि पक्षिमेदे द्वयोरयम् ॥। १९०२ ॥ अथ विधाद् रक्तिका तु कृष्णलाख्यलतान्तरे । स्त्रीलिङ्गा ना तु बन्धूके ब्रूते म्लाने तु कश्वनं ।। १९०३ ॥ रक्षोघ्नस्तु पुमात सर्वपे त्रि तु हन्तरि । अमनुष्ये रक्षसः स्याद् रसवत् त्वभिधेयवत् ॥ १५०४ ॥ रसयुक्ते रसवती पुनः स्त्रीं स्यान्महानसे । पञ्चरात्रे तु नलिनं रात्रकं रभसोऽपठीत् ।। ११०१ ॥ १. 'कम्पिलजी' क. ङ. च. पाठः. २. 'पा' क. च. पाठः, ३. 'जू' क... ४. 'गेहे ह' क... पाठः, ५. 'पि' क. पाठः, Page #185 -------------------------------------------------------------------------- ________________ 24 यशरा स एवाह नृङ्गिं तं वेश्यावेश्मान्दवासिनि । राघवस्तु महामत्स्यविशेषे द्वे तथा रघोः ।। १५०६ ॥ द्वे रघुसम्बन्धिमात्रे तु त्रिषु भाषितः । राजीवं त्वम्बुजे क्लीवं त्रिस्तु तद्वर्णवस्तुनि || १९०७ ॥ अजयस्त्वाह राजोपजीविनि द्वे तु मन्यताम् । मत्स्यभेदे पक्षिभेदे मृगभेदे स चेदृशः ॥ १९०८ ॥ हरिणाख्यो राजियुतो राजाई तु नपुंसकम् । कस्तूर्यण्डे भेद्यवत् तु राजयोग्ये शियां पुनः ॥ ११०९ ॥ राजिका क्षवसंज्ञाके विज्ञेया सर्वपान्तरे । केदारेऽपि च पक्कौ च राजकं तु नपुंसकम् ।। १११० ॥ राजवृन्दे राजितरि पुनस्त्रिरथ राक्षसः । द्वे यातुधाने स्त्री तु स्याद् राक्षसी गन्धवस्तुनि ॥ १५११ ॥ चण्डासंज्ञे त्रिषु पुना रक्षःसम्बन्धिनि स्मृतः । शिशिरर्तुनिशायां तु राजसी स्त्री त्रिषु त्वयम् ॥ १११२ ॥ रजःसम्बन्धिनि क्ली तु रात्रिजं तारके त्रितु । रात्रिजाते रामकस्तु मर्त्यजात्यन्तरे द्वयोः ॥ १५१३ ॥ त्रि तुरन्तरि ना तु स्याद् रागवान् पूगपादपे । त्रि तु रागयुते ना तु रुचको भूषणान्तरे ।। १११४ ॥ निष्के तु रभसः प्राह मातुलुङ्गाख्यभूरुहे । फले तु तस्य विज्ञेयं नलिनं रुचिरः पुनः ।। ११११ ॥ सुन्दरे भेद्यवच्छन्दोवृत्तभेदे तु सा स्त्रियाम् । रुचिरातिजगत्यां स्यात् तद्वृत्तमथ पुंस्ययम् ॥ १५१६ ॥ रुधिरोऽङ्गारके की तु शोणिते कुङ्कुमेऽपि च । रुचिष्यं तु स्वोदमाने त्रिः खद्योते पुनर्द्वयोः ।। १५१७ ॥ १. 'पं' च. पाठः. २. 'स्व' ग. पाठः. १७९ Page #186 -------------------------------------------------------------------------- ________________ १८० नानार्थार्णवसंक्षेपे रुवयो ना ध्वनौ द्वे तु कुकुटे शाकटायनः । पुनरजूत शकुनौ रेवर्ट तु नपुंसकम् ॥ १९१८ ॥ दक्षिणावर्तश च रेणुवातूलयोः पुमान् । विषवैद्ये पुनर्द्वे स्याद् रेचनं तु नपुंसकम् ॥ १११९ ॥ रिक्तौ रेचयतेस्त्वर्षे रेचना न पुमानथ । रेचनी स्त्री त्रिवृत्संतायां रमसः पुनः ॥ १९२० ॥ दन्तिकासंज्ञके गुल्मे कम्पिल्लेऽप्यथ रेचितम् । क्लीवं वियोजने चापि तथा संपर्चनेऽपि च ॥ ११२१ ॥ तथा रेचयतेरर्थे कृतायामेकया भ्रुवा । भ्रूकुटौ तुरगाणां च गतिभेदेषु पञ्चसु ॥ ११२२ ॥ धारासंज्ञेषु कस्मिंश्चिद् गतिभेदेऽस्य लक्षणम् । आवक्रद्रुतगत्मात्मेत्यथ तद्वति भेद्यवत् ॥ ११२३ ॥ कर्मभूते रेचयतेः सम्पृक्ते च वियोजिते । रैवतस्तु पुमान् वारिवाहभूधरयोः स्मृतः ॥ ११२४ ॥ आरग्वधे शैलमेदे शङ्करे रभसोऽपठीत् । रेवतीकालजाते च तथा मेदूवति स्मृतः ॥ ११२१ ॥ नपुंसकपदार्थे तु शण्डलिङ्गः स्त्रियां पुनः । जातार्थे रेवतीत्येव लुप्यते क्षेत्र तद्धितः । १९२६ ॥ सम्बन्धिनि तु रेवत्या भेद्यलिङ्गं हि रैवतम् । रोचना तु स्त्रियां रक्तकल्हारेऽपि वरस्त्रियाम् ॥ ११२७ ॥ ईकारान्ता तु संज्ञेया रोचनी त्रिवृदाहये । लताभेदे परेऽन्ये तु कृष्णत्रिवृति मन्वते ॥ १५२८॥ १. 'ल्ये' ग, पाठः. २. 'त' क. ङ. च. पाठः Page #187 -------------------------------------------------------------------------- ________________ व्यशरकाण्डे मानालिङ्गाध्यायः । मनःशिलायां काम्बिल्यसंज्ञवृक्षे च ना पुनः । रोचनः कूटशल्मल्यां रोचनं तु नपुंसकम् ॥ ११२९ ॥ रोचत्यर्थे रोचयतेः पुनरर्थे न ना मता । रोचना रोहितस्तु स्याद् वृषभे रक्तवर्णके ॥ १९३० ॥ रक्ते च वर्णे त्रिस्तु स्यात् तद्वदर्थे यदा तदा । तत्रापि स्यात् स्त्रियां वृत्ती रोहिता रोहिणीति च ॥ १९३१ ॥ द्वयोस्तु मत्स्यभेदे स्यान्मृगभेदे च यो मृगः । स्याच्छ्रुतराजिमांस्तत्र शाश्वतस्तु ब्रवीत्यमुम् || १९३२ ॥ ऋश्यसंज्ञमृगे स्त्री तु. रोहिणी सुरभौ स्मृता । urush रक्तवर्णायां रोहितं तु नपुंसकम् ।। १५३३ ॥ स्याहजी शक्रचापे च तृणे च क्की तु रोदनम् । रुदितेऽश्रुणि च स्त्री तु दुःस्पर्शे रोदनी स्मृता ॥ ११३४ ॥ रोहन्तस्तु पुमान् वृक्षे रोहन्ती तु स्त्रियामियम् । लतायां भेद्यवत् तु स्याद् रोहतादिति कर्तरि ॥ १५३५ ॥ रोचकस्तु पुमान् हस्तिकर्ण इत्यतिविश्रुते । कम्बलस्य प्रभेदे स्यात् त्रि तु रोचितरि स्मृतः ॥ १५३६ ॥ रोषाणस्तु पुमान् स्वर्णकषणग्राणि पारदे । रोषणे भेद्यवत् प्रोक्तो रोषशीलो हि रोषणः ॥ १५३७ ॥ ऊषणे रभसः प्राह तस्य मूलं विचिन्त्यताम् । रोमशस्त्वृषिभेदे ना निम्बवृक्षेऽप्यथ द्वयोः ॥ १५३८ ॥ मेषे स्याल्लोमशे तु त्रि स्त्रियां तु रभसोदिता । काकजङ्घासहामेदामांसीषु पुनरप्ययम् ॥ १५३९ ॥ १. 'ष' म. पाठः. . १८१ § 'अथ कूटशाल्मलौ' । रोचनः (पृ. ५२ छो. ९१ ) इति तु वैजयन्ती । * रोषाणो रोषणे हेमवर्षे पारद ऊषरे' इति तु हेमचन्द्रः । Page #188 -------------------------------------------------------------------------- ________________ १६२. मानार्णवसंक्षेपे कासीसे शुकशिम्ब्यां च रोपणस्तु शरे पुमान् । रोहणासापने तु त्रिरथो स्याद् रोपणा न ना ॥ १९४० ॥ रोपणायां रोहिषस्तु मृगभेदे द्वयोरयम् । विज्ञेयो गर्दभामासे मत्स्यभेदे च मप् पुनः ॥ १५४१॥ कतृणाकाशयोः स्त्री तु कात्यायां रोहिषी स्मृता । रोहिणं त्वष्टसयाना लेख्यानामेकमेदके ॥ १५४२ ॥ की रोहिण्यक्षजाते तु पुंसि मेड्बति स्मृतः। की तुशण्डे स्त्यर्वे तु रोहिण्येव न तद्धितः ॥ १५४३ ॥ रौहिणस्तु पुमान् वारिवाहभूधरयोः स्मृतः । भेवलिङ्गं तु रोहिण्याः सम्बन्धिन्यथ रौरवः ॥ १५४४ ॥ पुमान् नरकभेदे स्यात् क्ली तु सामान्तरे त्रि तु । . रुरुसम्बन्धिनि तथा रभसस्तु भयहरे ॥ १५४५ ॥ ललामस्त्वस्त्रियां ज्ञेयः प्रभावे पुरुषे नृपे। ध्वजे चिढ़े च पुच्छे च पशुशृङ्गे च भूषणे ॥ १५४६ ॥ छत्रे धामनि पुण्ड्रे च भेद्यलिङ्गं तु लिजिनि । श्रेष्ठे च द्वे तु घोटेऽथ नकारान्तं ललाम वै ॥ १५४७ ॥ एष्वेवार्थेषु विज्ञेयं ललनं तु नपुंसकम् । विलासे ललना तु स्त्री कामिन्यां रभसः पुनः ॥ १९४८ ॥ जिह्वायां नाडिभेदे च लवणस्तु पुमानयम् । दैत्यमेदे पटुरसे त्रि तु तद्वति वस्तुनि ॥ १५४९ ॥ लवणद्रव्यसंसृष्टेऽप्यथ की सैन्धवादिषु । लताभेदे तु लवणी स्त्रियां स्यादय लक्षणम् ॥ १५५० ॥ जानीयात् कार्षिके चिहे नाग्नि मुद्रागसम्पदोः । क्रीव स्यालक्षणा तु स्त्री भक्त्यां स्यादपुमान् पुनः ॥ १९५१ ॥ दर्शने च विजानीयादाने चाथ लक्ष्मणः । रामानुजे पुमान् द्वे तु सारसाभिख्यपक्षिणि ॥ १५५२ ॥ Page #189 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानामिनाया। अन्ये तु सारसस्यैनां प्रियायां लक्ष्मणां विदुः। लियां लतान्तरे पुत्रजननीनामि लक्ष्मणा ॥ १५५३ ॥ . ज्योतिष्मतीसंज्ञके तु सावरे रभसोऽपठीत् । त्रि तु लक्ष्मवति ज्ञेयं लदहस्त पुमानयम् ॥ १५५१ ॥ विलासे मेघलिङ्गं तु सुन्दरे शब्दवित् पुनः । व्याचटे हर्मनन्दीमं विलासबति नः पुनः ॥ १५५५ ॥ ललन्तिकासमारले स्माद् भमण सम्पने तथा। सालम्बनक्रियायो च शकुने तु बोरवम् ॥ १५५६ ॥ ससित हारभेदे की लसितेऽथ त्रिरीप्सिते । लानं तु गतौ क्रीवं लानी तु खियामियम् ।। १५५७ ॥ वखलम्बनदण्ड स्यात् तिरश्चीने गृहादिषु । लान तूपवासे स्थान मातिकमणेऽपि च ।। १५५८ ।। रजोपजीविनि पुनर्सको द्वे त्रिनु त्वयम् । स्थालवितरि लज्जालु: पुनर्लजनशीलके ॥ १५५९.॥ त्रिषु सी तु नमस्कारीसंज्ञक्षुद्रलतान्तरे । अनूपजे जलोद्भूतवल्लिभेदे च यस्य वै ॥ १५१० ॥ शमीफलेति संज्ञा स्यालक्ष्मीवांस्तु नृलिङ्गकः। कतकाख्यद्रुमे त्रिस्तु श्रीमति ली तु लाङ्गलम् ॥ १५६१ ।। गृहदारुविशेषे च पुष्पभेदे हलेऽपि च । मथ स्याल्लागली तोयपिप्पलीसंज्ञभेषजे ॥ १५६२ ।। खियाममिशिखासंज्ञलतायां च पुमान् पुनः । शालिप्रमेदेऽय क्रीवं लाइल मेदूपुच्छयोः ॥ १५६३ ॥ लाली तु स्त्रियां पृश्निपाख्यस्थावरान्तरे । गलसा तु न नौत्सुक्ये प्रार्थनायां च दौहृदे ॥ १५६४ ॥ १. 'वा' ब. पा. १. 'वाह' ग., 'दोहने क. ब. पा. Page #190 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे अतिमात्राभिलाषे च लावणस्तु पुमानयम् । लवणाब्धौ त्रि लवणसम्बन्धिन्यथ लासिका ॥ १५६५ ॥ स्त्री नर्तक्यां लासकस्तु त्रिषु स्यालसितर्यथ । बालानुकृतिशब्दे ना लालकः स्त्री तु लालिका ॥ १९६९ ॥ नासारज्जौ तुरगाणां स्यात् त्रिस्तु ललितर्यथ । लालनो ना सर्जरसे लालना त्वपुमानियम् ॥ १९६७॥ क्रियायां स्याल्लालयतेलाञ्छनं तु नपुंसकम् । महने चैव चिहे च संज्ञायां रभसोऽपठीत् ॥ १५६८ ॥ लान्छनी तु खियामेषा मुद्रायां लाली तु ना। . नालिकेरद्रुमे चापि बलभद्रेऽप्यव त्रिषु ॥ १५१९॥ . विद्यालाङ्गलवत्यर्थे लुभं तु वने नपि । ना तु मत्तगजे स्त्री तु वाघभेदे हि लुम्बिका ॥ १५०० ।। मक्षभेदेऽप्युलम्बाल्ये वितु लुम्बितरि स्मृतः। लम्बनं त्वर्दनं ज्ञेयं लेखनी तु सिवामियम् ॥ १५७१ ॥ स्याचित्रतूलिकायां क्ली पुनर्लेखनमित्यदः । क्रियायां लिखतेनिस्तु साधने लेखकर्मणः ॥ १५७१ ॥ लेहनस्तु शुनि द्वे स्याचौर्यग्रासिनि तु त्रिषु । सौवर्चलद्रवे त्वषी (लेहितो : लोहिते) जारणाहये ॥ १५७३ ॥ त्रिस्तु लेहयतेः कर्मभूते स्यालेडिकर्तरि । लोभनं तु सुवर्णे क्ली लोभे लोभयतेः पुनः ॥ १५७१ ॥ अर्थे स्त्रीशण्डयोविद्यालोमन लोभनेति च । लोचनं त्वक्षणि क्लीबं पश्यत्यये तु सा न ना । १५७५॥ - १. 'भशं तु क.. च. पाठ:. २. "क्ष्य' ग. पाठः. • 'सौवर्चलं प्रसस्त स्याबारणं लोहितोऽसियाम् (पृ. १३३. को. १२) इति वैजयन्ती। Page #191 -------------------------------------------------------------------------- ________________ त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । लोचनं लोचना चेति स्त्रियामेव तु लोचना | विचारोताविदं प्रोक्तं वैजयन्त्यां मनीषिणा । १५७६ ॥ लोहलस्तु त्रिरव्यक्तभाषिणि स्यात् पुमान् पुनः । शृङ्खला (वी?धा)र्यि इत्याह रभसः शब्दवित्तमः । १९७७ ।। लोटना तु स्त्रियां सानुसारवाचि नपि स्वदः । विलोटने लोहितं तु रुधिरे क्लीद्वयोः पुनः ।। १५७८ ॥ 2 आवतारिकसंज्ञे स्यान्मत्स्यभेदे पुमान् पुनः । रक्तशाली रक्तवर्णेऽप्यथ स्यात् तद्वति त्रिषु ॥ ११७९ ॥ तत्रापि स्त्र्यर्थवृत्तित्वविवक्षास्ति यदा तदा । लोहिनी लोहिता चेति द्वैरूप्यं लोचकस्तु ना ॥ १५८० ॥ . रक्तांशुके मांसपिण्डे नीलिन्यां चर्मणि भुवि । अजयस्तु पठत्येनं नीलीरक्तांशुके त्रितुं ॥ १९८१ ॥ दुष्टबुद्धावथ प्राह निर्बुद्धावजयस्तथा । स्याल्लोचितर्यथ क्लीचं लोहे स्यात् कांस्य संज्ञके ॥। १५८२ ॥ लोहजं भेद्यवत् तु स्याल्लोहसम्भूत वस्तुनि । लोमशा तु स्त्रियां मांस्यां लोमशंस्तु त्रि रोमशे ॥। १५८३ ॥ वर्णकोऽस्त्री प्रकारे स्याच्चन्दनेऽङ्गविलेपने । प्रकारे तु स्त्रियां चाह वर्णिकां शाकटायनः ॥ १९८४ ॥ त्रिस्तु वर्णयितर्येष वलजा तु स्त्रियामियम् । अपूतधान्यराशौ स्याद् रूपवत्यां च योषिति ॥। १९८९ ॥ अना तु पुरगेहादेर्द्वारे क्षेत्रे ऽप्यथापरः । सस्येऽप्याहार्थं रभसः क्लीवं युद्धेऽप्यभाषत ॥ १९८६ ॥ १. ''क. च. पाठः. २. 'शं त्रिस्तु रो' कं. च. पाठः. + 'लोलोsस्फुटवादिनि । शृङ्खलाभायें' इति हेमचन्द्रः । Page #192 -------------------------------------------------------------------------- ________________ नानाथर्णिवसंक्षेपे अथ पुंसि भवेन्मिश्ररसभेदेऽस्य लक्षणम् । लवणोष्णकटुस्वादुतिक्तात्मत्वं त्रिषु त्वदः ॥ १५८७ ।। तद्वति स्यात् तथैवायं वलजातेऽपि ना पुनः । रज्जौ वराटः पद्मस्य बीजकोशेऽप्यधीयते ॥ १५८८ ॥ खड्भेदेऽपि चैरण्डबीजाभपुलकावलौ । नीचेऽथ द्वे कपर्दाख्यजलजन्तौ त्रिषु त्वयम् ॥ १५८९ ॥ . सेवकेऽथ वरालो ना मिश्रवर्णान्तरे भवेत् । सितपिङ्गाणरूपेऽथ तद्वति त्रिषु सा पुनः ॥ १५९० ॥ वराला हंसकान्तायां स्त्री भैषज्यान्तरे तु नः । । वमनस्तु पुमान् वृक्षे विज्ञेयोऽकोठसंज्ञके ॥ १५९१ ॥ छर्दनार्दनयोस्तु स्यात् क्लीत्येवं रभसोऽपठीत् । वयःस्था तु स्त्रियां बासीकाकोल्यामलकीषु च ॥ १५९२ ॥ सूक्ष्मैलायां हरीतक्या तरुणे त्वभिधेयवत् । व्यलीकस्त्वप्रिये पुंसि स्यादकार्ये च ना पुनः ॥ १९९३ ॥ पीडायां च विलक्षे चाप्यपराधे विपर्यये । केचित् त्वाहुर्भेयलिङ्गमप्रिये व्यञ्जनं पुनः ॥ १५९४ ॥ कीवं श्मश्रुणि निष्ठाने चिहावयवयोरपि । व्यनक्त्यर्थेऽथ ना यज्ञपशुसंस्कारकर्मणि ॥ १५९५ ॥ अखी हलसमाख्येषु वर्णेषु स्यादथाखियाम् । बलयं कटके ना तु महोदर्यास्यमुस्तके ॥ १९९६ ॥ तथा पश्चिमराश्यर्थे वनजं तु नपुंसकम् । स्यादुत्पलपमेदे हि कंसोत्पलमिति श्रुते ॥ १९९७ ॥ पने च स्त्री तु वनजा मुद्गपाहयौषधौ । रमसस्त्वाह पुलिङ्गं मुस्तके शब्दवित्तमः ॥ १९९८ ॥ - 1. 'म्ल' ग. पाठः, २. 'हये।' च., 'बये।' क. पाठ; .स. पाठः ३. 'ते' क. पा. ४. . Page #193 -------------------------------------------------------------------------- ________________ १७ ध्यक्षरकाण्डे नानालिगाध्यायः। वनोद्भवे तु त्रिप्वेतद् वलनं तु नपुंसकम् । आवर्तने स्यात् तन्त्वादेः संवृतौ चलनेऽपि च ॥ १९९९ ॥ अना तु वलयत्यर्थे वलनाथ द्वयोमंगे। हरिणादौ वत्सलस्तु त्रिपु प्रेमवति स्मृतः ॥ १६०० ॥ स्त्रियां तु वत्सला वत्सकामायां गवि नप पुनः । वल्गितं वल्गनेऽश्वानां गनिभेदेऽप्यथ त्रिषु ॥ १६०१॥ तद्वत्यथ वदालो द्वे मत्स्यमेदै यदाहयः । सहस्रदंष्ट्र इत्येष तथा मत्स्यान्तरेऽपि च ॥ १६०२ ॥ पाठीन इति यस्याख्या वैजयन्त्यां हि कीर्तिती।.. सहस्रदंष्ट्रपाठीनशन्दौ भिन्नाभिधेयकौ ॥ १६०३ ॥ वराहं मूर्ध्नि गुह्ये च हस्ते चोचाख्यभेपजे । की वराङ्गा चतुर्वर्षसुरभी स्त्री द्वयोः पुनः ॥ १६०४ ॥ वरुटः प्रामसूतस्वजातौ स्यात् क्षत्रियस्त्रियाम् । मर्त्यजात्यन्तरे व्रात्याजातेऽथो शाकटायनः ।। १६०५ ॥ निरच्यौष्ठयबकारादिमेनं तम्यार्थमाह हि । मेदं मेदो हि वैदेहान्निपाद्यां जात उच्यते ॥ १६०६ ॥ वल्लवस्तु द्वयोः सूपकारगोपालयोर्भवेत् । . वर्तकस्तु पुमानश्वखरे पक्ष्यन्तरे पुनः ॥ १६०७ ॥ वर्तिका व(ति? त)का च स्त्री त्रि तु वर्तितरि स्मृतः । वर्तनं तु तुरङ्गस्य की धूलिलुटने तथा ॥ १६०८ ॥ जीविकायां प्रवृत्ती च मुहुर्वचन एव च । व्यावर्तने कुटोपिण्डे वर्तना तु न ना भवेत् ॥ १६०९ ॥ धातोर्वतयतेरथे पिण्डीकरण एव च । स्याद् भेद्यवत् तु वर्तिप्णी वरेण्यं त्वभिधेयवत् ॥ १६१० ॥ १. 'सप्योष्टय' क. इ. च. पाठः, Page #194 -------------------------------------------------------------------------- ________________ १८८ . नानार्णवसंक्षेपे श्रेष्ठे नपुंसकं त्वन्ये वराहस्तु पुमान् गिरौ । मेघेऽगिरःसु प्रवरेऽप्यहनि द्वे तु सूकरे ॥ १६११॥ वर्धनं छेदने वृद्धिक्रियायां भेषवत् पुनः ।। स्याद् वृद्धिसाधने चापि वर्षिणौ च स्त्रियां पुनः ॥ १९१२ ॥ गलन्तिकायामपि च सम्मान्यां च वर्धनी । वर्धना तु नः ना धातोरणं वर्धयतेरथ ॥ १६१३ ॥ वशिक भेषवत् तुच्छे क्रीवं तु गुरुणि स्मृतम् । वंशिकं त्वगुरौ जीबमध्वमानान्तरे तु ना ॥ १६१४ ॥ दशस्तोमात्मके द्वे तु वेनीशूदसमुद्भवे । मर्त्यजात्यन्तरे स्त्री तु वंशिका वंशवाद्यके ॥ १६१५ ॥ कश्चित् तु वंशजालेऽपि ब्रूतेऽथ वपनं नपि । बीजवापे मुण्डने च वानी तु स्त्रिगामियम् ॥ १६१६ ॥ 'खरुकुव्याख्यवपनशालायां क्युनस्तु ना। यज्ञे क्ली तु प्रशस्ते च वैदुप्येऽप्यथ स द्वयोः ॥ १९१७ ॥ देवब्राह्मणयोः क्लिी तु प्रज्ञाकान्त्योरथ त्रिषु । स्याद् धूर्ते वचको द्वे तु सृगाले ना तु वश्चयः॥ १६१८ ॥ मार्गे काले च दाभे च द्वे तु कारौ च कोकिले । ग्रश्चनं छेदने क्लीयं ना पत्रारशी त्रि तु ॥ १६१९ ॥ साधने छेदनस्याथ वचुष्यं तु त्रि वक्तरि । नकुले तु द्वयोराह कश्चिच्छन्दविचक्षणः ॥ १६२० ॥ वसिर ब्धिजे क्लीबं लवणे रमसः पुनः । किणिहीहस्तिपिप्पल्योरपि प्राह पुमान् पुनः ॥ १६२१ ॥ 9. 'णी' क. कु. च. पाठ:. २. 'पु' ग. ल. पाठ:. + वपनी स्यात् सरकुटी शिल्पा' (पृ. १६१. लो. ५०) इति तु वैजयन्ती। + 'मी तु' रति मान । Page #195 -------------------------------------------------------------------------- ________________ ग्यक्षरकाण्डे नानालिकाध्यायः। सिंहोतो हस्तिपिप्पल्या कार्यासास्मि तु वर्वरः। लुब्धके ना पारसीकजने तु द्वे स्त्रियां पुनः ॥ १६२२ ॥ भार्यायां वर्वरी नद्यां केशविन्यसनान्तरे । भेद्यवत् त्वधमे वक्रकेशे च वरकस्तु ना ॥ १६२३ ॥ वनमुद्ने कोद्रवस्य प्रभेदे रूक्षणाहये । अस्त्रियां तु द्विखण्डास्ये मवेत् प्रावरणान्तरे ॥ १६२५ ॥ वठरस्तु शठे स्थूले त्रिषु वर्षे तु पुंस्थयम् । .. वघकस्तु पुमान् व्याधौ पाबीजे तु नप्यदः ॥ १६२५ ॥ भेषवद् घातके ना तु वरणः पादपान्तरे । तिकशाकाहये चैव प्राकारे चैव नप्यदः ॥ १६२६ ॥ सम्भकावावृतौ चाथ वरुणो ना प्रचेतसि । वरुणायवृक्षे च महोदररुजान्तरे ॥ १६२७ ॥ जलोदराख्ये क्ली त्वप्सु प्रसवेऽत्रोक्तशाखिनः । . बसन्तस्त्वृतुभेदे ना सुरभ्याख्ये त्रिषु त्वयम् ॥ १९२८॥ क्रियायां वसतेर्धातोः कर्तर्यत्रापि च स्त्रियाम् । यदा वृत्तिस्तदा रूपं वसन्तीति पुमान् पुनः ॥ १६२९॥ वहन्तो रथरेणौ स्यात् त्रि तु वाहक्रियाकृति । तत्र स्पर्थे यदा वृत्तिर्वहन्तीति तदा भवेत् ॥ १६३० ॥ . . ना विस्तृतको हस्ते क्ली ताने मकरेऽपि च । बलूरं तु वनक्षेत्र ऊषरे वाहने च नः ॥ १६३१॥ वल्लूरा तु त्रयी शुष्कमांससूकरमांसयोः । वधूलस्तु गजे द्वे स्यादृषिभेदे तु घुम्ययम् ॥ १६३२ ॥ स्याद् रसायनतन्त्रस्य कर्तरि स्यात् तु भेद्यवत् । वरिष्ठः स्यादुरुतमे तथा वरतमेऽपि च ॥ १६३३ ॥ १. 'त' . पाठः. Page #196 -------------------------------------------------------------------------- ________________ १५. मानार्थार्णवसंक्षेपे द्वे तु तितिरिसंझे स्यात् पक्षिजात्यन्तरेऽय सा । बढवा पोटकान्तायां स्त्रीभेदेऽपि च विश्रुते ॥ १९३४ ।। कामतन्त्रविदां कुम्भदास्यां च रभसस्त्वमुम् । द्विजाइनायां च प्राह शब्दशोऽय नलिङ्गकः ॥ १९३५ ॥ यं पुमांसं वृष सन्तमारोहन्ति विषप्सवः । गावस्तत्र गुदे तु स्पा बनिहुर्ना द्वयोः पुनः ॥ १५३६ ॥ मधे नि त सम्भके वास्तु पुमानवम् । भाचार्य श्रोत्रिये चाथ ब्रामणे द्वे त्रि वाभिमनि ॥ ११३७॥ बन्दना तु न ना स्तुस्थामभिवादन एव च । वर्षाभूस्तु द्वयो के वर्षाम्बीति यदा तदा ।। १६३८ ॥ वृषिः स्याद् योनिमत्यर्थे तथा गण्डूपदेऽपि च । भेकोकन्यायमावः स्यात् परेषां तु मतं विदुः ।। १६३९ ।। पुनर्नवासमाख्यायामोषधौ नीति तत् पुनः । स्यात् संशयितमस्माभिर्यतश्छन्दसि दृश्यते ॥ १६४० ॥ अनादिसम्प्रदायाचे प्रयोगे कण्ठजोप्मवान् । गुरुपको हयातोर्यपाहशम पप वै ॥ १९४१ ।। उन्नम्मयेति वर्षाहा जुहोतीति ततश्च सः । अपप्रष्ट उताहोस्विद् वर्षामरिति चापरः ॥ १६४२ ॥ पुनर्नवायां शब्दोऽस्ति व्युत्पन्नो भवतेरिति । व्युत्पाद्यमानो भवतेर्मण्डूके सावकाशकः ।। २९४३ ॥ . तस्मात् पुनर्नवायां स्यादयमोप्ठ्यभकारवान् । सन्दिग्धोऽथ त्रिषु ज्ञेयो वसमान् वसुसंयुते ।। १६४४ ॥ 1. 'ना' क. पाठः. २. 'क' क. पाठः. ३. दि' ग. पाठः . पचनरिति अभिधानान्तरे लिखितम् । Page #197 -------------------------------------------------------------------------- ________________ त्र्यनरकाण्डे नानालिङ्गाध्यायः । भूम्यां तु स्त्री वसुमती वलभित् तु पुमानयम् । पुरन्दरे तथैकाकतुभेदे च नं पुनः ।। १६४५ ॥ स्यादारण्यकयोः सामभेदयोर्ऋचि गीतयोः । उपत्वाजामयोगिर इत्यस्यामथ स द्वयोः ।। १६४६ ॥ वनश्वा क्रोष्टर व्याघ्रे रभसोक्तोऽथ स द्वयोः । वयोधा यूभ्यथ त्रि स्याद् वयसो धातरि त्रि तु ॥ १६४७ ॥ वनौका वनवास्तव्ये मर्केटे तु द्वयोरयम् । वासन्तस्तु पुमाज्ञेयो वृक्षे कुस्काये || १६४८ ॥ वासन्ती तु स्त्रियां पुष्पवल्लीभेदेऽतिमुक्तके । यूथिकायां च रभसोऽवहिते तु त्रिषु स्मृतः ।। १६४९ ॥ वसन्तजाते च तथा वसन्ते पुष्पजातिषु । वसन्तसम्बन्धिनि च वार्ताकी तु स्त्रियामियम् ।। १६५० ।। त्रिष्वित्येके शाकफलस्तम्बे वातिङ्गणाइये । प्रसहाख्ये क्षुद्रफलस्तम्बे च प्रसवे पुनः || १६५९ ॥ तयोः क्लीबमथ द्वे स्याद् वानरो मर्कटेऽथ ना । तुरुकरांज्ञे निर्यासे नाटिका तु स्त्रियागियम् ॥ १६१२ ॥ पूगवृक्षे त्रिषु पुनर्वाटको वेष्टकेऽथ ना । arrar वडवावौ ब्राह्मणे तु द्वयोस्त्रि तु ।। १६१३. ।। asबायोगिनि प्राह रभसः पुन्नपुंसकम् । वडवानां गणे द्वे तु वारणः कुञ्जरे त्रि तु ॥ १६९४ ॥ विकारे वरणाख्यस्य तरोर्वरणयोगिनि । ना तु सेतौ स्त्रीपोस्तु वारणा स्यान्निवारणे ॥ १६५५ ॥ अथात्र रभसेनोक्तः श्लोकोऽयं पठ्यते यथा । विशारदे ग (दा!ता) तङ्के मुमुक्षौ बडवेष्टके || १६५६ ॥ १. 'प्यदः । क. ग. पाठ:. १९१ Page #198 -------------------------------------------------------------------------- ________________ १९३ नानार्थार्णवसंक्षेपे निर्जरेऽपि विशाले च वा(गु?ग) रो वारके पुमान् । इत्येवमत्र लिङ्गानि व्यवस्थाप्यानि यत्नतः ।। १६५७ ॥ क्ली तु स्याद् वाहनं युग्ये वाहनी तु स्त्रियामियम् । पुरस्य राजमार्गे स्यादुपनिष्करसंज्ञके ॥ १६९८ ॥ अना तु वाहयत्यर्थे वाहना बागुरा पुनः । स्त्रियां स्यान्मृगबन्धन्यां मर्त्यजात्यन्तरे पुनः ॥ १६५९ ॥ वैश्यवेनीसमुद्भूते वानकं तु नपुंसकम् । ब्रह्मचर्ये त्रिषु पुनर्वनितर्यथ वापनी ।। १६६० ।। स्त्रियामोदनमिक्षायां आसमात्र्यामना पुनः । वापना वापयत्यर्थे वार्तिकस्तु द्वयोरयम् || १६६१ दूते विवाहविख्यात धूलिभक्ते तु तन्नपि । व्याख्याग्रन्थविशेषे च वारुणी तु स्त्रियामियम् ॥ १६६२ ॥ उमायां च प्रतीच्यां च सुरायां च लतान्तरे । भेद्यलिङ्गं तु वरुणसम्बन्धिन्यथ वारिजम् || १६६३ ॥ पद्मे सामुद्रलवणे क्लीबं शङ्खे तु पुंस्ययम् । वामनस्तु पुमान् विष्णोरवतारान्तरे बलेः ॥ १६६४ ॥ द्वेष्टरि द्रुमभेदे च मदनान्ये तथा भवेत् । दिग्गजे यमकाष्ठास्थे स्वे तु त्रिप्वथ स्मृतः ॥ १६६५ ॥ वातूलः पुंसि वात्यायां त्रि तु वातास तथा । वातलेऽप्यथ का द्वे वायसः स्त्री तु वायसी ॥ १६६६ ॥ काकोदुम्बरिकायां च काकमाच्यां च भाषिता । भेद्यलिङ्गं तु विज्ञेयं वयस्सम्बन्धिमात्र के ।। १६६७ ॥ + 'बागरस्तु गतातडे मुमुक्षी वातवेष्टके । विशारदे विषाणेऽपि निर्णये वारकेऽपि च ॥' इति मेदिनी, 'बागरो वारके शागे निर्नरे बाडवे वृके । मुमुक्षों पाण्डते चापि परित्यक्तभयेऽपि ॥' इति हेमचन्द्रथ । Page #199 -------------------------------------------------------------------------- ________________ ... यक्षरकाण्डे नानालिशाध्यायः । वालक स्वस्त्रियां ज्ञेयं वलयेऽप्यङ्गुलीयके । हीबेरे तु नपि स्त्री.तु वालिका सिकतासु च ॥ १९६८ ॥ ऊौं च कर्णपृष्ठ विज्ञेया भूपणान्तरे । वलये चाङ्गुलीये च पुमांस रभसोऽब्रवीत् ।। १६६९ ॥ वासुकस्तु पुमानर्कनामधेयमहीरुहे। रौमकाख्ये तु लवणे विजानीयान्नपुंसकम् ॥ १९७० ॥ की तु सन्देशवाचि स्याद् वाचिक त्रि तु वाकृते । गिरा चाभिनये ना तु वातघ्नो भूरुहान्तरे ॥ १६७१ ॥ एरण्डसंज्ञे त्रिषु तु वातनी वातघातके । अमनुष्ये वाजिनं तु नवामिक्षाजवन्तुनि ॥ १६७२ ॥ वाजिसम्बन्धिनि त्वेतत् त्रिरथो वासि नपि । . गृहच्छदिप्काष्ठभेदे संधिकाष्ठाइयेज्य सा ॥ १९७३ ॥ वासिका स्त्री माल्यदाग्नि वार्षिक तु नपुंसकम् । त्रायमाणासमाख्ये स्यात् स्थावरे भेद्यवत् पुनः ॥ १६७४ ॥ वर्षासु भवजातादौ निर्वृत्तं यच्च किश्चन । वर्षेण वर्षाभिर्वा स्यात् तत्राधीष्टादिकेऽपि तत् ॥ १६७५ ॥ वासवस्तु पुमानिन्द्रे द्वादशे चाप्यरनिके । भवेत् सप्तदशारले पस्य स्यात् तु भेयवत् ॥ १९७६ ॥ वसुसम्बन्धिनि द्वे तु वातिको विषवैद्यके । त्रि तु वातस्य शमने कोपने चापि वस्तुनि ॥ १६७७ ॥ वालुका तु स्त्रियामुक्ता सिकतामु नपि त्वदः । एलावालुकसंज्ञे स्वाद् भेषजेऽपि विषान्तरे ॥ १९७८ ॥ पुण्डरीकसमाख्येऽथ वाचालो भेद्यलिगकः । बहुगगिरि स्त्री तु शारिकासंज्ञपक्षिणि ।। १६७९ ॥ Page #200 -------------------------------------------------------------------------- ________________ १९४ मानार्थार्णवसंक्षेपे वाचाला वासरस्त्वस्वी दिवसे ना तु पावके । कामे प्रावृषि चाथ स्युर्वाहिकाः पुंसि भूग्नि च ॥ १६८० ॥ टेकसंज्ञे जनपदे वाहिकं तु नपुंसकम् । तुलासंज्ञोन्मानमेदादृक्षं दशगुणं स्मृतम् ॥ १६८१ ।। वृद्ध्या दशगुणं तस्मात् स्थितेष्वाचितकादिषु । अष्टासु परिमाणेषु षट्के स्यात् परिमाणके ॥ १६८२ ॥ बाहकस्तु द्वयोः सर्पप्रभेदेऽजगराइये। ना त्वमौ सुनिषण्णाख्यशाके च जलनिर्गमे ॥ १६८३ ॥ भेवलिङ्गस्त वहनकर्माजीवे बुधैः स्मृतः । वारस्तु द्वयोज्ञेयः शकुनौ पुंसि तु स्मृतः ॥ १६८४ ॥ खडैकदेशे वाराहं पुनः सामसु केपुचित् । को वराहमुनिना पुनर्ग्रन्थे कृते त्रिषु ॥ १६८५ ॥ वराहसम्बन्धिनि च वाराही तु सियामियम् । विष्वक्सेनप्रियानामन्योषधौ च लतान्तरे ॥ १६८९ ॥ वाराहकन्दसंज्ञे स्यादन्यस्यां कापि चौषधौ । सप्तानां चैव मातृणामेकस्यौमपि मातरि ॥ १६८७ ॥ वाशु(कार)स्तु द्वयोर्जयः शकुनौ स्त्री तु वाशुरा।। रात्रौ जीवं तु वादित्रं वाद्यनिर्घोषवाद्ययोः ॥ १६८८ ॥ वदितुस्तु त्रि सम्बन्धिन्यथ स्याद् वादना न ना। अर्थे वादयतेः क्ली तु वाद्यनिर्घोष ईरितम् ॥ १६८९॥ वाघे तु वादिकं क्लीबं भेद्यलिङ्गं तु कर्तरि । अण्यन्तवदतेय॑न्तवदतेः कर्म यः स्मृतः ॥ १६९०॥ १. 'दपे।' ग. पाठः. २. 'भकस' रु., 'षट्कसं' ग. पाठः. पाठः . 'स्यां चापि' ग. - - - - • "टकंवाहीककाश्मीरतुरुष्केषु ससिन्धुषु । बाहीका वाहिकाः कीराः शाखयो दारदाः मात्" (पृ.३७. डो. २५) इति तु वैजयन्ती । 'वासुरा बासितारात्र्योः ' इति तु हेमचन्द्रः। Page #201 -------------------------------------------------------------------------- ________________ त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । वासना तु न ना गन्धधूपाधैर्भावनाविधौ । तथा निवासयत्यर्थे वस्तेर्हेतुकृतावपि ॥ १६९१ ॥ 25 वासनस्तु पुमान् गेहावयवे बिन्दुसंज्ञके । वासनासाधने तु त्रि स्त्रीलिङ्गा तु स्मृता बुधैः ॥ १६९२ ॥ वार्धुषिस्त्वृणवृद्धौ स्त्री वृद्ध्याजीवे तु भेद्यवत् । वारिणिस्तु पशौ द्वे स्यात् पशुवृत्त्यां तु सा स्त्रियाम् ॥ १६९३ ॥ विजयस्तु जये पुंसि तथा मध्यमपाण्डवे । खड़े च स्त्री तु विजया हरीतक्यामथ त्रिषु ॥ १६९४ ॥ विबुधो विदुषि द्वे तु देवेऽथा पुन्नपुंसकम् । विलग्नं मध्यसंज्ञे स्याच्छरीरावयवे त्रि तु ।। १६९५ ॥ सक्तेऽथ विरलं त्रि स्यादघने विरला त्वियम् | स्त्रियां गृधनखीसंज्ञलताजातावथ स्त्रियाम् ॥। १६९६ ॥ विशल्याग्निशिखानाम्न्यामोषधौ स्यात् तथैव सा । दन्तिकायां गुडूच्यां च निश्शल्ये त्वभिधेयवत् ॥ १६९७ ॥ विशिखस्तु पुमान् बाणे विशिखा तु स्त्रियामियम् । रथ्यायां रभसस्त्वेनां खनित्र्यामिति चोक्तवान् ॥ १६९८ ॥ भगवद्यादवोक्तं तु चेतसि कीबलिङ्गकम् । निश्शिस्खे तु त्रिषु स्त्री तु विशाखा तारकान्तरे ॥ १६९९ ॥ धारासंज्ञे पादपस्यावयवान्तर एव च । ना तु देवविशेषे स्यात् स्कन्ददेवस्य पृष्ठजे ॥ १७०० ॥ स्कन्ददेवे वदन्त्यन्ये विशाखा कालजे पुनः । भेद्यवत् स्याद् विषाणा तु पशुशृङ्गेभदन्तयोः ।। १७०१ ॥ लिङ्गत्रये स्त्रियां तु स्यादजशृङ्गीति विश्रुते । लसामेदे विषाणीति व्यन्ता स्त्री तु विषघ्न्यसौ ।। १७०२ ॥ १. 'वि' डं. च. पाठः. २. 'ण' ड. पाठः. १९५ Page #202 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेपे गुलच्यां वृश्चिकाल्यां च भागींनानि च भेषजे । त्रिवृतासंज्ञवल्लयां च शिरीषे तु पुमानयम् ॥ १७०३ ॥ . श्लेष्मातकाख्ये च तरौ विषघ्नस्त्रि तु हन्तरि । अमनुष्ये विषस्य स्याद् विनयस्तु शमे भवेत् ॥ १७०४॥ त्रि तु बीतनये स्त्री तु बलायां विनयाथ सः । विहणो मेपलिजः स्याच्छ स तु लिङ्गकः ॥ १७०५॥ ऋषिमेरे भवेनो तु विपक्षः शात्रवे तथा । पक्षिपक्षे भेद्यवत् तु वीतपक्षे पुमान् पुनः ॥ १७०६ ॥ वितर्क आशवायां स्याद् वीततर्के तु भेद्यवत् । विपिनं क्ली वने हर्षनन्दी तु विवृणोत्यदः ॥ १७०७ ।। जलदुर्गे मेद्यवत् तु गहने विप्रियं तु न । अपराधे भेद्यवत् तु विज्ञेयं विगतप्रिये ॥ १७०८ ॥ विष्फिरस्तु द्वयोः पक्षिमात्रे कुकुटपक्षिणि । मयूरे च विरागस्तु वैराग्ये ना त्रियु त्वयन् ।। १७०९ ॥ वीतरागे विषादस्तु विषस्याचार भेद्यवत् । चित्तावसादे तु पुमान् विश्वस्ता तु स्त्रियोमियम् ॥ १७१० ॥ विषवायां शाश्वतस्तु त्रिषु विश्वासयोग्यके । विपलस्त द्वयोः सर्प भेषवत् तु विपद्भते ॥ १७११ ॥ अथो वितुनमानूपशाकस्तम्बे नपुंसकम् । सुनिषण्णाहये तुत्थाञ्जनाख्ये चाञ्जनान्तरे ॥ १७१२ ॥ तामलक्यां तु ना. ना तु विदण्डो मार्गरोधिनि। अर्गलासंज्ञकाष्ठे च वीतदण्डे तु भेद्यवत् ॥ १७१३ ॥ १. भागीना' क.अ. च.पाठः: १. 'ना' ग. पाठः, ३. 'यां लियाम्' क.. च. पाठः. ... 'भागी ब्राह्मणयाष्टिका' इति त्वमरः । Page #203 -------------------------------------------------------------------------- ________________ व्यशरकाण्डे नानालिङ्गाध्यायः । विलेपस्तु माज्ञेयः स्यात् क्रियायां विलिम्पतेः । तथानुलेपनद्रव्ये विलेपी तु स्त्रियाभियम् ॥ १७१४ ॥ घनद्रवायां विज्ञेया यवाग्वामथ सा स्त्रियाम् । घनद्रवयवाम्यां स्याद् विलेप्या भेद्यवत् पुनः ॥ १७१९ ॥ विलेप्तव्ये विशेषस्तु ना भेदेऽतिशयेत्रि तु । वीतशेषे पक्षिमात्रशेषेऽप्यथ नृभूमनि ॥ १७१६ ॥ विदेहास्तीरमुक्त्यारूयनीवृद्धेवे त्रिषु स्वयम् । वीतदेहे विद्रुतं तु क्लीवं विद्रवणे त्रि तु ॥ १७१७ ॥ पलायिते विलीने च विकृतं तु नपुंसकम् । वैजयन्त्यां तु पुंस्याह बीभत्साख्ये रसे त्रि तु ॥ १७१८ ॥ तद्वत्यर्थे पक्षिकृतविकारापनयोरपि । तथा वीतकृतेऽपि स्याद् रोगिदूरूपयोरपि ॥ १७१९ ॥ नानाविधक्रिये चाथ क्लीबं नानाविधे कृते । विकृतौ चोचितस्यापि लज्जादिभिरभाषणे ।। १७२० ॥ स्त्रीणां भावप्रभेदेऽथ विभ्रमः संशये पुमान् । शृङ्गारचेष्टाभेदे च द्राग्विपर्यासरूपके ॥ १७२१ ॥ शोभायामपि च भ्रान्तौ वेर्ममे च त्रिषु त्वयम् । वीत विग्रहस्तु विस्तारे युद्धदेहयोः ॥ १७२२ ॥ वेहे चाजयस्त्वाह विस्तारात् पृथगेव वै । वाक्यप्रभेदेऽप्येतत् तु केचिन्नेच्छन्ति सूस्यः ॥ १७२३ ॥ विस्तारेण गतार्थत्वात् त्रि तु स्याद् विगतग्रहे । विभूतिस्तु स्त्रियामूतौ विभोरैश्वर्यसम्पदोः ॥ १७२४ ॥ भेद्यलिङ्गा तु कथिता शब्दागमविचक्षणैः । ataभूतौ विभक्तिस्तु श्री विभागेऽपि सुप्तिङोः ॥ १७२९ ॥ Page #204 -------------------------------------------------------------------------- ________________ नानाथार्णवसोपे माग्दिशीयमत्यये च वीतमक्तौ तु भेद्यवत् । विद्पतिस्तु द्वयोदेवे ना तु जामातरि त्रि तु ॥ १७२६ ॥ विशां पत्यो विषादा तु विरिच्छे (तुना) त्रिषु त्वयम् । कर्तृमेधाविनोः स्यात् तु विषुवन्नुनपोरयम् ॥ १७२७ ॥ समरात्रिन्दिवे काले क्रतुभेदे तु पुंस्ययम् । विवस्वांस्तु पुमान् सूर्ये हे तु देवे नरेऽपि च ॥ १७२८॥ वायुदिग्गजहस्तिन्यां पुनः स्त्री स्याद् विवस्वती। विधात्मा तु पुमान् सूर्ये विरिशेऽप्यथ भेषवत् ॥ १७२९ ॥ बहुबीही विजन्मा तु मर्त्यजात्यन्तरे द्वयोः । शुद्धपूर्वकवैश्यायां बात्याजाते त्रिषु त्वयम् ॥ १७३० ॥ (सूर्ये :) जन्मन्यथो पुसि विरोधी शात्रवे त्रि तु । विरोद्धरि विपाकी तु यवक्षारे पुमांसि तु ॥ १७३१ ॥ विपाकवति ना तु स्याद् विषाणी वृषमे गजे । विषाणवति तु त्रि स्याद् विषयी तु महीपतौ ।। १७१२ ॥ विषयस्थजने पुंसि मन्मयेऽप्यथ भेद्यवत् । विज्ञेयो विषयोपेते ब्रूते त्वंजय ईदृशम् ॥ १७३३ ॥ सियासतपुरुष इति नप् विन्द्रियेऽथ ना । विधर्मा सहित हर्षनन्दी वाह महामतिः ॥ १७३४ ।। व्यतीचार इति त्रिस्तु भवेद् विगतधर्मके। . सामप्रभेदे तु नीवं पुनपुंसकयोः पुनः ॥ १७३५ ॥ विहायो वियति द्वे तु विहगे महति त्रिषु । खेने च ना त वीरोज्यो योऽमिहोत्रं स्वयं नहि ॥ १७३६ ॥ १. विषय क. पा. :२. 'यो'.. पाठः, जन्मनि' इति स्वाव। Page #205 -------------------------------------------------------------------------- ________________ १९९ . व्यक्षरकाण्डे नानालिशाध्यायः। ममिहोत्री जुहोत्यब्दं तस्मिन्() वीरस्य तूझके । मेघवद् बीरहा तु स्यादुत्सन्नाग्न्यमिहोत्रिणि ॥ १७३७ ॥ पुमामिषु तु वीरस्य हन्तरि स्यादथ द्वयोः । वृषलो (द्वेऽ) भवेच्छूद्रे वृषभे तु पुमांसि तु ॥ १७३८ ॥ स्याल्लातरि वृषार्थस्य वृजिनं तु बले नपि । पापे च ना तु केशे स्यात् कुटिले त्वभिधेयवत् ॥ १७३९ ।। दृधिकस्त द्वयोः क्षुद्रजन्तौ दुण इति श्रुते । पुच्छकण्टकसंयुक्त तथा स्याच्छूककीटके ॥ १७४० ॥ सीपुंसयोस्तु खजूरसंज्ञके विपकीटके। द्राधिष्ठे वृश्चिका ना तु राशिभेदेऽपि चाष्टमे ॥ १७११॥ भौमाय सूर्यदते स्याद् या तु श्वेता पुनर्नवा । तस्यां च वेदना तु स्याज्ज्ञानेऽनुभवपीड़योः ॥ १७१२॥ अना क्लीवं तु सत्तायां भवेल्लामविचारयोः । वेणुकं गजतोत्रे क्ली वेणुका तु स्त्रियामियम् ॥ १७४३ ॥ वाघभेदे वंशसंज्ञे मर्त्यजात्यन्तरे पुनः । द्वे निषादीक्षत्रियजे वेजनस्तु पुमानयम् ॥ १७४४ ॥ भवेत् सप्तदशारनेपस्यारलिके तथा । मूलात् सप्तदशे क्ली तु भये च चलनेऽपि च ॥ १७४५ ॥ अना तु वेजयत्यर्थे वेधकं तु नपुंसकम् । लवणे सैन्धवाभिख्ये त्रि तु व्यद्धरि नए पुनः ॥ १७५६ ॥ वेधनं व्यधने स्त्री तु वेधनी या तु विश्रुता । आस्फोटनीति तत्र स्याद् वेत्रवांस्त्वभिधेयवत् ॥ १७१७ ।। १. 'तद्वीरस्तस्य' स. ग., 'दीरस्य' ड. च. पाठः. • 'तस्मिन् वीरस्य तूमके' इति पाठः समासः। । 'वृषलस्तुरगे रहें इति हेमचनः । Page #206 -------------------------------------------------------------------------- ________________ २००. नानार्थार्णपसोपे क्षेत्रयुक्त वेत्रवती पुनः श्री निम्नगान्तरे । बैदी त बियां काव्यरीतिभेदे दुरालमा ॥ १७४८ ॥ इति प्रतीतस्तम्बे च वैदर्भ त्वभिधेयवत् । विदर्भदेशसम्बन्धे वैदेही तु स्त्रियामियम् ॥ १७४९ ॥ रोचनायामपि पाह. रमसः शब्दवित्तमः । मैथिल्यामप्ति पिप्पल्यां स्याद् विदेहनृपे तु ना ॥ १७९० ॥ मर्त्यजात्यन्तरे तु द्वे वैश्यायां शुद्धजे तमा। . प्राबण्यां वैश्याते च वैतसस्तु पुमानयम् ।। १७५१ ॥ स्थात् पुस्प्रजनने त्रिस्तु विकारे वेतसस्य हि । वैदिकस्तु पुमान् ब्रमचासिणि स्यादधीतवान् ॥ १७५२ ॥ यो वेदं तत्र वेदे तु भवे स्याद् भेलिङ्गकः । बैंशाखस्तु पुमान् मन्थदण्डे माधवमासि च ॥ १७५३ ॥ अनी तु धानुष्काणा स्यात् स्थितिभेदे स चेहशः । त्रिवितस्त्यन्तरौ पादौ यत्र तत्र त्रियां पुनः ॥ १७५१ ॥ . पौर्णमास्यां विशाखाख्यनक्षत्रयुजि सा तथा । गजस्य पूर्वपादस्य नखादूवं हि सप्तधा ॥ १७५५ ॥ कृतस्योर्ध्वस्थभागे च भेवलिङ्गं तु वैष्णवम् । विष्णुभक्ते तथा विष्णुदेवते विष्णुयोगिनि ॥ १७५६ ॥ ना तु सप्तदशारले!पस्यारभ्य मूलतः । ज्ञेयत्रयोदशेऽरत्नौ वैष्णवी तु नियामियम् ॥ १७५७ ॥ सप्तानामपि मातृणामेकस्यां स्यात् तथैव सा । नवानां विष्णुशक्तीनामेकस्यामपि नए पुनः ॥ १७५८ ॥ तवाहंसोमवर्गस्य साम्रोः प्रथमयोः स्मृतम् । वैणवस्तु द्वयोमर्त्यजातिभेदे यदुद्भवः ॥ १७५९ ॥ १. 'द' ग. च. पाठः, Page #207 -------------------------------------------------------------------------- ________________ त्र्यक्षरकाण्डे नाचलिङ्गाध्यायः । ब्राह्मण्यां तत्र माहिष्यात् त्रिस्तु वेणुविकारके । की तु स्वर्णविशेषे स्याद् वेणूतटसमुद्भवे ॥ १७६० ॥ कर्णिकारंप्रभेऽथो ना शम्बरो गिरिमेघयोः । दैत्यभेदे च विज्ञेयो यो बिभर्क्युरसा स्त्रियम् || १७६१ ॥ द्वे तु स्यान्मृगभेदेऽल्पहरिणे मत्स्य एव च । क्लीबं तु सलिले बौद्धनतभेदे बलेऽप्यथ ।। १७६२ ॥ शबरो मर्त्यजातेर्द्वे प्रभेदे यस्य सम्भवः । शूद्राद् भिल्लस्त्रियां स्त्री तु शबरी तापसस्त्रियाम् ॥। १७६३ ।। रामायणप्रसिद्धायां पुलिङ्गस्तु महेश्वरे । नपुंसकं तु सलिले शबलस्तु नृलिङ्गकः ।। १७६४ ॥ चित्रवर्णवृषे चित्रवर्णे च त्रि तु तद्वति । शनली तु स्त्रियां चित्रवर्णगव्यामथ द्वयोः ।। १७६५ ॥ फरो मत्स्यभेदे स्वात् प्रोष्ठीसंज्ञे स्त्रियां पुनः । शफरी वृक्षभेदे स्यादश्मन्तक इति श्रुते || १७६६ ॥ शलली नस्त्रियोः श्वाविलोम्नि श्वाविधि तु द्वयोः । शाण्डिलस्त्वृषिभेदे ना पार्वत्यां शण्डिली स्त्रियाम् ॥ १७६७ ॥ जलशुक्तौ तु शम्बूको द्वे शम्बूका तु सा स्त्रियाम् । गजस्य मुखमध्यस्य पार्श्वाभोदेशयोरथ ।। १७१८. ॥ ना सूक्ष्मे तण्डुलकणे तण्डुलस्य मलेऽपि च । शल्यकस्तु पुमाळेतखदिरे कदराये || १७६९ ॥ शल्यकी तु द्वयोर्ज्ञेया मृगभेदेऽथ शस्त्रकः । पुंसिस्यादृङ्कणक्षारे की त्वयस्यथ स द्वयोः ॥ १७७० ॥ शरभः सिंहशत्रौ स्यादष्टपात्संज्ञके मृगे। मृगान्तरे च रभसः करभे चोक्तवानमुम् ॥ १७७१ ॥ Page #208 -------------------------------------------------------------------------- ________________ मानार्थार्णवसंक्षेपे लियां तु शरमा कन्यास्वविवाषासु कुत्रचित् । विशीर्णालयां द्वयोस्तु स्याच्छकुलो मत्स्यभेदके ॥ १७७२ ॥ मी तु कुश्माण्डवल्ल्यां स्यालकुला शमनस्तु ना। यमे कीवं तु शान्तौ स्यादना तु शमना भवेत् ॥ १७७३ ॥ . वषेऽपि शमयत्यर्थे त्रि तु स्याच्छान्तिसाधने । वसनस्तु पुमान् वायौ मदनाख्ये च पादपे ॥ १७७४ ॥ की त श्वासक्रियायां स्थापचस्तु द्वयोरेयम् । मर्त्यजात्यन्तरे विषाचण्डालप्रभवे तथा ॥ १.७५ ॥ निष्ठयादनन्यपूर्वायां किरात्यां जनिते.त्रि तु । शुनः पक्तर्यय द्वे स्थाच्छपाको मनुजान्तरे ॥ १७७६ ॥ विप्रयामम्बष्ठजे क्षत्तुर्जाते चोप्रस्त्रियामथ । उप्रात् क्षत्रस्त्रियां जात इति केचित् पुमान् पुनः ॥ १७७७ ॥ शुनः पाके पुमांस्तु स्याच्युरो जनके भवेत् । भार्या(मातरिया अपि) पत्युश्च रभसस्त्वत्र भाषते ॥ १७७८ ॥ स्त्रीलिङ्गा श्वशुरा ब्रामयामित्येवं शब्दकोविदः । देवरे तु पर्यो ना द्वे तु स्याले पुमान् पुनः ॥ १७७९ ॥ शशाशयुनः स्वमे द्वयोस्त्वजगरेऽय ना। प्रदोषे शययो मृत्यौ मत्स्ये त्वजगरे द्वयोः ॥ १७८० ॥ भेद्यलिङ्गस्तु निद्रालौ शयनं तु नृशण्डयोः । शय्यायां क्ली तु सुरते सावेशे शरठं तु नः ॥ १७८१ ॥ आयुधे चैव चापे च क्रीडाशीले तु भेषवत् । शकलस्त्वृषिभेदे ना खण्डे तु नरशण्डयोः ॥ १७८२ ॥ रागद्रव्यविशेषे च वल्कलेऽप्यथ भेद्यवत् । शकलो मूर्खधनिनोनीवृद्भेदे नृभूमनि ॥ १७८३ ॥ ... *' क. ग. क. पाठः. १. 'पा' क.. च. पाठः; ३. मला न' ग. पाठ.. Page #209 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिझाध्यायः। शकुंटस्तु पुमान्छाकस्तम्बभेदे स्त्रियां पुनः । हस्तिनः पश्चिमं मागं विभज्य दशधोर्ध्वतः ॥ १७८४ ॥ आरभ्य पञ्चमे भागे शकुंटाथ कोटवाक् । बाही ना भेद्यवच्छक्ते शताङ्गस्तु रथे पुमान् ॥ १७८५ ॥ पूर्ववत् स्यात् समासादि अपणा तु न पुंस्यसौ । धातोः अपयतेरर्थे अपणी तु खियामियम् ॥ १७८६ ।। स्यात् सुम्विशेषेऽमिहोत्रहवणीसंज्ञकेऽथ नए । श्रान्तौ स्याच्मण स्त्री तु श्रमणी मुण्डिकाहये ॥ १७८७ ॥ भैषज्यस्तम्बभेदे स्याद् रभसस्त्वाह शब्दवित् । दध्याल्याख्यलतायां च द्वे तु क्षपणकेऽथ नप् ॥ १७८८ ।। श्रवणं स्याच्छृणोत्सर्थे श्रोत्रे चाथ नृलिङ्गकः । विष्णुदेवतनक्षत्रे तयुक्ते कालमात्रके ॥ १७८९ ॥ श्रवणा तु सियां रात्रिविशेषे पूर्णिमान्तरे । प्राणिभेदे पुन स्याच्छ्रविष्ठा तु स्त्रियामियम् ॥ १७९० ॥ वसुदेवतनक्षत्रे तद्युक्ते कालमात्रके । जाते तु तत्र त्रिरथो शत्रुघ्नो ना कनीयसि ॥ १७९१ ॥ . काकुत्स्थस्य सुमित्राजे त्रिस्तु शत्रोनिहन्तरि । शर्वरो ना महादेवे चन्द्रे च तमसि त्वदः ॥ १७९२ ॥ की स्त्री तु शर्वरी रात्रौ सन्ध्यायामपि योषिति । अथ स्त्री शमिता चूर्णे गोधूमस्येति यादवः ॥ १७९३ ॥ . असाध्विव तदाभाति शब्दज्ञानां यदप्रणीः। गोधूमचूर्णे समिधं धान्तं पुल्लिङ्गमुक्तवान् ॥ १७९४ ॥ शाकटायन आचार्यस्तस्यौपभ्रंश इत्ययम् । भासते सॉपि साध्वी चेदीप्स्ये शमयतेलिषु ॥ १७९५ ॥ १. क.ग पाठः. १. 'क' क. पाठः. ३. 'द' ग. पाठ:. .'' . पाठ:: Page #210 -------------------------------------------------------------------------- ________________ २०४ . नानार्थार्णवसंक्षेपे शकुन्तस्तु द्वयोः पक्षिमात्रे भासाख्यपक्षिणि । शकुनस्तु विहङ्गे द्वे पुंसि त्वजय उक्तवान् ।। १७९६ ॥ मित्रे की तु निमित्ताख्ये शुभादेः सूचकेऽथ ना। शकुनिधृतराष्ट्रस्य पक्ष्ये पूर्वनृपान्तरे ॥ १७९७ ॥ द्वे तु पक्षिणि चिल्लाख्ये पक्षिमात्रेऽप्यथ द्वयोः । शयालु: क्रोष्टरि त्रिस्तु निद्रालावध पुंस्ययम् ॥ १७९८ ॥ उदुम्बरद्रुमे ज्ञेवः शयालरपरे पुनः। वृक्षावयवमेदे च की तूदुम्बरजे फले ॥ १७९९ ॥ गन्धद्रव्यविशेषे च फले त्वामे त्रि शाखिनाम् । श्रद्धालुस्तु त्रिषु श्रद्धाशीले स्त्रीलिङ्गवाक् पुनः ॥ १८०० ॥ जीविशेषे विजानीयात् प्राज्ञो दोहदसंयुते । शकैलूदेवताभेदे नियां पुंसि त्वषीयते ॥ १८०१ ॥ वनस्पतिविशेषेऽथ शब्दमाद् शिष्यके द्वयोः । त्रि तु शाब्देऽथ शतपाच्छताछौ त्रि नियां पुनः ॥ १८०२ ॥ ज्ञेया शतपदी कर्णजलौकायामथ द्वयोः । मत्स्ये स्याच्छकली त्रिस्तु शकलेन समायुते ॥ १८०३ ।। शारदस्तु पुमान् पीतमुद्रे संवत्सरेऽपि च । त्रिस्त्वष्टे च शुद्धे च शरत्पादिकेषु च ॥ १८०४ ॥ शारस्य दातर्यपि च रभसोऽप्रतिभेऽपि च । प्रत्यप्रे च स्त्रियां तु स्यात् सप्तपर्णाख्यपादपे ॥ १८०९ ॥ शारदी तोयपिप्पल्यामप्यथो शार्वरं नपि । स्यादन्धतमसे त्रिस्तु धातुकेऽथ त्रि शार्करः ॥ १८०६ ॥ शर्करावति ना तु स्याद् योनोवर्गसमुत्थयोः । सानोर्माध्वीकसंजे तु मधुमद्ये पुमानयम् ॥ १८०७ ॥ . १. 'थामे' क. च. पाठः. २. 'त्र' क. च. पाठ:. ३. 'तन्दै ग. पा. ४. 'क्षा' क. . चा पाठ.. Page #211 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे मानालिङ्गाध्यायः । दुग्वे फेनेचे रमसः प्रोक्तवान्छन्दवित्तमः । शाण्डिल्यस्त्वृषिभेदे ना स्याद् बिले पावकान्तरे ॥ १८०८ ॥ शाण्डिलस्य त्वपत्ये द्वे गोत्रे स्त्री तत्र मण्डिली । शारिका तु स्त्रियां शारीसंज्ञे पक्ष्यन्तरे तथा ।। १८०९ ॥ बाद्यवादनदण्डे च " शाकटस्तु त्रि हिंसके । शालेयस्तु पुमायो मिश्रेयासंज्ञमेषजे ॥ १८१० ॥ चाणक्यमूलकेऽप्याह कम्पित् क्षेत्रे तु मेद्यवत् । शाल्युद्भवोचिते की तु चर्मपणसमाये ॥। १८११ ॥ शानं स्याल्लतामेदे शार्माष्ठा तु नियामियम् । प्रसिद्धे स्थावरे दासीषडश्रादिपदैरथ ॥ १८१२ ॥ श्यामलोऽश्वत्थवृक्षे ना काष्ये च त्रि तु तद्वति । श्यामिका मृगभेदे स्त्री श्यामला षोडशाङ्गुला ॥। १८१३ ॥ श्वेतविन्दुरिति प्रोक्तं लक्षणं तस्य सा तथा । ज्ञेया हेममले ना तु श्यामाकाहयधान्यके ॥ १८१४ ॥ श्यामकः शाकटस्तु स्यात् पुमान् पलशतात्मनः । तुलासंज्ञस्य मानस्य विंशत्यात्मकभारके || १८१५ ॥ शाकटीनापराभिख्ये यत् तु मानं व्यवस्थितम् । उक्ता (दू) दशगुणं तस्मात् तथा दशगुणं हि यत् ॥ १८१६ ॥ तस्माच्च यद् दशगुणं तस्मिन् क्की मेद्यवत् पुनः । शकटेः शकटस्यापि सम्बन्धिनि तथा स्मरेत् ॥ १८१७ ॥ वाहके शकटस्याथ शाकटी स्त्रीति बुध्यताम् । अर्थे निदानकारेण प्रयुक्ते शाकरस्तु ना ।। १८१८ ॥ १. 'तु' ग. ब. च. पाठः. २. 'रि' ग. ङ. पाठः. २०५ * 'शारकस्तु' इति पाठः स्याद् अर्थसामञ्जस्यात्, शाकटशब्दस्योपरिष्ठाद्वस्यमाणत्वाच । Page #212 -------------------------------------------------------------------------- ________________ नानाणिवसंमेपे वृषभे शकरीसंज्ञच्छन्दसि त्वेतदीरितम् ।। क्ली त्रिस्तु शकरीयोगिन्यथ स्याच्छाम्बरं त्रिषु ॥ १८१९ ॥ शम्बरेण हि सम्बद्धे शाम्बरी तु स्त्रियामियम् । मायायामथ पुल्लिङ्गः श्रावकः कण्ठजे गुणे ॥ १८२० ॥ गायकानां गुणवायं यो दूराच्यावयेद् ध्वनिम् । स स्यात् विस्तु भवेच्चोतमापवित्रोरथ योः ॥ १८२१ ॥ व्याने सिंहे च शाईलो ना भागोचरवर्धिनाम् । हिनादीनां दशानां स्याच्चूर्णेऽथो पुंसि शाबरः ॥ १८२२ ॥ लोधे की त्वपराधे च पापे च शबरस्य तु । सम्बन्धिनि त्रि ना तु स्यान्मास श्रावणिके तथा ॥ १८२३ ।। श्रावणः श्रावणी तु स्त्री पौर्णमास्यां हि या भवेत् । श्रवणाहयनक्षत्रयुक्ता तस्यां तथा भवेत् ।। १८२४ ॥ मुण्डीसंज्ञकभैषज्यस्तम्बेऽथ रभसोऽपठीत् । दध्या(दिली)संज्ञके वल्लिभेदेऽथ श्रवणस्य यत् ॥ १८२५ ॥ सम्बन्धि तत्र त्रिः शीतगुणे तु शिशिरः पुमान् । त्रि तु तद्वति शैखाख्ये वृतुमेदे नृशण्डयोः ।। १८२६ ॥ . शिखरोऽत्री गिरेः शृङ्गे वृक्षाने रमसः पुनः । पकदाडिमवीजाभमाणिक्यशकलेऽभ्यधात् ॥ १८२७ ।। पुलकेऽपि स एवाह भेद्यलिङ्गं तु बोधत । वर्तुले यत् त्विदं प्रोक्तं कैश्चिच्छोभनवाचकैः ॥ १८२८ ॥ बुधैः शिखरशब्दोऽयमित्यसत् तदमूलकम् । शिशुकस्तु द्वयोर्बाले शिंशुमारे तथैव च ॥ १८२९ ॥ .... 'रत्रिषु' ग. 6. च. पाठः, २. 'कम्' ग. पाठः. '+ 'दण्याल्या श्राव(गा ? णी) मता' इति मेदिनी । Page #213 -------------------------------------------------------------------------- ________________ - ध्यक्षरकाण्डे नानालिङ्गाध्यायः । उलूपीसंज्ञके चापि जलजन्तौ पुमान् पुनः । द्रुमभेदे स्त्रियां तु स्याच्छिशुका +++++ ॥ १८३० ॥ शिथिलं त्वदृढे त्रिस्याच्छिथिली तु स्त्रियामियम् । बम्रिकासदृशे पिङ्गवर्णे कीटान्तरे भवेत् ॥ १८३१ ॥ अयोमले तु शिङ्खाणं, कीबलिङ्गं प्रतीयताम् । नासाले तु स पुमान् शिखण्डस्तु पुमानयम् || १८३२ ॥ मयूरपिच्छे स्त्री तु स्याच्छिलायां हि शिखण्डयसौ । शिखण्डी तु द्वयोर्ज्ञेयो मयूरेऽपि च कुकुटे ॥ १८३३ ॥ शिखण्डिनी तु स्त्री यूथ्यां गुजायां च पुमान् पुनः । कलायसंज्ञे धान्येऽपि रमसः प्रोक्तवानमुम् ।। १८३४ ॥ ऋषिभेदे कचिच्चापि पुरुषे भारतश्रुते । शिखण्डवति तु त्रि स्याच्छिखरी तु पुमान् गिरौ ॥ १८३५ ॥ अपामार्गसमाख्ये च स्तम्बे रभस उक्तवान् । तरौ च स्त्री तु विज्ञेया छन्दस्यत्यष्टिसंज्ञके ॥ १८३६ ॥ वृत्तभेदे शिखरिणी मार्जितासंज्ञके तथा । संस्कृते तक्रभेदे स्याच्छीतकस्त्वलसे त्रिपु || १८३७ ॥ ज्वालाभेदे शीतिका स्त्री शीकरस्तु पुमानयम् । * वाताद्य (स्ते) स्नेह (कणे) हस्त्यायुर्वेदिनः पुनः ॥ १८३८ ॥ हस्तिहस्त समुद्भूतदानवारिण्यधीयते । गुणे च शवले शीतगुणे च स्यात् त्रिषु त्वयम् ॥ १८६९ ।। - गुणयोरेतयोरेकयुक्ते स्याच्छीतलस्तु ना । चम्पकाख्ये पुष्पतरौ तथा शीतगुणेत्रि तु ॥ १८४० ॥ तद्वत्यथ स्त्रियां रक्तवर्णायां गंवि शीतला । श्रीफलस्तु पुमान् बिल्वे श्रीफली तु स्त्रियामियम् ॥ १८४१ ॥ २०७ 'शीकरं सरले वानसृताम्बुकणयोः पुमान्' इति मेदिनी, 'अथ शीकरः । वातास्तजलेऽम्बुकणे' इति हेमचन्द्रः । Page #214 -------------------------------------------------------------------------- ________________ २८ नानार्णवसंक्षेपे नील्याख्यायामोषधौ स्यादामलक्यां तु शब्दवित् । रमसोऽथ श्रीधनः स्याद् बुद्धे ना की तु दनयदः ॥ १८४२ ॥ श्रीपर्ण त्वमिमन्याव्यस्थावरे कमले च नम् । श्रीपर्णी तु स्त्रियां वृक्षे कार्ये कट्फलेऽपि च ॥ १८४३ ॥ शीर्षण्यं तु शिरस्त्राणे योधानां शीर्षकाहये । केशे त विशदे त्रि स्यान्मुल्ये मूर्धमवेऽपि च ॥ १८४४ ॥ अवैदिकास्तु शब्दज्ञम्मन्याः केचिदधीयते । तालव्योष्मादिरस्त्रीति शुपि )रध्वनिरस्य ते ॥ १८१५ ॥ अर्थ वदन्ति विवरं रमसस्तु नखाहये । भेषजेऽप्यपठीद् वायभेदे त्वजय उक्तवान् ॥ १८४१ ॥ पाशादिके छिद्रयुक्ते पुननिरिति चोक्तवान् । एतच्चासाम्प्रतं यस्मात् (तालव्योष्मादिरेव!) हि ॥ १८४७ ॥ वैदिका अनुमन्यन्ते तस्य चार्थाः पृथक् कृताः । शुनकस्वृषिभेदे ना शुनि द्वे (तु नृलिङ्गकः!) ॥ १८१८ ॥ मर्त्यजात्यन्तरे विप्राच्छूद्रायां व्यभिचारतः । जाते शूलवति त्वेतत् त्रिरथो शृङ्गाला त्रयी ॥ १८४९॥ कटिसूत्रे भवेत् पुसां पादबन्धनवस्तुनि । अपि स्याद् दन्तिनां ना तु शृङ्गारः स्याद् रसान्तरे ॥ १८५० ॥ नवानां नाव्यविख्यातरसानामुज्ज्वलाहये । गजमण्डनभेदे च क्लीनं तु रमसोऽपठीत् ॥ १८५१ ॥ लम्पटे चापि सिन्दूरचूर्णे चाथ नपुंसकम् । शृङ्गाट यन्त्रभेदे च योधानां स्याश्चतुष्पथे ॥ १८५२ ।। १. 'छा' च. पाठ:. २. 'क' ग. पाठः. 'ली' इति स्यात् । 'ना' इति स्यात् । - 'दन्तजोमादिमेव' इति पठितम्ब भाति । : 'मातु शूलिकः' इति स्यात् । ति । Page #215 -------------------------------------------------------------------------- ________________ त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । पुलिनं तु विजानीयात् स्तम्बे सलिलसम्भवे । दन्तबीज इति ख्याते शृङ्गारी तु पुमानयम् ॥ १८५३ ॥ पूगवृक्षे सुवेषे तु त्रिरथो श्लेष्मलः पुमान् । गोधूमधान्ये त्रिषु तु श्लेष्मवच्छ्रेष्मकारिणोः || १८९४ ॥ श्लेष्मनी तु स्त्रियामुक्ता पिण्यामल्ल्योर्मनीषिणा । रभसेन त्रिषु त्वेष श्लेष्मणो हन्तरि स्मृतः ॥ १८५९ ॥ शैलूषस्तु नटे द्वे स्यात् कितवे च पुमान् पुनः । शण्डजातौ च बिल्वे च शैशवं तु नपुंसकम् ॥ १८५६ ॥ शिशुत्वेऽप्युभयोः सानोरुश्चैतागीतयोस्त्रि तु । शिशुसम्बन्धिनि क्ली तु शैलेयं तार्क्ष्यशैलके ।। १८५७ ॥ कालानुसौर्यसंज्ञे च धातुभेदे तथैव तत् । सिन्धूत्थलवणे द्वे तु मधुपे स्यात् त्रिषु त्वतः ॥ १८५८ ॥ शैवली शैवलवति स्त्री तु शैवलिनी धुनौ । शैलाटस्तु द्वयोः सिंहे किराते च पुमान् पुनः ॥ १८५९॥ देवले शुक्लकाचे च रभसेनेदमीरितम् । अथ क्ली शोभनं हेम्नि धातोरर्थे च शोभ (ने ! तेः) ॥ १८६० ॥ त्रि तु स्यात् सुन्दरे क्ली तु शोधनं शुद्धिकर्मणि । अना तु शोधयत्यर्थे शोधना ना तु शोधनः || १८६१ ॥ अङ्कोलवृक्षे स्त्री तु स्यात् सम्मार्जन्यां हि शोधनी । त्रिस्तु स्यात् साधने शुद्धेः शोषकस्तु पुमानयम् ।। १८६२ ॥ वास्तुदेवविशेषे स्यात् कोष्ठश्रेणी हि पश्चिमे । आरभ्य दक्षिणात् कोष्ठात् काष्ठे तिष्ठति सप्तमे ॥ १८६३ ॥ यस्तत्र त्रिः पुनः शोष्ट्ट्र्शो"यित्रोरथो पुमान् । करजभेदे षड्ग्रन्थः षड्ग्रन्था तु स्त्रियामियम् || १८६४ ॥ १ 'बा' इ. ब. पाठ:- २. 'का' ग. पाठः. ३. 'तु' च. पाठः. २०९ Page #216 -------------------------------------------------------------------------- ________________ नानााणवसंक्षेप भेषजे पिप्पलीमूलसंज्ञे स्यादपरे पुनः । आहुः शुक्लवचायां तां वचामाने परे विदुः ॥ १८६५ ॥ शयां चाय षडश्रा स्त्री स्यादागलकपादपे । प्रसिद्ध चापि शार्णाष्ठादासीप्रभृतिभिः पदैः ॥ १८६६ ॥ स्थाव(रैः स्त्री रे त्रि) तु षट्कोणे पाडवस्तु पुमानयम् । गतिप्रभेदे स्मादम्लमधुरोन्मिश्रिते रसे ॥ १८६७ ॥ . एतद्रससमायुक्तं यत् तत्रायं त्रिपु स्मृतः । पाण्मासी तु स्त्रियां श्राद्धे कर्तव्ये मासि सप्तमे ॥ १८६८ ॥ प्रेतस्य त्रि तु सम्बद्धे पण्मास्याः पाठिकं तु नम् । व्रतभेदे षष्ठकालभोजने च प्रवतेते ॥ १८६९ ॥ भेद्यवत् तु ऋतुर्हतषष्ठाहभववस्तुनि । सर्वज्ञो ना महादेवे बुद्धेऽप्यकेऽथ भेद्यवत् ॥ १८७० ॥ सर्ववेदिन्यथो पुंसि समयो नपि चापरे । सकेताचारसिद्धान्तकालेषु शपथे तथा ।। १८७१ ॥ क्रियाकारे चाजयस्तु ब्रूते निर्देशसम्पदोः । भाषायां च वयं त्येनं ब्रूमहे सङ्गमे गरि ॥ १८७२ ॥ सारस्तु प्रतिज्ञायां क्रियाकारे च नापदि । युद्धे विषे तु रभसः नीवं तु स्याच्छमीफले ॥ १८७३ ॥ सगरस्तु पुमान् पूर्वराजभेदे नपि त्वदः । व्योनि बिर्गरलेन स्यात् सहितेऽथ नृलिङ्गकः ॥ १८७४ ॥ सम्बाह्यः कुञ्जरे युद्धयोग्येऽश्रो भेद्यलिङ्गकः । । सन्नद्धव्ये स्पन्दनं तु क्ली किञ्चिन्चलनेऽथ ना ॥ १८७५ ॥ तिमिशाख्यद्रुमे क्ली तु स्यन्दनं सवणे जले । - रथे तु ना स्यन्दनी तु स्त्रीलिजा स्याद् ग्रहभ्रमे ॥ १८७६ ॥ १. 'षश्यां चा' ग: च. पाठः. २. 'J' . पाठः, ३. 'ने तथा' ग. पाठः, Page #217 -------------------------------------------------------------------------- ________________ त्र्यक्षरकाण्डे नानालिसाभ्यायः। स्पर्शनं तु नपि स्पृष्टौ दाने च परत! व)ने तु ना। अना तु स्पर्शयत्यर्थे स्पर्शना परिकीता ॥ १८७७ ॥ सर्गकं त्वतिबोले स्याद् (वनी ? दलि) * यत्रोप्तमात्रकम् । संयावेनं तत्र भेद्यलिङ्गं तु स्रष्टरि स्मृतम् ॥ १८७८ ॥ अथात्र रभसः प्राह पुल्लिङ्गे वचनं यथा । नालिकेरस्य सस्याममणी खड्ने च सत्यकः ॥ १८७९ ॥ भागवृत्तिकृता तूक्तं सस्यसम्पन्नवस्तुषु । वीहिशाल्यादिकेष्वेव स्थावरेप्वत्र भेयवत् ॥ १८८० ॥ यत् त्विदं गुणसंम्पन्ने जयादित्येन गापितम् । अतिलोकतया तस्य विरसत्वादुपेक्षितम् ॥ १८८१ ॥ संहितं तु त्रि संश्लिष्टे संहिता तु स्त्रियामियम् । शास्त्रग्रन्थजातिभेदे वेदभागेऽपि च कचित् ॥ १८८२ ॥ अतीव सन्निकर्षे च वर्णानां क्ली तु सामनि । षष्ठे च नवमे चैव खादिष्ठावर्गगीतके ॥ १८८३ ॥ . सप्तकस्तु पुमान् सङ्घ सप्तानां क्ली तु सप्तकम् । मृगयाक्षादिपु स्त्री तु सप्तकी काचिदापनि ॥ १८८४ ॥ सप्तमं तु त्रि सप्तानां पूरणे सप्तमी पुनः । स्यात् सप्तमविभक्तौ च दुर्गादेव्यास्ति धावपि ॥ १८८५ ॥ सङ्कोचने तु सङ्कोचः पुमान् क्लीयं तु कुङ्कुमे । सम्बाधस्तु भगे स्त्रीणां पुमान् मेदे च सज्जनः ॥ १८८६ ।। कारायां सङ्कटेऽन्ये तु सङ्कटे त्रिषु मन्वते । संस्कृतं त्वाहितोत्कर्षे कृत्रिमे निर्मलीकृते ॥ १८८७॥ १. 'मात्रे स्या' ग. पाठः. २. 'प' क. च. पाठः. समिति स्यात् । * 'संजावने तृप्तमात्रे प्राङ्मन्दात, सर्जकं दधि' (पृ. १३४. श्लो. ४.) इति वैजयन्ती। Page #218 -------------------------------------------------------------------------- ________________ २१२ नानार्थार्णवसंक्षेपे त्रिषु स्यालक्षणोपेते भाषाभेदे तु पण्डिताः । नपुंसकं विजानन्ति संसर्पस्तु पुमानयम् ॥ १८८८ ॥ अहीनक्रतुभेदे स्यात् संसृप्तौ च नपि त्वदः । महासर्पसमाख्येषु सामसु स्याद् दशस्वपि ।। १८८९ ॥ सञ्जयस्तु पुमान्ज्ञेयः पुरुपे भारतश्रुते । क्लीनं तु सामभेदे स्यादिन्द्रन्नरऋचि स्थिते ।। १८९० ॥ विश्वाधनानीत्यारभ्य तथाहीनमखान्तरे ।। सहस्र पुनरस्त्री स्याच्छतानां दशके भवेत् ॥ १८९१ ॥ बहुन्यपि सहायस्तु द्वे सख्यौ त्रि तु सेवके । सर्वोषस्तु पुमान् राज्ञां सर्वसन्नहनेऽथ नम् ॥ १८९२ ।। मधुभेदे समासानां भेदालिङ्गादि योजयेत् । समस्तु त्रि मङ्गेन सहितेऽथ नृलिङ्गकः ॥ १८९३ ॥ माणिद्यूते समजा तु स्त्री नमस्कारिकाहये । आग्रुपवल्लिस्तम्बे स्यात् क्षुद्रेऽथ सचिवः पुमान् ॥ १८९४ ॥ . मन्त्रिणि स्यात् सहाये च चेटे चेत्यथ संवृतम् । श्रीवं संवरणे वर्णधर्मभेदे च तत् त्रि तु ॥ १८९५ ॥ तद्वतिच्छादिते चाथ सवनं क्लीवलिङ्गकम् । सोमाभिषवणे साने काण्डेऽयो शाकटायनः ॥ १८९६ ॥ आह कालविशेषेऽमुं स्यात् प्रातस्सवनादिषु । यज्ञस्य ना तु यागेऽथ वनेन सहिते त्रिषु ॥ १८९७ ॥ . संहारो नरकस्य स्याद् भेदे संहरणे च ना। स्यान्महाप्रलये चाथ स्त्री संहारी कर + + * ॥ १८९८ ॥ .. 'श्य इ. पाठः. • 'सम्धिस्तु कन्यच्छदिषोः कावातायनिका कला । अाशाला तु संहारी' (पृ. ॥ को. ३६) इति वैजयन्ती। Page #219 -------------------------------------------------------------------------- ________________ त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । सरकोsat मणौ शीधुपाने चषकशीथुनोः । भेद्यवत् तु भवेत् साधु सर्तर्यथ सगोत्रवाक् ॥ १८९९ ॥ एकगोत्रे द्वयोस्त्रिस्तु गोत्रेण सहितेऽथ नप् । सहजं स्यात् स्वभावे क्लीपुंस्येनं रभसोऽभ्यधात् ॥। १९०० ॥ सहोत्पन्ने विजानीयात् सग (?) चापि भेद्यवत् अथात्र धीरैः सन्दष्टशब्दः पुंसि प्रकीर्तितः । १९०१ ॥ गाथकानां कण्ठदोषभेदे सम्मिश्ररूपके । त्रिस्तु सन्दंशनस्य स्यात् कर्मभूते तथैव च ।। १९०२ ॥ यमकस्य प्रभेदे च सरटस्तु द्वयोरयम् । 3 कृकलासे स्त्रियां तु स्यात् सरटी नीलिकाये * ॥। १९०३ ॥ लोहभेदेऽथ सरलैः पूतिकाष्ठाइयदुमे । पुमान् विदग्धे तु त्रि स्यादृजौ च प्रियवादिनि । १९०४ ॥ पुनर्हर्षः समाचष्टे सरण्डस्तु पुमानयम् । तृणानां समवायेऽथ कृमिजात्यन्तरे द्वयोः ।। १९०५ ॥ स्तम्बजं तु क्लीचलिङ्गमुशीरे भेद्यवत् पुनः । स्तम्बजातेऽथ पुंसि स्यात् स्रवणः कतकाये ॥ १९०६ ॥ वृक्षे की तु सुतै क्की तु सलज्जं स्यात् सुगन्धिके । स्तम्बे दमनकाख्ये स्यालज्जावति तु भेद्यवत् ॥ १९०७ ॥ समुद्रस्तु पुमानब्धौ छन्दस्युत्कृतिसंज्ञके । आकाशे च तथा सङ्ख्याभेदे चैवंविधः स च ॥। १९०८ ॥ शताद् दशगुणं या स्यात् सङ्ख्या यत्र त्रयोदश (?) । शाश्वतस्तु नपि प्राह समुद्रं देहलक्षणे ॥। १९०९ ॥ १. 'त्रैव स' क. ङ. च. पाठः. २. 'तु' क.. च. पाठः. क. च. पाठ:. ● 'मीलिकार्या तु सरटी' (पृ. ४३. श्लो. २७) इति तु वैजयन्ती । + 'अथ परे दशगुणोत्तराः । शतं सहस्रमयुतं नियुतं प्रयुतार्बुदे । न्यर्बुदं वृन्दसर्वे च निखने राङ्गमम्बुजम् । समुद्रो मध्यमन्तं च परार्धे च यथाक्रमम् ।' (पृ. १८८. लो. २७ २८ २९) इति वैजयन्ती, Page #220 -------------------------------------------------------------------------- ________________ २५५ नानार्थार्णवसंक्षेपे : त्रिस्तु स्यान्मुद्रया युक्ते समुद्गस्तु पुमानयम् । सम्पुटे त्रिस्तु सहिते मुद्रेनाथ नपुंसकम् ॥ १९१० ॥ शरस्यारोपणे चापे सन्धानं काञ्जिकादिनः । अभिषुत्यां काञ्जिके च श्लेपणे चाथ सा स्त्रियाम् ॥ १९११ ॥ सन्धानी रूप्यशालायां वातांक्याश्च तथान्तरे । गिरिप्रियासमाख्येऽथ भेद्यवत् सन्धिसाधने ॥ १९१२ ॥ समानस्तु पुमान् वायुभेदे देहान्तरस्थिते । विस्तु साध्वेकतुल्येषु मानेन सहिते तथा ॥ १९१३ ॥ सज्जनस्तु पुमान् साधौ कुलीने भेद्यलिङ्गकम् । लीबं तु रभसो ब्रूत उपरक्षणघट्टयोः ॥ १९१४ ॥ त्रियां तु सजना हस्तिकल्पनायामथो पुमान् । सर्पपस्त्वोषधीभेदे तुन्तुमाख्ये स्त्रियां पुनः ॥ १९१५ ॥ सर्षपी फलिनीसंज्ञवृक्षे व्याध्यन्तरे तथा । स्वस्तिकस्तु पुमान् गेहवास्तुविन्यसनान्तरे ॥ १९१६ ॥ त्रिकोणसंज्ञके चापि स्त्रीणां स्याद् भूषणान्तरे । सुनिषण्णाहये शाकस्तम्चे पङ्कसमुद्भवे ॥ १९१७ ॥ द्वे तु चापसमाख्ये स्यात् पक्षिभेदेऽथ पुंस्ययम् । स्वरितः स्वरभेदे स्यादुचनीचद्वयात्मके ॥ १९१८ ॥ त्रि तु तद्वत्यपि स्याच खर्गते स्व(रससर)स्तु ना। प्रातरि की तु दिवसे गेहे चाथ द्वयोरयम् ॥ १९१९ ॥ . सवर्णो ब्राह्मणाजाते क्षत्रियायां विवाहतः । मर्त्यजात्यन्तरे त्रिस्तु मत्र्ये स्यादेकवर्णके ।। १९२०॥ १. 'द' क. प. पाठः. ६ सहजः स्वसरो भ्राता' (पृ. १७५. लो. ३१) इति वैजयन्ती । Page #221 -------------------------------------------------------------------------- ________________ श्यक्षरकाण्डे नानालिकाध्यायः। तुल्यवर्णकमात्रे च संक्रमस्त्वस्त्रियामयम् । स्याद् दुर्गसञ्चरे ना तु पूर्वाधिष्ठितमाश्रयम् ॥ १९२१ ॥ उज्झित्वान्याश्रयप्राप्तौ शब्दशास्त्रविदामपि । गुणवृद्धिनिषेधस्य निगिते प्रत्यये तथा ॥ १९२२ ॥ अथात्र पठ्यते सद्भिः पुन्नपुंसकयोरयम् । सङ्गमो मेलके ना तु व्रतभेदे तपस्विनाम् ॥ १९२३ ॥ पञ्चरात्रं पयःपाने सङ्ग(मात) स्तु पुमानयम् । दिवसस्य विभक्तस्य चतु(थी धो)द्वितीयके ॥ १९२४ ॥ पञ्चरात्रपयःपानवतेऽथ मिलिते त्रिपुं। सङ्करोऽमिचटत्कारे सम्मार्जन्यवपुञ्जिते ॥ १९२५ ॥ सङ्कीर्णे सकरी तु स्त्री कन्याभेदे नृदूषिते । . सहर्षस्तु पुमान् वायौ त्रि स्पर्धनसमानयोः ॥ १९९६ ॥ सरणिस्तु पुमान् सूर्ये स्त्री त स्यात् पङ्क्तिमार्गयोः । सङ्घाते च सिरायां च संकृतिस्तु पुमानयम् ॥ १९२७ ॥ ऋषिभेदे द्वयोस्तु म्यात् तद्वंश्येपु स्त्रियां पुनः । पण्णवत्यक्षरे छन्दागदेऽपि द्वादशाक्षर ।। १९२८ ॥ क्ली त्वारण्यकसाग्नि म्यान म्वादारित्थेत्यचि स्थिते । समाधिस्नु पुमान् ध्याने नीवाक च ममर्थने ।। १९२९ ।।। प्राणियूते प्रतिज्ञायां तुल्यत्वे भेद्यवत् पुनः । सम आधिर्भवेद् यस्य तत्र स्यात् तु द्वयोरयम् । १९३० ॥ . १. 'दोषे नृ' क. ङ, च. पाठः. __• 'पञ्चरात्रं पयःपानं सहमः समतश्च सः' (पृ.९५. श्लो. १४७) इति, 'दिनादौ प्राहपूर्वाही ततः सातसावी' (पृ. २२. श्लो. ६४) इति च वैजयन्ती। + 'सहारी भुककन्यायाम्' इति तु हेमचन्द्रः, 'नवक्षितकन्यायो समारी पुनरुच्यते' इति मेदिनी च । 'सहर्षस्तु प्रमोदेऽपि स्पर्षायां व प्रभजने' इति तु मेदिनी, 'संहर्षः पवने मुदि । स्पर्षायां ' इति हेमचन्द्रव । Page #222 -------------------------------------------------------------------------- ________________ . नानार्थार्णवसंक्षेपे सनाभिहिं सपिण्डेऽन्ये सोदर्येऽथागुलौ लियाम् । त्रि मिसहिते ना तु सरण्युर्वायुमेघयोः ॥ १९३१ ।। खी तु + + + + + + + + + + + + + + । स्वयम्भूस्तु विरिछे ना की स्वयम्भु विहायसि ॥ १९३२ ॥ सरस्वांस्तु समुद्रे ना नदे चाथ नपुंसकम् ।। धनञ्जयेन पठितमाकाशेऽथ स्त्रियामियम् ॥ १९३३ ॥ सरस्वती नदीभेदे नदीमात्रे च वाचि च । . गहायां गवि मेदिन्यां स्त्रीरले च वचस्यपि ॥ १९३४ ॥ तथा तृणलतास्तम्बे मत्स्याक्षीसंज्ञकेऽपि सा। मत्स्याक्षी चापि विज्ञेया ब्राझीति प्रथिता लता ॥ १९३५ ॥ भेपलिङ्गं तु रसिके रभसेन समीरितम् । सरोयुक्त च जानीयात् सत्ययुक्ते तु सत्यवत् ॥ १९३६ ॥ त्रिषु सत्यवती तु स्त्री वेदव्यासस्य मातरि । ब्रामीसंज्ञतृणस्तम्बेऽप्यथ सारा इत्ययम् ॥ १९३७ ॥ पुमान् शबलवणे स्याद् भेद्यलिङ्गं तु तद्वति । स्त्यर्थे तंत्रापि सारङ्गी द्वे तु चातकभृङ्गयोः ॥ १९३८ ॥ कुञ्जरे कृष्णसारख्यमगभेदे च ना पुनः । सारसो यामिनीनाथे क्लीबं तु सरसीरुहे ॥ १९३९ ॥ दे तु पुष्करसंज्ञे स्यात् पक्षिभेदेऽथ सात्त्विकम् । त्रिषु सत्त्वेन निवृत्ते सात्त्विकी तु स्त्रियामियम् ॥ १९४० ॥ नायवृत्तिविशेषाणां कैशिकीत्यादिसंज्ञिनाम् । वृत्तौ कस्यामपि द्वे तु सात्वतः* प+ + + + || १९४१ ॥ क्षत्रपूर्वकवैश्यायां वात्याजाते नरान्तरे । सत्त्वतश्च तथापत्ये बलभद्रे तु पुंस्ययम् ॥ १९४२ ॥ • 'पूजके हरेः' इति पूरणीयं स्यात् । तथा च वैजयन्ती 'सात्त्वतः पूजयेविष्णुमुलो भागवतब सः ।' (पृ. ८.. श्लो. १०५) Page #223 -------------------------------------------------------------------------- ________________ २१७ व्यक्षरकाण्डे नानालिजाध्यायः । सापनं तु धने शेफे सिद्धावनुगतौ गतो। मारणे मृतसंस्कारेऽप्युपायेऽप्यर्थदापने ॥ १९४३ ॥ . सेनाले यातनायां च की स्यादपुमान् पुनः। निर्वर्तनायां मन्त्रादेरभीष्टफलदीकृतौ ॥ १९४४ ।। माधनं साधना चेति रूपद्वयमिह स्मरेत् । साहसं (तु ! त्व)लियां दण्डशलपर्यायके दमे ॥ १९४५ ॥ क्ली तु तत् स्याद् बलात्कारे वयं तु महे परम् । अतर्कितप्रवृत्तौ च साहसं क्लीत्यथाजयः ।। १९४६ ॥ कृतकार्ये त्रिरित्येवं साहसं तु नपुंसकम् । सहस्राणां समूहेऽथ त्रिः सहस्रवति स्मृतम् ॥ १९४७॥ .. सहस्रेण च निवृत्त एकाहतुषु त्रयम् । चतुषु पुंसि साहसः सामजस्तु द्वयोर्गजे ॥ १९४८ ॥ त्रि तु सामसमुद्भुते सावनस्तु पुमानयम् । संवत्सरविशेषे स्यात् षष्टित्रिशतवासरे ॥ १९४९ ॥ सवनस्य तु सम्बन्धिन्येष त्रिः सहिते तथा । अवनेनाथ सामुद्रमधिसम्बन्धिनि त्रिषु ॥ १९५० ॥ .. की देहलक्षणेऽथ त्रिः सावित्रः सवितुर्भवेत् । . सम्बन्धिनि स्त्रियां तु स्यात् सावित्री द्विजविश्रुते ॥ १९९१ ॥ विश्वामित्रेण दृष्टे स्यादृग्भेदेऽनाभिकाङलौ । सायकस्तु शरे खड़े वजे ना त्रिन्तु (घा ! सा)तरि ॥ १९५२ ॥ सारिका तु स्त्रियां काश्यवीणाशब्देन विश्रुते । वीणाभेदे त्रिषु त्वेष सारकः सतरि स्मृतः ॥ १९५३ ॥ - • "काण्डवीणा कुवीणा च ढमारी किनरीनि च । सारिका कुखुणी चाथ" (पृ. १४६. श्लो. १२८) इति तु वैजयन्ती । Page #224 -------------------------------------------------------------------------- ________________ २१८ नानार्थावसंक्षेप तथा सारयितर्येष सारणी तु नियामियम् । मन्थे पद्यात्मके ना तु सारणो विरुणात्मजे ॥ १९५४ ॥ शरद्वायौ चापुमांस्तु सारणा सारिकर्मणि । स्थायुकस्तु त्रिषु स्थाखो ना तु प्रामाधिकारिणि ॥ १९५५ ॥ स्थापनी तु स्त्रियां पाठासंज्ञवल्ल्यामना पुनः । स्थापना स्थापयत्यर्थे त्रि तु तत्साधनेऽथ ना ॥ १९५९ ॥ (सित स्यात् सर्वपेच सिद्धार्थो बुद्धेऽर्थेन युतेऽ(च! न्य)वत् । सिताम्रम्तु स कर्पूरे ना की त्वने सिते स्मृतः ॥ १९५७ ॥ सिध्मला तु स्त्रिया मत्स्यविकृतौ रभसोदिता । कस्याश्चिदोषधावन्ये त्रि तु सिध्मवति स्मृतः ॥ १९५८ ॥ सिंहास्यस्त्वटरूपे ना सिंहस्य तु मुखे नपि । सलम्बत्दृषिभेदे ना तन्तुवाये पुनद्वयोः ॥ १९५९ ।। सिलिन्ध्रस्तु पुमान् वृक्षभेदे छत्राक एव च । छत्राके तु नपि प्राह रभसोऽथ द्वयोरयम् ॥ १९६० ॥ मत्स्यभेदे नपि त्वेतत् कदलीकुसुमे तथा । सिलिन्ध्रवृक्षप्रसवे स्त्री तु गण्डूपदीमृदि ।। १९६१ ।। स्त्रीमियस्तु पुमानाप्रपादपेऽशोकपादपे। की तयोः प्रसवे त्रिस्तु बहुव्रीहौ तथा भवेत् ॥ १९६२ ॥ स्त्रीणां प्रिये सीमिकेतु की वरुमीके तथा तरोः। शाखायां च द्वयोस्त्वेष विज्ञेयः सलिलक्रिमौ ॥ १९६३ ॥ 'सीद्गुण्डस्तु पुमान् स्नुयां मर्त्यजात्यन्तरे पुनः । पराजक्यां द्वयोर्जाते ब्राह्मणात् सीवनी पुनः ॥ १९६४ ॥ १. 'रावणात्म' ग. पाठः. २. 'ते भेदवत् ।' रु. च. पाठः. + 'सारणो राक्षमान्तरे' इति मेदिनी। * 'सीहुण्ड' इति त्वमरसिंहः । Page #225 -------------------------------------------------------------------------- ________________ ध्यक्षरकाण्डे नानालिङ्गाध्यायः। ___ २१९ स्त्रियामुपस्थस्याधस्तात्सूत्रे सूच्यां च नप् पुनः । स्यूतौं सीवनमेतच्च केपाश्चिन्मतमीरितम् ॥ १०६५ ॥ . अथो परमशोभायां सुपमा स्त्री त्रि सुन्दरे । सुपिरं तु नपिच्छिद्रे वैजयन्त्यां समीरितम् ॥ १९६६ ॥ वाद्यभेदे च वंशादी सुपियुक्ते तु भेद्यवत् । म्याद् विद्रुमलतायां तु सुषिरा स्त्री नटे तु ना ॥ १९६७ ॥ सर्पाण्डे तु सुनारो ना शुनीस्तनपयस्यपि । विद्याच्छोभननारादौ समासादीनि पूर्ववत् ॥ १९६८ ॥ गरुडे तु सुपर्णों ना किरणे च द्वयोः पुनः ।। अश्वे गरुडवै(द्) ज्ञेयः पक्षिजात्यन्तरेऽथ सा ॥ १९६९ ॥ सुपी विनतायां श्री सुवर्णस्त्वस्त्रियामयम् । हेन्नि हेम्नश्च कर्षे + + + ++ ++ स्त्रियाम् ॥ १९७० ॥ सुकन्दस्तु पलण्डी ना त्रि तु शोभनकन्दके । सुव्रता सुखसन्दोहा या गौस्तत्र स्त्रियां त्रि तु ॥ १९७१ ॥ सद्रते सुवहा तु स्त्री सल्लकीरानयोरपि । शेफालिकायामपि च तथा गोधापदीति या ॥ १९७२ ॥ ओषधि + + + + + + + + + सुकेश्यसौ। स्त्रियां स्यादप्सरोभेदे त्रि तु शोभन मूर्धजे ॥ १९७३ ॥ की तु स्यात् सुकृतं पुण्य सस्क्रियायां च तत् त्रि तु । कृते सुा पुमांस्तु स्याद् बुद्धे मुगत इत्ययम् ॥ १९७४ ॥ त्रि शोभनगते ली तु (सुरूपं शाल्मलीफले)। नियां तु मल्लिकाभेदे सुरूपा वेश्यसंज्ञके ॥ १९७५ ॥ १. 'च' ग. पाठः. २. वि' ग. पाठः. + 'स्यात् कतुभेदे तु सा' इति पुरणीयं भाति । 'मुनणां च मखान्तरे' इति विधः। + 'सुवहा सालक्येलापीगोधापदापु वीणायाम् । रानाशेफालिकयोः स्त्री मुखवाद्येऽन्याला स्वान ॥ शने मेदिनी । Page #226 -------------------------------------------------------------------------- ________________ २२० नामार्थार्णवसंक्षेप मुलभं तु त्रिष्वयनलभ्ये ना तु द्विजन्मनाम् । विज्ञेयः पाकयज्ञामौ सुनीयस्तु पुमानयम् ॥ १९७६ ॥ पूर्व राजनि कस्मिंश्चित् कश्चित् त्वाह + + + + । + + + + + + + + + गभेदे यदाहयः ॥ १९७७ ॥ बीजपूर इति त्रिस्तु बहुव्रीहावथो पुमान् । सुपा! गर्दभाण्डाख्यपादपे सम्प्रकीर्तितः ॥ १९७८ ॥ मेरोरुत्तरविष्कम्भपर्वतेऽप्यथ भेद्यवत् । बहुव्रीहो सुगन्ध + + + + + + + + + ॥ १९७९ ॥ +++++ बायां च मुभिक्षा तु लियामियम् । . धातकीसंज्ञके वृक्षे त्रिस्त्वनान्येऽथ नप्यदः ॥ १९८० ॥ मुनालं रक्तकुमुदे बहुवीही तु भेद्यवत् । अथो लताड़+++++++++++ ॥ १९८१॥'. +++ क्ष्यतनयनागराजविशेषयोः। सुराष्ट्र : पीतमुद्रे ना न स्त्री राष्ट्र हि शोभने ॥ १९८२ ॥ नीवृद्भदे तु भूग्नि सुराष्ट्राः पश्चिमोदधेः । समीपे सुरसा तु स्त्री महाजम्बूसमाख्यके ॥ १९८३ ॥ जम्बु + + + + + + + + + + + + + + । मुषेणस्तु पुमान् विष्णौ करमर्दाख्यपादपे ॥ १९८५ ॥ सुप्रीववैधेऽप्याहैन रमसो नप् प्रसूनके । करमर्दतरोः क्लीवं सुषेणा तु स्त्रियामियम् ॥ १९८५ ॥ कृष्णत्रिवृत्समाख्यायां लतायामथ सा खियाम् । सू + + + + + + + + + + + + + + + ॥ १९८९॥ वास्तुदेवविशेषे च कोष्ठश्रेणी हि पश्चिमे ।.. भारभ्य दक्षिणात् कोष्ठात् तृतीये तत्र यः स्थितः ॥ १९८७ ॥ Page #227 -------------------------------------------------------------------------- ________________ २२१ ध्यक्षरकाण्ड नानालिङ्गाध्यायः। ग्रीवायां शोभनायां स्खी बहुव्रीहौ तु भेद्यवत् । ..... सुगन्धिस्तु पुमान् सूक्ष्म + + + + + + + के ॥ १९८८ ॥ वास्तुदेवविशेषे च + + + + + + श्रुतः । कलमाले च गन्धे च तत्र यो प्राणतर्पणः ।। १९८९ ॥ त्रि तु तद्वति चारौ च श्रेष्ठे च स्यात् स्त्रियां पुनः। + + + + + वही स्यात् तथा चैत्रवसन्तयोः ॥ १९९० ॥ रभसश्चम्पके जातिफले चापि बहु + + । +++ + + + + + भेद्यवच्छस्तपर्वते ॥ १९९१ ॥ सुमना तु स्त्रियां ज्ञेया मालत्यां कुसुमे पुनः।। स्त्रीभूग्नि स्यात् सुमनसखि तु स्याच्छुभचेतसि ॥ १९९२ ॥ . पण्डिते च द्वयोस्तु स्याद्.देवे की तु शुभे हृदि । मुमेधा तु स्त्रियां ज्ञेया ++++++++ ॥ १९९३ ॥ गृहस्योपरिभूमौ या स्थूणा तस्यामथ त्रिषु। .. सूचकः पिशुने हस्तमूभङ्गायैश्च बोधके ॥ १९९१ ॥ द्वे.तु श्वकोष्ठुकाकेषु सूचना तु न ना भवेत् । रभसस्त्वाह वृष्टौ च गन्धने च विचक्षणः ॥ १९९५ ॥ व्य थने + + + + + + + + + + + + + । + + + + + + + + + + + रभसस्त्विदम् ॥ १९९९ ॥ जन्मन्यप्याह सततं नृनपोराह पारदे । स्त्रियां तु स्यात् प्रसूतायां सूतका सतिकापि च ॥ १९९७ ॥ सृणीकस्त्वग्न्यशन्योर्ना सृणीका त स्त्रियामियम् । लालायां त्रिषु तून्मत्ते समरस्तु मृगान्तरे ॥ १९९८ ॥ द्वे त्रिस्तु गत्वरे + + मृगालस्तु पुमानयम् । दैत्यमेवे द्वयोः कोष्टौ (षड)*मरे तु स्त्रियामियम् ॥ १९९९ ॥ - • 'शगाली वश्चके देखभेदे मा उमरे त्रियाम् ।' इति मेदिनी । ..... Page #228 -------------------------------------------------------------------------- ________________ २२२ नानार्णवसंक्षेपे इत्याह रभसो ना तु मृदाकुः पावके मतः। गोत्रकृत्यृषिभेदे च शकुनौ तु द्रूयोरयम् ॥ २००० ॥ की तु तोये सेवनं तु क्लीबं स्यात् स्यूतिसेवयोः । अना तु सेवयत्यर्थे सेवना सेवकः पुनः ॥ २००१॥ स्यूते प्रसेवसंज्ञे ना त्रि तु सेवितरि स्मृतः । सेनानीस्तु पुमान् स्कन्दे त्रि तु सेनापतौ स्मृतः ॥ २००२ ॥ स्वेदनी तु लियां कन्दुसंज्ञमाण्डे नपि त्वदः । स्विनौ स्यात् खेदनं नप्त्री पुनः स्यात् स्वेदना तथा ॥ २००३ ॥ भर्षे स्वेदयतेरनी पुनः स्यालवणोत्तमे । सैन्धवं पुंसि तु प्राहु(मन्तस्तज्जयद्रथे ॥ २००४ ॥ द्वे त्वश्वेऽश्वप्रभेदे च सिन्धुदेशजमानुषे । क्ली तु वस्त्रे च जाले च राष्ट्र चाह त्रिषु त्वयम् ॥ २००५ ॥ सिन्धुसम्बन्धिनि द्वे तु सैरिन्ध्रो मानुषान्तरे। . दस्योरायोगवीजाते सैरिंन्धी तु स्त्रियामियम् ॥ २००६ ॥ परवेश्मस्थिता या स्त्री स्ववशा शिल्पकारिका । तस्यामथाहं रभसो नामार्थज्ञानकोविदः ॥ २००७ ।। तां खीमतल्लिकायां च सैकतं तु त्रिषु स्मृतम् । सिकतावृति ना तु स्यात् पुलिने सिकतामये ॥ २००८ ॥ सैरिकस्तु पुमान् खर्गे त्रिस्तु सीरस्य योगिनि । ........ सीरस्य वोढर्यपि च स्रोतस्वी त्वभिधेयवत् ॥ २००९॥ . सोतोयुक्त स्त्रियां तु स्यान्नद्यां मोतस्विनीत्यथ । सौवीर कालिके स्रोतोजने बदरिकाफले ॥ २०१०॥ पुमास्तु गोपघोण्टायां सौवीरास्तु नृभूमनि । नीवृद्धेदेऽथ सौरभ्यं सौगन्ध्ये गुणगौरवे ॥ २०११ ।। Page #229 -------------------------------------------------------------------------- ________________ त्र्यक्षरकाण्डे नानालिाध्यायः । मनोज्ञतायां च क्लीबं भेद्यलिङ्गं तु कीर्तितम् । मनोज्ञे सौरतस्तु स्यान्मृदुवायी नृलिङ्गकः ॥ २०१२ ॥ त्रिस्तु सम्बन्धिनि रतेः सौमिकस्तु त्रिषु स्मृतः । सोमयागभवे स्त्री तु सौमिकी याज्ञिकैः स्मृता ॥ २०१३ ॥ इष्टौ स्याद् दीक्षणीयायां सौराष्ट्र तु स्त्रियामियम् । सौराष्ट्रदेशविख्याते मृद्भेदे हि यदाह्वयः || २०१४ | आढकीति नपि त्वेतत् सौराष्ट्रं कांस्यसंज्ञके । लोहेऽथ हरितः पुंसि स्यान्मुद्गऋषिभेदयोः ॥ २०१५ ॥ पालाशवर्णे च त्रिस्तु तद्वत्यर्थे हि तत्र च । यदा तदा स्त्रियां वृत्तिर्हरिता हरिणीति च ॥ २०१६ ॥ द्वे तु सिंहेऽथ हरिता हरेः स्त्री भावकर्मणोः । हरिणस्तु द्वयोर्ज्ञेयस्ताम्रवर्णमृगेऽथ सा ॥ २०१७ ॥ प्रतिमायां हिरण्मय्यां हरिणी स्त्री तथैव सा । चारुत्रिया च कथिता रभसेन हरिण्यसौ । २०१८ ॥ अत्यष्टिच्छन्दासे ज्ञेया वृत्तभेदेऽथ कीर्तिता । पूर्व हरितशब्दे हि स्त्र्यर्थ वर्णे तु पाण्डुरे ।। २०१९ ॥ पुमांस्तद्वति तु त्रि स्यात् तत्र स्त्र्यर्थे कथं भवेत् । अन्तोदात्ततया (डीपा न हि भा) व्यमसंशयम् ॥। २०२० ॥ हरिणे (त्रीन ? ङीष) जन्त ( स्वाश्चित् ) खरोऽन्तेऽस्य हि स्थितः । • उदात्तो द्वे तु हर्यक्षः सिंहे वैश्रवणे तु ना || २०२१ ॥ त्रिः पुनः कपिलाक्षेऽथ ह (र्ष १) लो ना बुधग्रहे । द्वे पुनः शिल्पिाने मृगे भेद्यलिङ्गं तु कामिनि । २०२२ ॥ हर्षशीले हासशीले हरणं तु नपुंसकम् । नाट्यप्रसिद्धे करणसंज्ञे चेष्टान्तरे तथा ॥ २०२३॥ • $ 'अथ हर्बलः । बुधः' (पृ. १९ श्लो. ३२) इति, 'हर्षुलो मृगकामिनोः' (पृ. २६४. को. १३) इति च वैजयन्ती । Page #230 -------------------------------------------------------------------------- ________________ मानार्थार्णवसंक्षेप हढदुष्करचित्रेषु योषानामपि कर्मसु । अश्वाना देयभेदे च कचिद् देशे हि दीयते ॥ २०२१ ॥ योग्याशनादिकं तेषां शरीरपरिपुष्टये । पश्चाद् बीजनिषेकस्य तथा हरतिकर्मणि ॥ २०२५ ॥ गणितज्ञपसिढे च. सङ्ख्यायास्ताउने तथा । मुजे श्रीवं तु हसितं हासे हासान्तरे तथा ।। २०२१ ॥ दृदन्ते त्रिषु त्वेतत् फुलेऽवहसितेऽपि च । तथा हसितवत्येष हवनं तु नपुंसकम् ॥ २०२७ ॥ होमे वहौ तु ना स्त्री तु हवनी सुचि नप् पुनः । हास्ये स्यादसन स्त्री तु हसनी परिकीर्तिता ॥ २०२८ ॥ अङ्गारशकटौ ना तु हनुषः क्रोध ईरितः। राक्षसे तु द्वयोरुक्तो *हलिजस्तु महाद्रुमे ॥ २०२९ ॥ शाकसंज्ञे कदम्बद्रौ केतक्यां च नपि त्वदः । तेषां स्यात् प्रसवे ना तु हविष्यः स्यात् तिले त्रि तु ॥ २०३० ॥ साधा हविष्यथो पुंसि हरेणुः परिकीर्तितः । पलायधान्यभेदे स्याद् रहटीसंज्ञकेऽथ सा ॥ २०३१ ॥ स्त्रियां कौन्तीसमाख्ये स्याद् भेषजे हाटकं पुनः । अस्त्रियां हेमनि क्ली तु स्यात् त्रिकण्टकसंस्थितौ ॥.२०३२ ॥ कुन्तभेदे हारकस्त यष्टिसंज्ञायुधान्तरे । पुमान् हर्तरि तु त्रि स्यादारणस्तु पुमांस्तरौ ॥ २०३३ ॥ . १.. 'प'...पाठः. . * “हलीमे केतकी' (पृ. ६३. ओ. २२३) इति, 'शाके पृथुच्छदहलीमक' (पृ. ५.. को ७६) इति च वैजयन्ती। Page #231 -------------------------------------------------------------------------- ________________ २२५ ध्यक्षरकाण्डे नानालिङ्गाध्यायः। चम्पकाख्ये नस्त्रियोस्तु हारणं हारणेति च । अर्थे हारयतेरस्त्री पुनर्हायन इत्ययम् ॥ २०३४ ॥ वत्सरेऽर्चि(प्य! षि) ना तु स्याच्छालिभेदे द्विषत्यपि । हारिता त्वविवाह्यासु कन्यकामु कचित् स्त्रियाम् ।। २०३५ ॥ उत्पन्ना पतिताद् या स्यात् त्रि तु हारयतीप्सिते । हिमजा तु शटीसंज्ञगन्धमूलौषधौ त्रियाम् ।। २०३६ ॥ . पार्वत्यां च हिमोत्ये तु त्रिर्ना मैनाकपर्वते । हिंसनस्तु पुमाञ्छत्रौ हिंसायां तु नपुंसकम् ॥ २०१७ ॥ हिडिम्बस्तु पुमान् भीमसेनेन निहतेऽसुरे । हिडिम्बा तु स्त्रियां तस्य भगिन्यामथ हिङ्गलः ॥ २०३८ ॥ (ना ? दा)*रदाख्ये रागद्रव्यधातुभेदे स्त्रियां त्वियम् । वार्ताक्यां हिङ्गुली तस्याः पुनर्भेदऽध्यगीष्ट ताम् ॥ २.३९ ॥ प्रसहासंज्ञके वैजयन्त्यामथ भवेद् द्वयोः । व्या हिंसीर इत्येष तस्करे त्वभिधेयवत् ॥२०४० ॥ हिङ्गुलुस्तु पुमान् रागद्रव्यधात्वन्तरे स्मृतः । दारदात्ये स्त्रियां त्वेषा भण्टाक्यां नाम चापरम् ॥ २०४१ ॥ यस्या वातिलिन इति तस्यामथ नृलिङ्गकः । हुडुके हुहुको द्वे तु मत्तदात्यूहपक्षिणि ॥ २०४२ ॥ हृल्लेखस्तु पुमाज्ञेयो (ह ? औत्क)(ण्ठे ? ण्ठ्य) हृदुजान्तरे । हृल्लेखा तु स्त्रियां मन्त्रभेदे तान्त्रिकविश्रुते ।। २०४३ ॥ १. 'हुडको दुडको द्वे' क. . च. पाठः. 'पुस्यचित्राहिभेदयोः' इति मेदिनी। ' हिगुलो दारदो रसः' (पृ. ४४. श्लो. ४४) इति वैजयन्ती । Page #232 -------------------------------------------------------------------------- ________________ मानावरांक्षेपे . हेमलस्तु (E" देदे नाथ द्वे कलासके । त्रिन्तु स्वाह : द्वे तु हेरम्बो महिपेऽथ ना ॥ २०४४ ॥ प्रमथाना प्रभेदं व हेरम्बो विघ्ननायक ॥ २०४४३ ॥ इति यक्षरकान्डे नानालिझाध्यायः ॥ .. यसरकाण्डः समाप्तः। -- -- - - हमल: वर्णकार स्यात् कलासे शिलान्तरे' इति मेदिनी । Page #233 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेपः केशवस्वामिप्रणीतः। संस्कृतग्रन्थमकाशनकार्याध्यक्षेण त. गणपतिशास्त्रिणा संशोधितः । तृतीयः सम्पुटः-४, ५, ६. काण्डाः । Page #234 --------------------------------------------------------------------------  Page #235 -------------------------------------------------------------------------- ________________ 11 ft: 11 राजराजीयापरनामा नानार्थार्णवसंक्षेपः केशवस्वामिप्रणीतः । चतुरक्षरकाण्डः । स्त्रीलिङ्गाध्यायः । अथ प्रस्तूयते काण्डं नाम्नां चतुरचामिदम् । तत्रापि तावत् स्त्रीलिङ्गशब्दाध्यायः प्रदर्श्यते ॥ १ ॥ अक्षमाला स्त्रियां विद्यादरुन्धत्यां तथापि च । जपसङ्ख्या परिच्छित्त्यै रुद्राक्षस्फटिकादिभिः ॥ २॥ सूत्रस्यूतैः कृते चापि वलयेऽथ निबोधत । अजमोदा यवानीति प्रसिद्धे भेषजान्तरे || ३ | शल्मलेरपि निर्यासेऽथान्तशय्या श्मशान के | तथैव भूमिशय्यायामथो अपचितिः क्षये ॥ ४ ॥ व्ययनिष्कृतिपूजासु स्यादप्ये काहयज्ञयेाः । अथ विद्यादनुमतिमनुज्ञायां तथैव च ॥ ५ ॥ पौर्णमास्यां कलाहीन चन्द्रायामजयः पुनः । आम्ले चेति पठत्येनामभिशस्तिपदं पुनः || ६ || प्रार्थने चाभिशापे च वैजयन्त्यां तु पठ्यते । दूपणे प्रार्थनेचाथों अजयस्यार्धमुत्तरम् ॥ ७ ॥ 'म' क. च. पाठः. N. Page #236 -------------------------------------------------------------------------- ________________ - नानार्णवसंक्षेपे अङ्कपालिः परीरम्भे पालो धात्र्यां कटध्वनिः(:)। इत्येवमनपालिस्तु धात्र्यां पाल्यां गदद्रुहि ॥ ८ ॥ सेनामात्रे दशांशे चाप्यक्षौहिण्या अनीकिनी । अर्धसूची तु सूच्याः स्यादर्धे चाप्यासनान्तरे ॥ ९ ॥ तस्य लक्षणमप्याहुरित्थमासनवेदिनः । ऊर्ध्वज्ञोः संहतौ पाणितलौ चेदित्युपक्रमे ॥१०॥ अर्धसूची तु तौ द्वौ चेत् प्रादेशान्तरतो मुखात् । इत्येवमिक्षुगन्धा तु कोकिलाक्ष इति श्रुते ॥ ११ ॥ आनूपे कण्टकिस्तम्वे विदारीकाशयोरपि । भवेदितिकयापार्थवागश्रद्धेयवाक्ययोः ॥ १२ ॥ इरावती नदीमात्रे नदीभेदेऽप्यथोच्यते । उपचर्या चिकित्सायां पूजायां चेति मन्वते ॥ १३ ॥ प्रजनप्राप्तकालायामुपसर्या गवि स्मृता । व्याचष्टे कश्चिदप्येनां सामान्यजनसेवने ॥ १४ ॥ कल्लोलेऽपि तथौक (ण्ठे ! ण्ठ्ये) भवेदुत्कलिकाध्वनिः । उपलब्धिस्तु शेमुप्यां प्राप्तिविज्ञानयोरपि ॥ १५॥ रहस्यार्थे तूपनिषद् धर्मवेदान्तयोरपि। रहसीत्यपरे प्राहुः प्रथमतौं च योषिताम् ॥ १६ ॥ ऋक्षगन्धा तु शुक्लायां विदायी वृद्धदारके। छगलाली()ति* विख्यातं भैषज्यं वृद्धदारकः ॥१७॥ ऋष्यमोक्ता शतावर्यामृद्धिसंज्ञे च भेषजे । आत्मगुप्तातिबलयोरोषध्योश्चाथ बुध्यताम् ।। १८॥ १. :' क. च. पाठः. २. 'ली तु' रू. पाठः. ३. 'पक' क... पाठः ४. 'दी' क. च. पाठः । * 'छगलान्त्री' इति पाठः स्यात् । “स्याद् ऋक्षगन्धा छगलाच्यावेगी वृद्धदारक" इत्यमर. सिंहः । 'गलस्येवान्त्रमस्या' इति भानुजिदीक्षितश्च । क्षीरस्वामी तु 'छगलस्येवाण्डानि अस्थीनि यस्या' इति व्युत्पाद्य छगलाण्डीत्याह । Page #237 -------------------------------------------------------------------------- ________________ चतुरभरकाण्डे स्त्रीलिङ्गाध्यायः। . काकजका षडति प्रसिद्धस्थावरान्तरे । गुडासमाख्यवल्लयां च जवायां करटस्य च ॥ १९ ॥ काकनासा तु विज्ञेया काकाङ्गाख्यलतान्तरे । वसुभट्ट इति ख्यातपुष्पस्तम्बे तथैव च ॥ २० ॥ नासिकायां (चकोरस्य ! च काकस्य) ज्ञेया कुटिलिको पुनः ! मायायामपि चाङ्गारापकर्षण्यां च शिल्पिनाम् ॥ २१॥ . कारना(मामा) धान्यं तु कर्मकाणां च मृद्गताम् । पूलोत्क्षेपणवेणौ च परित्राजां तु भूतले ॥ २२ ॥ निधानस्य निषिद्धत्वाद् दण्डानां धारणाय यत् । स्थात् कम्बिग्रहणं तत्राप्यथ चोरजनस्य हि ॥२३॥ यष्ट्यग्रप्रतिबद्धोऽन्यशरणारोहणाय यः । लोहकर्कटकस्तत्राप्यथ विद्यात् कुनालिकाम् ॥२४॥ कुत्सितायां नालिकायां शालायामपि पक्षिणाम् । अथ गन्धफली वृक्षे प्रियङ्गुरिति विश्रुते ॥ २५ ॥ कलिकायां च सा ज्ञेया चम्पकाभिख्यशाखिनः । गिरिकलिताजातिभेदे यस्यापराजिता ॥ २६ ॥ इति संज्ञा वैजयन्त्यां त्वस्य भेदे सितेऽपठीत् । पृथिव्यां चाथ वादित्रकोणे घर्मरिका तथा ॥२७॥ वाद्यभेदेऽप्यथो तुण्डिकेरी कण्ठरुजान्तरे। कार्यास्थामपि बिम्बीति प्रसिद्धे च लतान्तरे ॥ २८ ॥ श्रीवेष्टे तैलपर्णी स्याद् धवलेऽपि च चन्दने । गौरीदिशोर्दक्षकन्या दीर्घवल्ली तु वेत्रके ॥ २९ ॥ लतायामपि दीर्घायां देवसेना तु सैन्यके । देवानां षण्मुखस्यापि देव्यां देववधूः पुन: ॥ ३० ॥ 1. 'त्र' ग. पाठः. २. 'रा' क. इ. च. पाठः. ३. ' ' क. छ. च. पाठः. ४. 'त' 1. पाठः. Page #238 -------------------------------------------------------------------------- ________________ . नानार्थार्णवसंक्षेपे दिशि देवस्य वनां च नागजिहां तु बोधत। . मनःशिलाशारिबयो गस्य रसने तथा ॥ ३१ ॥ ... निदिग्धिका तु पठिता वैजयन्तीकृता यथा। . गिरिप्रियेति विळ्यातक्षुद्रवातिङ्गिनान्तरे ॥ ३२ ॥ कण्टकार्यां च विज्ञेया प्रतिपत्तिस्तु गौरवे ।। प्राप्तौ प्रवृत्तौ प्रागल्भ्ये प्रतिभाज्ञानयोरपि ।। ३३ ।। प्रायुत प्रत्यये भट्टिविश्वासः प्रत्ययो मतः । प्रतिमायां प्रतिकृतिः प्रतिकारेऽप्यथो शृणु ॥ ३४ ॥ *प्रत्यक्च्छोणी नागदन्त्यां गिरिक] तथैव ताम्। . विद्यान्मूषिकपामप्यथ ज्ञेया प्रचोदनी ॥ ३५ ॥ कण्टकार्यामना तु स्यात् प्रेरणायां प्रचोदना । गयायां त्वाम्रसे(के ? को) यस्तत्र ज्ञेया पितृप्रपा ॥ ३६ ॥ पितुः प्रपायामप्येषा पीलुपी तु कथ्यते । मु(र्वा) यां बिम्बिकायां च पुटग्रीवा तु कथ्यते ॥ ३७ ।। गर्गयाँ ताम्रघट्यां च मूर्वापविकयोः पुनः । ज्ञेया मधुरसाथ स्यान्मृगतृष्णाख्यतेजसि ॥ ३८ ॥ मरीचिका तथा लिक्षासंज्ञमानेऽप्यदः पुनः । त्रसरेण्वष्टकं स्यात् तु हरिद्रायां मनःशिला ॥ ३९ ॥ ख्याते मनःशिलेत्येव धातावथ महाशिला। ... शस्त्रप्रभेदे तस्योक्तं लक्षणं शस्त्रवेदिभिः ॥ ४०॥ शतघ्नी तु चतुस्ताला लोहकण्टकसञ्चिता। ... अयःकण्टकसञ्छना शतघ्न्येव महाशिला ॥ ४१ ॥ . * 'प्रत्यक्च्छेण्यपराजिता' (पृ. ५६. हो. १३३) इति तु वैजयन्ती । अपराजिता = गि रिकी। 'आम्रसेकस्तु यस्तत्र सा चारी सा पितृप्रपा' । (पृ. ८८. श्लो. ६७) इति वैजयन्ती। + 'देव्या मूर्वी वनुश्श्रेणी गोकर्णी पीलुरणिका ।' (पृ. ५४. श्लो. ११४) इति बैजयन्ती। . Page #239 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे स्त्रीलिङ्गाध्यायः । इत्येवं पृथुपाषाणे प्रसिद्धैव महाशिला । महासहा माषपयों स्तम्बे चाम्लानसंज्ञके ॥ ४२ ॥ मधुपर्णी तु काष्मर्यगुडूचीनीलिनीपु च । मन्दाकिनी स्यादाकाशगङ्गायामापगान्तरे ॥ ४३ ॥ मुखशोभा वेदशालिमुखे कान्तौ मुखस्य च ।, रङ्गमाता तु कुट्टन्यां लाक्षायां चाजयोदिता ॥ ४४ ॥ राजकन्या तु कन्यायां राज्ञोऽपि च नपुंसके । नपुंसकस्य संज्ञासु वररुच्युदिता बसौ ॥ ४९ ॥ (शासे ?) केसरमालाख्ये स्यात् तु राजसभाध्वनिः । राष्ट्रेऽपि राज्ञ आस्थाने व्याख्याकारेण केनचित् ॥ ४६ ॥ व्याख्यातोऽमरकोशस्य ह्यशालार्थेषु का कथा | ललाटिका ललाटस्थपत्राङ्गुल्यां तथैव च ॥ ४७ ॥ सा भवेत् पत्रपाश्यायामथापि स्याद् वराङ्गना । मुख्यायामङ्गनायां च तालीसंज्ञमहाद्रुमे ॥ ४८ ॥ वरस्त्रियां वरारोहा महोदर्याख्यमुस्तके | मल्लिकाया विशेषे च देवमल्लीति विश्रुते ॥ ४९ ॥ अत्रे[क्तं सज्जनेनेदं व्यर्था इत्यधिकृत्य यत् । वरिवस्या परीष्टौ स्यादिति तत् संशयास्पदम् ॥ ५० ॥ विष्णुक्रान्ता तु सुमुखीगिरिकर्णिकयोरपि । शतहूदा तु तडिति तद्भेदे मरिचे पुनः ॥ ५१ ॥ श्यामवल्ली लतायां च श्यामायामथ कथ्यते । मल्लिकायां (शेष ? श्लेष्म) घिना केतक्यां चाजयेन हि ॥ ५२ ॥ १. 'तु' ग. पाठः. २. 'नां' क च पाठः. + 'अथ श्लेष्मघना मयां केतक्यामपि योषिति' इति मेदिनी । 'श्लेष्मघना तु केतक्यां मलयाम्' इति हेमचन्द्रश्च । Page #240 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे समुद्रान्ता तु दुःस्पर्श कार्पासीस्पृक्कयोरपि। . .. स्ववासिनी चिरण्ट्यां स्यानववध्वां च सज्जनः ।। ५३ ॥ सामिधेनीति तस्यां स्याद् ययां चाधीयते समित् । समिध्यप्यपठीदेनां शाश्वतः शब्दवित्तमः ।। ५४ ॥ सिनीवाली तु पार्वत्या दृष्टचन्द्रे च दर्शके। सुवर्चला तु सूर्यस्य प्रभादेव्यां क्षुमाहवे ॥ ५५ ॥ धान्ये शाकविशेषे च सोमपल्ली त्वक्ल्युजे। बालीगुडूच्योश्वाध स्वाद् विद्युाद्विद्विशेषयोः ॥ ५६ ॥ सोदामनीति च चतुर(न्)स्त्र्यध्यायः समासवान् ॥ ५६३ ॥ इति चतुरक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अथ चतुरक्षरकाण्डे पुल्लिङ्गाध्यायः । अथो चतुःस्वराः शब्दाः कीर्त्यन्तेऽत्र नृलिङ्गकाः । अपवर्गः क्रियासाध्यफलाप्तौ त्यागमोक्षयोः ॥ १ ॥ अपदेशस्तु लक्षे स्यानिमित्तव्याजयोरपि । अपवादस्तु निन्दायामाज्ञायां च द्वयोरपि ॥ २ ॥ अपभ्रंशोऽपशब्दे स्याद् भाषाभेदप्रपातयोः। अभिमानस्त्वहकारे हिंसाप्रणययोरपि ॥ ३ ॥ ऐश्वर्यहेतुके दर्प ज्ञाने चाथाभिहारवाक् । । अभियोगे सन्नहने चौर्ये वैरेऽपि सज्जनः ॥ ४ ॥ *++++++++++++ परोऽभ्यधात् । गजशायनकालेऽपि गजशास्त्रेषु दृश्यते ॥ ५ ॥ १. 'तु चतुरच्यभ्यायः पूर्णवानयम् ॥' इ. पाठः.. * प्रन्थपातस्थाने 'संश्लेषणेऽभिक्रमणे मेलने च' इति पठनीयं भाति । Page #241 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे पुलिझाध्यायः । . कुले त्वभिजनो जन्मभूमौ चाभिषवः पुनः । सवने मद्यसन्धाने (खाने चाथाभियो)गवाक् ॥ ६ ॥ अन्यायधर्षितनरैः प्रादिवाकाय वेदने । अभिमाते(?)पृतनया परिक्षेपेषुणा तथा ॥ ७ ॥ तथा परिचयेऽपि स्यादभिषस्तु कथ्यते । । आकोशशापाभिषक्सङ्गेष्वाह तु सज्जनः ॥ ८ ॥ दुःखे पराभवे त्वाह सिंहोऽभिक्रमवाक् पुनः । आरोहणक्रियायां चाभिमुखकमणेऽपि च ॥९॥ अवग्रही वृष्टिरोधे प्रतिबन्धे गजालिके। अवगाहो जलद्रोण्यां तैलाधिवगाहने ॥ १० ॥ अवगाथोऽक्षसङ्घाते रथयाने तथा पथि । स्यात् प्रातःसवने चापि केचित् त्ववगथध्वनिम् ॥ ११ ॥ अस्य स्थाने पठित्वाहुरस्यैवार्थान् विचक्षणाः । अवतारोऽवतरणे तीर्थे भूतादिके ग्रहे ॥ १२ ॥ इत्युक्तं शाश्वतेनापि तदयुक्तं यतो मुनिः । करणे चाधिकरणेऽप्यवतारं शशास सः ॥ १३ ॥ अवपातस्तु हस्त्यर्थ गर्ने छन्ने तृणादिना । शैलप्रपातेऽप्यन्ये तु गर्नमात्रे वदन्ति तम् ॥ १४ ॥ अबरोहोऽवतरणे पादपस्य लतोद्गमे । मूलादग्रं गतायां च लतायां किश्च शाखिनः ॥ १५ ॥ शाखाजातशिफायां चाप्यथ स्यादवरोधवाक् । अन्तःपुरे स्वीकृती चाप्यवलेपस्तु लेपने ॥ १६ ॥ गर्येऽथावक्रयो मूल्ये सूत्रनिर्दिष्टवैक्रये । क्रयभेदेऽप्यदत्तार्धाधिकमूल्ये परे विदुः ॥ १७ ॥ 1. 'स्तेतपृतनाया' ग. पाठ:. २. 'क्यान्यव' क. च. पाठः. ३. 'न्त्य' इ. पाठ:. ४. 'वि' क. च. पा. Page #242 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंमेपे : सज्जनो हाटकेऽवादीदवष्टम्भस्तु काञ्चने । ' समालम्बे तथा स्तब्धौ स्तम्भे चाप्यजयोऽवदत् ॥ १८ ॥ नैतद् रुचितमस्मभ्यं यतः षत्वस्य साधुता । आलम्बनादाविदूर्याच्चान्यत्र विषयेऽस्य न ॥ १९ ॥ अवस्करस्तु विष्ठायां गुह्ये चाथो धनञ्जयः । रहस्य इत्यभाषिष्ट वयं तु बमहे परम् ॥ २० ॥ मलप्रक्षेपणखानेऽप्यथावकर इत्ययम् । धर्मशास्त्रविदां ख्यातेऽवकीर्णित्वेऽवचूर्णने ॥ २१ ॥ सम्मार्जनीनिरस्तस्य तृणपांस्वादिवस्तुनः । राशीवुत्ककटाभिख्येऽप्यथावस्कन्द इत्ययम् ॥ २२ ॥ सौप्तिकेऽपि नगर्यादेरपहारे बलोद्धतैः। अथावयव इत्येष एकदेशाप्रधानयोः ॥ २३ ॥ ... पृथग्भूते पृथग्भावेऽप्यव(घाखा)*तस्तु गर्तके। . जलाशये च कीर्णाख्ये वैजयन्त्यामभाषत ॥ २४ ॥. .. दोषोत्पादेऽनुबन्धः स्यात् प्रकृत्यादेविनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ २५॥ क्रोधेऽपि सज्जनः प्राह दोषेऽप्येमरदत्तकः । अथार्नुद्वेष इत्येष दीर्घद्वेषानुबन्धयोः ॥ २६ ॥ पश्चात्तापे च केचित् तु द्वेषमात्रे परः पुनः । व्याख्यातामरकोशस्य देशभेदेऽप्यभाषत ।।.२७॥ अनुपगस्तु कारुण्ये प्रकृतस्यानुवर्तने । अनुकर्षस्त्ववस्थे स्याद् रथकाष्ठेऽनुकर्षणे ॥ २८ ॥ १. 'सम्भेदेऽप्य' क. च पाठ:. . २. 'काशा' क. ग. च. पाट:.. . 'कावुत्कुसुटा' क. चं. पारः. ४ 'नि' क. ग. च. पाठः. ५. 'त्व' क ग. च. पाठः. ६. 'नद्वय ई क. च , 'यवाय ' ग. पादः । . __* 'अवखातस्तु कीर्णः स्याद' (पृ. १५४. श्लो. ७) इति वैजयन्ती। Page #243 -------------------------------------------------------------------------- ________________ . चतुरक्षरकाण्डे पुलिसण्यायः। सपायः। अनुवर्षस्तु चपके मद्ये चाथानुभावधान। .. सूचके चापि भावत्य सतां च मशिनियो ।॥ २२ ॥ प्रभावेऽप्यधिशासत्तु गन्ध आदि को। निवासेऽप्यग्निनन्या श्रीपगामात श्रुते ॥ ३० ॥ वृक्षभेदेऽग्निमथनेऽप्यङ्गहारस्तु नृत्यताम् । भाविक्षेपणेऽस्य हरणेऽयो अलम्बुसः॥ ३१॥ भेषजस्तम्बभेदे च प्रहस्ताख्ये च राक्षसे। .. अपांगर्भो मरुद्वयोरथाणिरित्ययम् ॥ ३२ ॥ पुरोहितेऽप्यथर्वज्ञेऽव्ययाश्वरिपुरित्ययम् । महिषे करवीरे चा(प्य? प्या)वसथ्यानिः पुनः ।। ३.३ ॥ ज्ञेय आवसथे चाग्निभेदे चाइनीयतः। प्राग्देशस्थेऽयात्मयोनिः स्मरे स्मरहरेऽनेले ॥ ३४ ॥ विरिश्चनेऽप्यथाग्नीन्द्वोराशौचनिारति ध्वतिः । इन्द्रवृक्षस्तु ककुभे कुटजे देवदारुके ॥ ३५ ॥ उपक्रमश्चिकित्सायामुपधारापोरी। उपायपूर्वे वारम्भेऽमरसिंहः शरेप्यथो ॥ ३ ॥ अङ्गीकृतावुपगमः समीपगमनेऽपि च । अथो उपशयः स्थाने यत्र स्थित्या हि लुब्धकाः ।। ३७ ॥ गूढात्मानो मृगान् नन्ति तत्र यूरे तु याज्ञकाः। एकादशकाक्षे यः शेते दक्षिणती भुवि ॥ ३८॥ दशानामपि यूपानां तत्रायुर्वेदिनः पुनः। औषधानविहाराणामुपयोगे सुखावहे ॥ ३९॥ व्याघेः सात्म्यमितीदं च तसरमधीयते । समीपशयने चापि विदन्ति विदितागमाः ॥ ४० ॥ १. 'व्यथे॥' क. ह. च. पाटः. २. 'हि. ग., 'तु' क. च. पाठः. ३. 'ग' इ. पाठः. . Page #244 -------------------------------------------------------------------------- ________________ मानार्णवसंझपे उपरागस्तु गहौ च सक्त्यास्यव्यसने तथा। सूर्यचन्द्रग्रहे च स्यादुपःक्तौ च कीर्तितः ॥ १॥ उपसर्गः क्रियायुक्तानी संसर्ग एव च । उत्पाते चाप्यथोत्लाते ग्रहणे चन्द्रसूर्ययोः ॥ ४२ ॥ राही चोपाठवोऽध्यासे चेति-धीराः प्रचक्षते। उपग्रहस्तु वन्दौ स्थाद् ग्रहणेऽप्यनुकूलने ॥४३॥ स्थात् परस्मैपदेऽप्यप आत्मनेपद एव च। उपपर्यस्तु संस्पर्शे खानाचमनोरपि ।। ४४ ॥ उपकारस्तूपकृतौ विकी कुसुगादिषु । इत्युकं कैश्विदस्माकं भासते तदयुक्तवत् ॥४५॥ उपचारस्तु तत्र स्यात् सकारो यो विधीयते । विसर्जनीयस्य खाने प्राभृतौ ते) चातुपासने ॥ ४६॥ उपनाहस्तु वैरानुबन्धे वीणानिकाधने। पद्मलोचनसन्धिस्थरोगभरे च मन्वते ।। ४७ ॥ अणार्भेषजे बीजेऽप्युपताप तु कीत्यते। रोगे तापेऽप्यय प्रोक्तो बारिवाहमहेन्द्रयोः॥१८॥ ऋजसानः श्मशाने च त्रिवर्षेषु मनीषिभिः । · · कारकरो राजवृक्षे गिरिभरे च दर्शितः ॥ १९॥ ... कोरालिको वृक्षमात्रे. पठितः + डिवजयोः । कारोतरः सुरामण्डे को कामोत्सवः पुनः ॥ ५० ॥ ... ''क.ब. पाठः. २. 'दा' क. ग २. पाठः. ३..'' ह. पाठः.... 'देपवाजे क... पाठः. ५. 'क' ग. ह. भ. पा. . ग. ह. पार:. .. 'त' ग. पाठः.. अशिखायोः' इति स्यात् । स यो कलिक' (पृ. २६६. लो. २०) इति बैज. यन्ती। .. कारोतरो नान वैदव पिटतो भा जनविशेषः, यस्मिन् मुरायाः सत्व किवते' इति भाष्यम् । 'कारोत्तरः सुरामण्डः' इति यादवामरसिंह। Page #245 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे पुझिाध्यायः। कामाद्धर्षे तथा कामस्योत्सवे ची दर्शितः । अथ कामगुणो रागे विषयाभोगयोरपि ॥ ११ ॥ कालबर्मतु कालस्य धर्मेऽति मरणेऽपि च । क्रियाकारः संविदि च क्रियायाः करणेऽपि च ॥ ५२ ॥ कुरुविन्दो रनभेदे मुत्तके हिङगुले तथा । आरण्यक्षुद्रवान्यानां सप्तानामेकधान्यके ॥ १३ ॥ प्रहराजस्तु विज्ञेयो भान्करे चन्द्रास्यति । शके धातुकमत्तेभे वर्षकाब्दे घनाघनः ॥ ५५ ॥ घनसारस्तु कर्पूरे दक्षिणावर्तपारते । चन्द्रोदयः स्यादुल्लोचे शशाङ्कस्योदयेऽपि च ॥ ५५ ॥ . चन्द्रहाँसोऽसिमाने स्याद् दशात्यस्याप्यलावसौ । खनभेदेऽपि तं प्राहुजयन्यां यथायीत् ॥ ५६॥ चन्द्रहासोऽर्धचन्द्राय इति शब्दार्थ कोरिदः । चित्रभानू रवौ वही देशे जनपदो जने ॥ ५७ ॥ जनक्षयस्तु सङ्ग्रामे जनस्यापि क्षये मतः । तमोनुदः सहस्रांशौ शीतांशौ पात्रकेवि च ॥ १८ ॥ वनूनपात् तु यास्कोक्त आज्ये चामौ चे निश्चितः । तिरस्कारः परिभोऽप्यातल्पचारतः ॥ १९ ॥ मन्तों चाथ विज्ञेयस्त्रिकण्टक इति ध्वनिः । गोक्षुरे च विपत्रायां सुबां चाय नियोधत ॥ १० ॥ हिन्तालतालदुमयोस्तुणराज इति ध्वनिः । दर्दरीकस्तु वादिनविशेपे डाडमे तथा ॥ ११ ॥ मनिले चन्द्र इत्यन्ये दधिपाय्यस्तु सनिषि । पृषत्यरीति केषाश्चिन्मतमेतन्न तच्छुनन् ॥ १२ ॥ ..'च निद' क... पाठ:. १. क. ४. मा .प. पाठः, ५. ' ग. पा. च. पाठः. .. ' .. 'भा' क.. म .पा: Page #246 -------------------------------------------------------------------------- ________________ नामाणिवसंक्षेपे दुमामपातु लाशयां द्रुमस्याच्यानये तथा । अथ देवरयो ना(न्यै ! व्ये रा रानन्य भूनिकाम् ॥ १३ ॥ देवानां च रथे ज्ञेयो देवधूमन्तु गुल्गुलौ । देवानामरि धो स्यादित नागविदो विदुः ॥ १४ ॥ पाञ्जयस्तु शकेऽमी तथा मध्यमपाण्डवे । शारीरवायुभेदे च कावेये च भागुरिः ॥ १५ ॥ घनाध्यक्षो वैश्रवणे धनाधिकृतपूरुषे । वैवस्वते च बुद्धे च धर्मराजो युधिष्ठिरे ॥ ६६ ॥ धन्वन्तरिः काशिराजे भास्करेऽप्यथ बुध्यताम् । कोशा क्यामगमागे धामार्गव इति ध्वनिः ॥ १७॥ धूमकेतुस्तु विज्ञेय उत्पाते पावकेऽप्यथ । यज्ञे मन्त्रविशेपे च नाराशंसोऽनलेऽन्यथ ॥ १८॥ सोमे समुद्रेवभृथे निचुम्पुण इति ध्वनिः । निषधिस्तु विज्ञेयो रुद्रेऽपि च धनुर्धरे ॥ १९ ॥ नृपयजन्तु सङ्ग्रामे राजसूयादिकेष्वपि । प्रतिग्रहः क्रियाकारे सैन्यपृठे पतद्ग्रहे ॥ ७० ॥ द्विजेभ्यो विधिवद् देये तद्महे स्वीकृतावपि । प्रतिमाहयते वर्षे प्रतिग्राहश्च तद्महे ॥ १ ॥ मतियबस्तु संस्कार उपग्रहणलिप्सयोः। .. प्रतिश्रयस्तु विज्ञेयः स्थाने गोष्ठयां च सूरिभिः ॥ ७२ ॥ प्रत्याहारे तथा सत्रशाले च विदितागभैः । माश्रये शाश्वतः प्राह मण्डपेऽप्यजयोऽपठीत् ॥ ७३ ॥... . ''क. उ. प. पाट.. १. 'न' ग. पाठः .लिको मुगुलः पुरः' इति त्वमरः । Page #247 -------------------------------------------------------------------------- ________________ चतुरमरकाण्डे पुतिमाध्यायः। अथ प्रतिक्रियामात्रे प्रतीकारो (पि! हि) भूभुजाम् । . वैरनिर्यातने चापि प्रतिहारस्तु कच्छपे ॥ ७४ ॥ द्वारे च द्वारपाले च प्रतीकाशस्तु कथ्यते । गजानां पूर्वपादस्य मूलस्याधःप्रदेशके ॥ ७९ ॥ सादृश्येऽप्युत्तरपदभूतोऽथायुधकोशके । प्रत्याकृतौ प्रत्याकारः प्रत्याहारस्त्वणादिषु ॥ ७ ॥ अप्यक्षरसमामाये प्रत्यानयनकर्मणि । वाद्यवादकसामग्रीविन्यासे नाट्यगोचरे ॥ ७७ ॥ विषयेभ्यः समाहृत्यामिन्द्रियाणामथोच्यते । प्रत्यासारो व्यूहपाष्णौँ प्रत्यासैरणकर्मणि ॥ ७८ ॥ उक्तस्त्वमरदत्वेन चमूकट्यामिति ह्ययम् । प्रजागमस्तु विज्ञेयः प्रजाया आगमे गमे ॥ ७९ ॥ एकाहाहीनसत्राख्ययज्ञक्रतुपु चाप्यथ । पराशरो व्यासताते शके चाथ प्रभाकरः ॥ ८॥ रविवयोरथो पङ्करसः शीधौ तथा रसे । पस्याथाम्बुदे स्त्रीणां स्तने मु(क्तेः स्ते) *पयोधरः ॥ ८१ ॥ परिस्पन्दः परिजने स्पन्देऽथ परिवापवाक् । द्विवीण परीवापशब्देनैकात्मिका. हि सा ॥ ८२ ॥ इयं तु लाजेष्वप्युक्ता शिष्टैरथ परिच्छदे । पर्युप्तावालवाले च परिवापोऽत्र शाश्वतः ॥ ८३ ॥ १. 'ति' ग. पाठः. २. 'ति' क.. च. पाठः. ३. 'ये' क.. पाठः. ४. 'न्त' ...च. पाठः. ५. 'सा' क. च. पाठः. ६..'पा' क. ग. व. पाठः. ५. 'पा' . ग.च. पाठः.. ' इत उत्तरं 'महीभुजाम्' इति स्यात्। • 'पयोधरः कोशकारे मारिने स्तनेऽपि । कशेरुमेघयोः सि' इति मेदिनी । कशेरु मुस्ताविशेषः ।.... Page #248 -------------------------------------------------------------------------- ________________ .. नानार्णवसोपे आरोहेऽपीत्यभाषिष्ट स्थाप्ये बीजेऽपि चाजयः । परिवारः परिजने प्रावारे खड़कोशके ॥ ८४ ॥ स्पाजामे परीवारः खड्डकोशे परिच्छदे । परिग्रहस्तु शपथे मूले परिजने तथा ॥ ८५ ॥ आदानपन्योरेन्द्रो राहुवत्रस्थयोरथ । वीणाया वादनोपाये निर्वादे परिवादवार ॥ ८ ॥ परिणाहो विशालत्वे परितो बधनेऽपि च । अथ प्रतिदिवाहि स्यादपराहेऽपि पठ्यते ॥ ८७ ॥ पाञ्चजन्यो हरेः शङ्ख शङ्खमात्रे हुताशने । पारिजातस्तु पश्चानामेकस्मिन् देवशाखिनाम् ॥ ८८ ॥... वृक्षभेदे च मन्दारपारिभद्रादिभिः पदैः। प्रसिद्धे पारिभद्रस्तु मन्दाराहयपादपे ॥४९॥ तद्भदे देवदारौ चाप्यथ पारस्करध्वनिः। देशभेदे तथानर्तनीवृस्थनगरान्तरे ॥९०॥ पादावर्तः पुनः पादस्यावर्तेऽप्यरघट्टके। माणनाथस्तु विज्ञेयो धर्मराजे तथा प्रिये ॥९१ ।। पाणिग्रहो विवाहे स्यात् पाणेश्च ग्रहणे तथा। सात् तु पुण्यजनो यातुधाने साधुजनेऽपि च ॥१२॥ पुरुभोजास्तु मेघे च गिरौ चाय पृथगजनः । मुखें नीचे तथा पोटगलस्तु नडसंज्ञके ॥९३॥ मानूपस्तम्बभेदे च काशसंज्ञे च कीर्तितः। ब्रह्मगर्भस्तु विज्ञेयश्चतुर्वक्रे च मन्मथे ॥९॥ यो मरुषको वृक्षभेदे मदनसंज्ञके । फणिर्जकास्यस्तम्बे च मणिबन्धध्वनिः पुनः ॥ ९५ ॥ १. स्वाक.प.पा. २. 'स्ये ग. पाठः १. 'प्या' ग. पा. Page #249 -------------------------------------------------------------------------- ________________ . चतुरक्षरकान्डे पुलिाध्यायः। पाणिप्रकोष्ठसन्धौ च मणेर्बन्धेऽप्यथोदितः। मनोरथोऽभिलाषेऽन्यैर्वाञ्छितार्थे तथा परैः ॥९॥ महाकालस्तु किम्पाके हरे बाणासुरे तथा। शाश्वतः प्रमथेऽप्याह महाराजस्तु कीर्तितः ॥ ९७॥ (मान)खे। वैश्रवणे राज्ञि महत्यथ महाबुसः। यवे हायनसंज्ञे च धान्येऽथ स्यान्महामुनिः ॥ ९८ ॥ रुद्राक्षे च महाँ च मृत्युपुष्णस्तु मस्करे । इक्षौ चाथो मृगरिपुः सिंहे व्यानेऽप्यथोदितः ॥ ९९ ॥ मेघनादो मेघघोष इन्द्रजित्तण्डुलीययोः । वेणौ तु स्याद् यवफलस्तथा कुटजपादपे॥१००॥. महिषे स्याद् यमरथो यमस्य स्यन्दनेऽपि च । यादःपतिस्तु वरुणे समुद्रेऽथ युधिष्ठिरः ॥ १०१ ॥ धर्मपुत्रेऽपि शक्रेऽथ रत्नाकर इति ध्वनिः। रत्नानामाकरेऽम्भोधी रञ्जसानस्तु वारिदे ॥१०२॥ धर्मे च राजराजस्तु धनदे राजसत्तमे । तृणजातौ तु दात्रे च काले चापि लवाणकः ॥ १०३ ॥ लक्ष्मीपतिर्नुपे विप्णौ लोकपालस्तु राजनि । इन्द्रादौ वहिगर्भस्तु समुद्रे पादपेऽपि च ॥ १०४॥ वनद्रुमस्त्वगुरुणि वनस्थविटपिन्यपि । विषभेदे वत्सनाभो वृक्षभेदे चं दृश्यते ॥१०॥ व्यवहारो वाक्प्रयोगे सम्बन्धे द्यूतदण्डयोः । शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥१०६॥ १. 'प कभ्यते' क. रु. च. पाठः. + 'पुनर्भवः पाणिरुहो महाराज: पुनर्नवः' (पु. १७९. श्लो. ७६) इति वैजयन्ती। 28 - Page #250 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेपे. व्यवच्छेदस्तु विज्ञेयो धनुषः शरमोक्षणे । न्यावर्तनायां चाय स्याद् व्यसनव्यतिषङ्गयोः ॥१०७॥ शेयो व्यतिकरोऽत्राह सज्जनः शब्दवित्तमः। व्याजप्रस्तावसम्पर्कायुक्ति(व्य ! ज्योतिकरध्वानः ॥ १०८॥ इत्येवमर्थि : त्र)शब्दार्था विविच्यन्तां मनीषिभिः । विनायको गणपठौ सुगतेऽथ विरोचनः॥ १०९॥ अर्केन्दुवहिण्वसुरराजेऽप्यथ विभीषणः। पुरन्दरे रावणस्य कनिष्ठेऽप्यथ कथ्यते ॥ ११०॥ विमलापो विरोधोक्तौ विप्रलम्भोपमर्दयोः। विपस्य भाषणे चाय विशेलिम इति ध्वनिः ॥ १११॥ चन्द्रे सूर्येऽप्यथो बिन्दुतन्त्र इत्यजयोऽपठीत् । चतुरङ्गे पाशके च विश्वगोता तु शार्जिणि ।। १.१२ ॥ शक्रेऽप्यथो विश्वकर्मा देववर्धकिसूर्ययोः। . अब्जजे वैजयन्त्याह विरिश्चोऽब्जज उच्यते ॥ ११३॥ विश्वेदेवास्तु सूर्येऽग्नौ वृकधूपध्वनिः पुनः। श्रीपिष्टाहयनिर्यासे निर्यासे कृत्रिमाह्वये ।। ११४॥ . वृषसानस्तु पुरुषे मृत्यौ भूमिधनेऽपि च। वेशवारः पिष्टमांसविशेष चाप्युपस्करे ॥ ११ ॥ शरवारिः शरमुखे पातक्यशरजीविनोः। शिशिम्बिष्टस्तु मेघे स्याद् भारद्वाजेऽप्यभाषत ॥ ११६॥ समूहे स्यात् समुदयः समरे च समुद्गमे । • समुदायस्तु युद्धे स्यात् समूहेऽथ समुच्छ्रयः ॥११७॥ १. '६ व्यकि' क.. च. पाठः, २. 'ज्ये' क. ग. च. पाठः. ३. 'स्वर्ग क... च. पाठ... ४. 'य' क.क. च. पाठ:. ५. 'विदुस्ताई' क. इ. च. पाठ:. ६. 'व' ग. ह. पाठः. ७. 'दो' ग. पा. ८. 'वात्यक्य' ग. पाठ:. ९. 'क्ष्य क.. पाठः, ..... 'रि' क. च., 'रिम्बिरस्त क. पाठः. Page #251 -------------------------------------------------------------------------- ________________ . चतुरक्षरकाण्डे पुल्लिङ्गाध्यायः।। उन्नतौ च विरोधे च समुनयपदं पुनः। समुत्क्षेपे समुदये पृष्ठस्थायिबलेऽपि च ॥ ११८ ॥ आचारे(नु तु)समारम्भः सम्यगारम्भणेऽपि च । (सा! सम्परायस्तु सङ्ग्रामे विपदुत्तरकालयोः ॥ ११९ ॥ सम्पयोगस्तु सुरतेऽप्यन्वयेऽप्यभिधीयते। . संस्तुवानस्तु सोमे स्यान्महीं चापि होतरि ॥ १२० ॥ कश्चिदुद्गातरीत्याह संवत्सरपदं पुनः । .... अब्दमात्रेऽब्दभेदे च स्यात् तु संवसथध्वनिः ॥ १२१ ॥ प्रामे संवसने चाथ सत्यकारः करार्पणे । सत्याकृतौ चायो सर्पराजो राजिलभोगिनाम् ॥ १२२ ।। भेदेष्वेकत्र भेदेऽपि सर्पभुक्संज्ञभोगिनि । वासुको स्तनयित्नुस्तु मेघे मेघस्य गर्जिते ॥ १२३ ॥ सुयानो वत्सरा(जाजे)* प्रासादवसुदेवयोः । स्थूलोचयस्त्वसाकल्ये नागानां मध्यमे गते ॥ १२४॥ स्नेहपूरः क्षमायां स्यात् मेहस्यापि च पूरणे । सोमवल्कस्तु धवलखदिरे कट्फले तथा ।। १२५ ॥ हन्तकारस्तु भिक्षासु षोडशखपि भाषितः । प्रासमात्रौदनं भिक्षा हन्तशब्दकृतावपि ॥ १२६ ॥ हस्तिमल्लो गणपतौ महेन्द्रस्य च कुञ्जरे। .. हस्तिको रोचकाख्यकम्बले हस्तिनः श्रुतौ ।। १२७॥ निवारणार्थे शस्त्रस्य भटानां फलकान्तरे । हस्तिचारो गजत्रासहेतौ शरभसन्निभे ॥ १२८ ॥ 1. 'संस्तवेऽप्य' ग. पाठ:. २. 'नाम्।' क. च. पाठ:. . ३. 'म' क. ङ. च. पाठः. * 'सुगामुनो वत्मराजे प्रासादेऽप्रान्तरेऽच्युते' इति मेदिनी। Page #252 -------------------------------------------------------------------------- ________________ . नानार्थार्णवसंमेपे शखभेदे हस्तिनच चारे स्यात् तु धनुर्भृताम् । हस्तावापः शरादाने न्यधनार्थेऽपि पाणिना ॥ १२९ ॥ आवापे धान्यबीजादेहराहरपदं पुनः। योग्याचार तथा प्राणवियोगावसरोत्यिते ॥ १३०॥ निःश्वासे हरिमन्यस्तु पीतमुद्रे हरेरपि । मन्येऽव हरिरोमः स्यात् पुरुइते विरिषने ॥ १३१ ।। हिमारातिस्तु विज्ञेयः पावके भास्करेऽपि च ॥ १३१३ ॥ इति चतुरभरकाण्डे पुलिशाध्यायः । अथ चतुरक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथो चतुःस्वरनपामध्यायो वर्णयिष्यते । अधिष्ठानं तु नगरे रथचक्रप्रभावयोः ॥१॥ अध्यासने चे कैश्मीरप्रसिद्धनगरान्तरे। कश्चित् त्वारोपणेऽप्याह व्यवस्थापन एव च ॥ २ ॥ अभ्याधानममिन्यासे वहयर्थ चेमसङ्घहे। अत्याहितं महामीत्यां प्राणानोंकाक्षिकर्मणि ॥३॥ *अवदातं कर्मणि स्यादितिवृत्तेऽवखण्डने। सज्जनस्त्वप्रधानेऽयो अरविन्दं जलेऽम्बुजे ॥४॥ अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा। - अपेस्त्रानं मृतनाने येन सातं च वारिणा ॥५॥ १. 'ये' क. . च. पाठः. २. 'तु' ङ. पाठः. ३. 'का' क. ङ. च. पाठः. ४. 'ना' ग. पाठः. ५. 'व' क. ग. च. पाठः. * 'अपदानं कर्माण स्यादितिवृत्तऽवखण्डने' (पृ. २७३. श्लो. १) इति तु वैजयन्ती । Page #253 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नपुंसकलिलाध्यायः। . त(यात्रा)पि स्यात् तु भूतानां खपक्षप्रभवे भये । भयमात्रेऽप्यहिमयमथो आयतनध्वनिः ॥ ६ ॥ देवालये शरव्ये च गृहमात्रे च तोरणे । स्थानमात्रे च विज्ञेयमातश्शनपदं पुनः ॥७॥ आप्यायने च जवने प्रतीवापेऽपि दृश्यते । आस्कन्दनं स्यादास्कन्दे युद्धेऽप्यास्तरणं पुनः ॥ ८॥ आस्तीर्णौ च कुथे चापि दर्भाधास्तीर्णवस्तुनि । आयोधन वधे युद्ध आवेशनपदं पुनः ॥ ९ ॥ 'कुवेशे शिल्पिशालायामथोदरणमुन्नये । । (खातावान्ता)ने* शाश्वतस्तुन्मूलने मुक्तोज्झितेऽपि च ॥ १० ॥ अथोत्पतनमुत्पत्तावूर्ध्व गमन एव च । उत्सर्जनं तु दाने च परित्यागे च कीर्तितम् ॥ ११ ॥ उन्मीलनं स्यादुन्मेषे विकासे कुसुमस्य च । उपधानमुपष्टम्भ उपष्टम्भनसाधने ।। १२॥ उच्छीर्षकेऽथोपमानमुपमायां च येन च । उपमीयेत तत्रापि कपिशीर्ष पुनः कपः ॥ १३ ॥ मूर्ध्नि प्राकारशिखरेऽप्यथ कामपदं भगे। कामस्यापि पदे कोकनदं तु कथितं बुधैः ॥ १४ ॥ रक्ताब्जे रक्तकुमुदेऽप्यथ ज्ञेयं गृहोदकम् । काञ्जिके गृहसम्बन्धिजले गोदारणं पुनः ॥ १५ ॥ कुद्दाले लागले चाथ चामीकरमिति ध्वनिः । चामरे कनके चाथ च्युतादानमिति ध्वनिः ॥ १६ ॥ 1. 'का' क. ग. च. पाठ:. २. 'ति' ग. ह. पाठः, 'आवेशनं शिल्पिशाले भूतावेशप्रवेशयोः' इति विश्वमेदिन्यौ। * 'स्यादुद्धरणमुद्वान्तभक्तेऽप्युत्पाटनेऽपि च' (पृ. २५३. लो. ६) इति वैजयन्ती । Page #254 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे कन्दुकादानदण्डे स्याच्च्युतस्य ग्रहणे(न!ऽपि) च ।। जपापुष्पं कुङ्कमे स्याजपायाः कुसुमेऽपि च ॥ १७ ॥ जलाञ्जलं खतो वारिनिर्गमे शैवलेऽपि च । त्रिवर्णकं त्रिगन्धे स्यात् त्रिफलायां कटुत्रये ॥ १८ ॥ षोडशाहोपवासे तु + + + + + + + + I. ++t नानो देवमुनेः सत्रे चाप्यथ कीर्तितम् ॥ १९ ॥ देवधाम्यं यावनाले देवानामपि धान्यके । निःश्रेयस तु कल्याणे मोक्षे निःसरणं पुनः ॥ २० ॥ उपाये निर्गमे द्वारे मरणे भयनिर्गतौ । याने पुरगृहादीनां मुखे निस्तरणं पुनः ॥ २१ ॥ उपाये तैरणे चाथ स्याबिर्हरणमित्यदः। निहतौ मुष्टिमान्ये च बन्धुं निरसनं पुनः॥ २२ ॥ निरासे च वधे चाथ मरणे स्यानिमीलनम् । निमेषे मुकुलीभावेऽप्यथो निवसनध्वनिः ॥ २३ ॥ वसनक्रिययोर्वस्ने गृहेऽपि स्यात् त्वलक्तके । निर्भर्त्सनं खलीकारेऽप्यथ स्यानिकुरुम्बवाक् ॥ २४ ॥ अङ्करे च समूहे च नृपलक्ष्म तु भूपतेः । छत्रे नृपस्य चिहे च प्रयोजनपदं पुनः ॥ २५ ॥ कार्ये हेतौ प्रवचनं पुनर्व्याख्यानैवेदयोः । प्रशस्तवचने च स्याच्छास्त्र इत्याह सज्जनः ॥ २६ ॥ अथ प्रकरणं प्रोक्तं प्रकीर्णी रूपके कचित् । दशानां रूपकाणां स्याद् दृश्यते च प्रघट्टके ॥ २७ ॥ स्यात् तु महरणं शस्त्रे युद्धे प्रवहणं पुनः । कर्णीरथे प्रकृष्टे च वहनेऽथ प्रमन्थने ॥ २८॥ गृहपुरादी' क..च. पाठः: २. 'क' च. पाठः. ३. 'प्रभेद' ग. पाठः. क.च. पाठः भत्र 'तुरसत्रपदं तथा । तुर' इति पाठः स्यात् । - - - ' ४. Page #255 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नपुंसकलिकाध्यायः। हिंसायां च प्रमथनं भवेत् प्रजननं पुनः। उपस्थयोः प्रजातौ च विद्यात् प्रहसनं पुनः॥२९॥ रूपकाणामन्यतमे प्रहासेऽथ प्रदेशनम् । प्रदिष्टौ प्राभृते दाने प्रस्फोटनपदं पुनः ॥ ३०॥ शूर्प शूर्पण पवने पद्मपत्रपदं पुनः । भवेत् पुष्करमूलाख्यभेषजेऽब्जस्य चच्छदे ॥ ३१ ॥ प्रतिदानं परीवर्ते न्यासद्रव्यस्य चार्पणे। प्रतिमानं प्रतिकृतौ गजदन्तद्वयान्तरे ॥ ३२ ॥ परिधानमधोवस्त्रे तदाच्छादनकर्मणि । परासनं निरसने वधे चाथ परायणम् ॥ ३३. ।। चतुर्मासोपवासे च साकल्यासङ्गयोरपि । अथ पारायणं ध्याने तत्परेऽधीष्ट आश्रये ॥ ३४ ॥ साकल्यासङ्गयोश्च स्यादशस्य च बैन्धने । जलेन चतुरो मासाञ्जीवनेऽप्यथ पाप्मनः ॥ ३५ ॥ निष्कृतौ रुक्चिकित्सायां प्रायश्चित्तमथोदितम् । पीतदारुपदं पीतचन्दने देवदारुणि ॥ ३६ ॥ अथ पुंसवनं गर्भस्त्रियाः संस्कारकर्मणि । क्षीरे पुंसश्च सबने विद्यात् पुष्परजः पुनः ॥ ३७॥ कुङ्कमे च परागेऽथ सरले देवदारुणि । पूतिकाष्ठमयो शुण्ठयां लशुनेऽपि महौषधम् ॥ ३८ ॥ विद्यादतिविषायां च शकटे तु महानसम्। पाकस्थानेऽप्यथो भावकर्मणोमिथुनस्य च ॥ ३९ ॥ मिथुनत्वं रते चाभ कालशेये रसायनम् । रसस्याप्ययने दीर्घजीवित्वकरमेषजे ॥ ४० ॥ १. 'तो' क. च. पाठ:. २. 'रि' ह. पाठः. ३. 'खण्डने' ग. पाठ:. . ४. 'क' i. च. पाठः. ५. 'थे' क. ग. च. पाठः. Page #256 -------------------------------------------------------------------------- ________________ भानार्णवसंक्षेप मथो रनवर स्वर्णे रत्नानां प्रवरेऽपि च । रतर्षिकं सुखे स्नाने दिनमङ्गलयोरपि ॥ ४१ ॥ रागसूत्रं तुलासूत्रे पट्टसूत्रेऽजयोऽब्रवीत् । शब्दशाले व्याकरणं ज्याटकारे स्फुटीकृतौ ॥ १२ ॥ विसर्जनं परित्यागे दाने विहननं पुनः । पिञ्जने च वधे च स्यात् पिञ्जनं प्रविसारणम् ॥ १३ ॥ विद्यात कार्पासतूलादेविधातेऽप्यय कथ्यते । कक्ष्यकमुरःस्थानतिर्यग्विक्षिप्तमाल्यके ॥ ४४ ॥ पावारे भृङ्गिबेरं तु शुण्ठ्यामप्याकेऽप्यथ । संसारे स्यात् संसरणमसम्बाधचमूगतौ ॥ ४५ ॥ घण्टापथे जन्मनि च वारणेऽप्याह सज्जनः । संसार उक्त्वा भूयोऽपि संसृतावजयोऽब्रवीत् ॥ १६ ॥ शरीरे स्यात् संहननं घटनेऽप्यथ कथ्यते । वशीकृतौ संवनने सम्भक्तो याचनेऽप्यथ ॥ ४७ ॥ उलूलौ स्यात् स्वस्त्ययनं क्षेमेण गमनेऽप्यथ । मेखलायां सारसनमुरखाणेऽपि केचन ॥ ४८ ॥ सकम्बुका भटा मध्ये यद् बधन्त्यषिकारकम् । इति नामा परे तत्र समाप्तोऽध्याय इत्ययम् ॥ १९॥ इति चतुरक्षरकाण्ड नपुंसकलिङ्गाध्यायः ।। 1. 'न्यस्तमा' क. च. पाठः. २. 'घे ग. के. च. पाठः. ३. 'ह' ग. पाठः ४. 'उत्तमः॥' ग. पाठः. Page #257 -------------------------------------------------------------------------- ________________ अथ चतुरक्षरकाण्डे वाच्यलिङ्गाध्यायः। अथो चतुःस्वराः शब्दा भेलिङ्गाश्च ये स्मृताः । तेषामयमिहाध्यायः स्पष्टः प्रस्तूयतेऽधुना ॥ १ ॥ अभिजातः कुलीने च न्याय्यपण्डितयोरपि । अभिनीतः संस्कृते च न्याय्ये चामर्षवत्यपि ॥ २ ॥ अभिरूपो बुधे चारावमिपत्रं त्वभिद्रुते । अभिग्रस्तेऽपराद्धे च तथैवोक्तं विपद्गते ॥ ३ ॥ अभियुक्तः परिचिते परिक्षिप्तेऽरिसेनया । व्यवहारप्रवृतानां तथैवोत्तरवादिनि ॥ ४ ॥ अभिशस्तोऽभिशस्ते स्याद् विवाद्युत्तरवादिनि । अत्यारूढं समारूढे दृश्यतेऽभ्यधिकेऽपि च ॥ ५ ॥ अधिक्षिप्तं प्रणिहिते प्रेक्षिते भत्सितेऽपि च । अथाध्यक्षेऽप्यधिकृतः स्वरितेनानुवर्तिते ॥ ६ ॥ अवदातः सिते पीते प्रधाने शुद्ध एव च । अविदुरे(ऽप्यात्व)वष्टब्धमवलम्बित एव च ॥ ७ ॥ अपध्वस्त विकृते स्यादुझितेऽप्यवचूर्णिते । केचित् तु निन्दिते पाहुर्धिकृतार्थमशासतः ॥ ८ ॥ निश्चिते स्यादवसितं समाप्त उषितेऽपि च । अवाचीनं विपर्यस्तेऽप्यवागर्थेऽपि दर्शितम् ॥ ९ ॥ अतिवेलं भृशे वेलामतिक्रान्तेऽप्यथोच्यते । सहाये स्यादनुचरस्तथैवाप्यनुगन्तरि ॥ १० ॥ असम्पृक्तस्त्वसंस्पृष्टे रहस्यन्तर्गतः पुनः । विस्मृतेऽन्तःप्रविष्टेऽयो अवकीर्णमिति ध्वनिः ॥ ११ ॥ Page #258 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे अवज्ञातेऽप्यवाकीर्णेऽप्यथानूचान इत्ययम् । विनयावनते साझवेदाधीतिनि च द्विजे ॥ १२ ॥ अभियोक्ता विवादेषु पूर्ववादिन्यपि द्विषः । परिक्षेतरि सैन्येन स्यादयो अनुजीविवाक् ॥ १२ ॥ सहाये सेवके चायो आधारित इति ध्वनिः । विवादेष्वमियुक्ते चासाविते चाभिशस्तके ॥ १४ ॥ भयो आपणिकः ख्यातो वणिक्पत्तनवासिनोः । शाकटायननिर्णीतस्तथैव व्यवहारके ॥ १५ ॥ उदाहितमुपन्यस्ते बद्धग्राहितयोरथ । उत्कीर्णे स्यादुल्लिखितमनुषते तनूकृते ॥ १६ ॥ कक्ष्यापालस्त्वोपरिक शूरपालेऽजयोदितः । कौटिको दाम्भिके च स्याञ्चादूरेरितेक्षणे ॥ १७ ॥ दिशमीस्थो नष्टबीजे स्थविरे च व्रताशने.। प्रतिशिष्टं निरस्ते स्यादाहूय प्रेषिते तथा ॥ १८ ॥ स्यात् तु प्रणिहितं प्राप्ते न्यस्तेऽपि च समाहिते । विद्विष्टे तु प्रतिहतं प्रतिस्खलितवस्तुनि ॥ १९ ॥ अथ प्रज्वलितं दग्धे दीसे दीपित एव च । अथो परिगतं व्याप्ते विज्ञाते परिवेष्टितेः॥ २० ॥ स्यात् तु पक्षचरो यूथभ्रष्टेऽप्येकचरेऽपि च । मातरूपः सुन्दरे स्यात् तथैव च विचक्षणे ॥ २१ ॥ - 'नु' ग पाउ:. २. 'कु' ग., 'कूटीको' क., 'कुटीको' च. पाठः. ३. 'मि' क. च. पाठः. ४. 'व' क... च. पाठः. . * 'कौकुटिको डाम्भिकः स्याद् (पृ. २७५. श्लो. ६) इति तु वैजयन्ती। . 'दशमी स्थस्त स्थविरे नष्टबीजे मताशने' (पृ. २७५. लो. ५) इति तु वैजयन्ती। Page #259 -------------------------------------------------------------------------- ________________ चतुरसरकाडेमामालिनाप्यायः । पुरस्कृतः पूजिते स्यादभियुक्त च शत्रुमिः। . . मातश्च कृते कश्चित् त्वभिषिक्तेऽप्यभाषत ॥ २२॥ पुण्यश्लोकः पुण्यकीर्ती सज्जनस्तु प्रियंवदे। ग्रामवन्धुरधिक्षिप्य निर्देश्य बामणाधमे ॥ २३ ॥ मत्तनागे मर्देकलो मदेनाव्यक्तवाचि च । यातयामं तु जीणे स्यात् परिमुक्कोज्झितेऽपि च ॥ २५ ॥ . लालाटिकः प्रभुच्छन्ददर्शिकार्यासमर्थयोः। .. विशारदो बुधे धृष्टे तथा विगतशारदे ॥ २५ ॥ विवक्षितं तु रुचिरे वक्तुमिष्टे च माषितम् । विलम्बितं वञ्चिते स्यान्मन्दे शाकुनिकः पुनः ॥ २१ ॥ वैतंसिके निमित्तज्ञे समाहितपदं पुनः । प्रतिज्ञाते समाधिस्थे तथा परिहतेऽप्यथ ॥२७॥ गर्विते पण्डितम्मन्ये समुन्नद उदीरितः। समर्यादं समीपे स्यान्मर्यादासहिते तथा ॥ २८ ॥ इति चतुरसारकाण्डे वायलिनाध्यायः । भय पतुरसरकाण्डे नानालियाध्यायः । भयो चतुःस्वराः शब्दा नानालिजाश्च ये स्मृताः । तेषामयमिहाध्यायः स्पष्टः प्रस्तूयतेऽधुना ॥१॥ अम्बरीषः पुमान् सूर्ये राजर्षों च चिरन्तने । तथाश्वसाधके तैलपण्यां च की तु संयुगे ॥२॥ तृणजातिविशेषे च वर्षे रोषसि वाससि । केचिल्लयां महाराष्ट्रेऽप्याहुरन्ये कुलेऽपि च ॥ ३ ॥ १. 'केऽप्य' ग. पाठ.. १. 'शे' क. च. पाठः. ३. 'दो' ग. पाठ:. च. पाठ.. ५. 'ह' क. च. पाठः. . 'त'क Page #260 -------------------------------------------------------------------------- ________________ मानार्थाणवसंक्षेप अस्त्रियां प्राष्ट्रमात्रेऽन्ये किशोरे त योरयम् । अकूपारस्तु नादित्ये समुद्रे कर्मराजि च ॥ ४ ॥ अकूपारा तु कस्याश्चित् पुत्र्यामगिरसः स्त्रियाम् । अनुरूपस्तु सदृशे स्मृतस्त्रिषु मनीषिभिः ॥ ५ ॥ स्याद् बहिष्पवमानस्य द्वितीये च तृचे पुमान् । ना त्वन्यथिष आदित्ये समुद्रे च सुखेऽपि च ॥६॥ क्षेत्रोऽन्यविषी तु खी षिव्या रजनावपि । द्वयोस्त्वनिमिषो देवे मत्स्ये त्रिस्त्वनिमेषके ॥ ७ ॥ अनिमेपो द्वयोदेवे मत्स्ये त्रिस्त्वनिमेषके । अविशेषस्त्ववेः शेषे विशेषादितरत्र च ॥ ८॥ ना यस्य न विशेषोऽस्ति तत्र स्याद् भेघलिगकः । अन्तरिक्ष तु गगने की सामोरुभयोरपि ॥९॥ वैरूपाष्टकवर्गस्य ये सामी उपरि स्थिते। वास्तुदेवविशेषे तु पुंसि स्यात् सर्वदक्षिणे ॥ १० ॥ कोष्ठे यो वर्तते प्रायैकोष्ठपङ्केहि वास्तुनः । की त्वमिशिखमानातं कुसुम्भे कुङ्कुमेऽपि च ॥ ११ ॥ स्त्रियां त्वमिशिखा शक्रपुष्पीति प्रथितौषधौ । लागलक्याहयायां च बहेनापि तवार्षिषि ॥ १२ ॥ अमिज्वाला पुनः बी स्याद् धातकीसंज्ञपादपे । स्त्रीपुंसयोस्तु वः स्याज्ज्वालेऽयो अनिगन्धवाक् ॥ १३॥ कणजीरणनामा स्यात् प्रसिद्ध सूक्ष्मनीरके । अमेर्गन्धे च पुंस्यमितुल्यगन्धे तु स त्रिषु ॥ १५ ॥ अमिहोत्रं त्वाहितामेनित्यहोमे नपुंसकम् । होमधेनौ त्वमिहोत्री स्व्यवसस्तु पुन्नफः ॥ १५ ॥ ... 'ग' ग. पाठः. २.."धि' ग. पाठः. ३. 'के। अवि' ग. .. च. पाठः. ४. 'च्याक.च. पाठा Page #261 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे मानालिसाध्यायः । । शेखरे कर्णपूरे चाप्यथ स्यादवहारवाक् । । पाहाख्ययादसि द्वे स्यात् त्रिषु चोरे पुमान् पुनः ॥ १६ ॥ निमन्त्रणोपनेतन्यद्रव्येऽवहरणेऽपि च । द्यूतयुद्धादि विश्रान्तादथ स्यादवगीतवाक् ॥ १७॥ निर्वादे की त्रिषु पुनर्मुहुईष्टेऽपि गर्हिते । अवलयं तनोर्मध्ये न स्त्री सके पुननिषु ॥ १८ ॥ अवसातस्तु पुंसि स्वाधीसंझजलाशये । खाते त्रिरतिमुक्तस्तु पुमांस्तिमिशपादपे ॥ १९ ॥ माधवी संज्ञकुसुमलतापां चाप्यथ त्रिपु। ... अतीव मुक्तेऽत्याकारस्त्वषिक्षेपे परे पुनः ॥ २० ॥ अवज्ञायां त्रिषु पुनरत्याकृतिनि नप् पुनः । कालिकेऽभिषवे चामिषुतं स्यात् त्वन्यलिङ्गकम् ॥ २१ ॥ कर्मण्यभिषवस्याथो अभिषिक्तपवं द्वयोः । क्षत्रियायां समुद्भूते ब्राह्मणाद् व्यभिचारतः ॥ २२ ॥ कृताभिषेके तु त्रि स्यादभिधानं तु पुन्नपोः । नाम्नि क्लीवं तु वचने बन्धने च स्त्रियां पुनः ॥ २३ ॥ अभिधानी पशो रज्जावभिप्लेवपदं पुनः । पुमानभिमुखप्लुत्यां यज्ञस्याहर्गणान्तरे. ॥ २४ ॥ त्रिः पुनः सेवकेऽथ स्यादनुदात्तः पुमान् स्वरे । निघाताख्ये तद्वति तु त्रिरुदात्तात् परंत्र च ॥ २५ ॥ अनुक्रोशः कृपायां ना स्यादनुक्रोशेनेऽपि च । क्ली तु सामान्तरेऽथ स्यादस्थिखादः शुनि द्वयोः ॥ २६ ॥ . १. 'प' क. ग. क. पाठः. २. 'प' क. ग. क. पा. ३. 'प्लुतप' ग. पाठ:. । 'विश्रान्तावथ' इति स्यात् । 'भवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः।' इति हैमः । 'भवसातस्तु कीर्णः स्यादुरकीर्णश्च पुरी स्त्रियाम् ।' (पृ. १५४. श्लो. ४) इति तु वैजयन्ती । Page #262 -------------------------------------------------------------------------- ________________ मानार्णवसंक्षेपे त्रिष्वस्थः खादकेऽस्मस्तु खादने मुखियोरथ । अहिच्छत्रं तु नलिङ्गं छत्राके स्यानृभूग्नि तु ॥२७॥ *प्रत्यप्रधा इति ख्याते ख्यातो जनपदान्तरे । अनिरुद्धः पुमान् पत्यावुषायानि त्ववारिते ॥ २८ ॥ अर्षहस्वस्तु ना पञ्चहस्तमाने नृनए पुनः। . हस्तस्याऽर्षचन्द्रा तु मसूरविदलाहये ॥ २९ ॥ लताभेदे खियां ना तु क्षुरप्राख्यायुधान्तरे । । चन्द्रस्यार्थेऽप्ययो अम्बुमियो ना वेतसष्टुमे ॥ ३० ॥ त्रि तु प्रियजलेऽयारिपियो ना चूतनीपयोः । काकजम्बूसमाख्ये च जम्बूभेदे स्त्रियां त्वयम् ॥ ३१ ॥ अलेः प्रियायां त्रिपु तु प्रिये मधुलिहस्तथा । मलियस्य प्रियस्तत्राप्यथो अवप्रियो यवे ॥ ३२ ॥ पुमान् समासभेदेषु त्वर्थो लिङ्गं च पूर्ववत् । अश्ववालस्तु काशे ना बाले त्वश्वस्य पुन्नपोः ॥ ३३ ॥ अश्वपण्यस्त्वनूढायां वैश्यायां क्षत्रिया(न्तान)रे। जाते द्वयोनिषु पुनर्वहुवीही नपि त्वदः ॥ ३४ ॥ ज्ञेय तत्पुरुषेऽथ स्यादपक्रम इति त्रिषु । गैर्यक्रमयुते पुंसि त्वपगत्यां पलायने ॥ ३५ ॥ त्रिषु त्वपशदो नीचे द्वे तु षट्सु नृजातिषु । वर्णानामानुलोम्येन जातास्वथ पराक्रमे ॥ ३६ ॥ अपदानं नपि त्रिस्तु बहुव्रीहावथो पुमान् । अपसव्यः सूतकादौ प्रतिकूले तु स त्रिषु ॥ ३७॥ 1. 'स्मा' क. पाठः. २. 'गुपक' क..च. पाठ:. • 'साल्वावववप्रत्यप्रथकसकूटाश्मकादिम्' (४.१.१७३) इति सूत्रानुरोधात् 'प्रस्सप्रया' इति पाठो युवा प्रतिभाति । Page #263 -------------------------------------------------------------------------- ________________ चतुरभरकाडे नानालिशाध्यायः। दक्षिणे च तनो! तु चारभेदेऽपसर्पवाक् । अपसप्तौ बहुव्रीही त्वेष त्रिः की त्वपासनम् ॥ ३८॥ वषे निरसने चापि बहुबाहौ तु तत् त्रिषु । अपाभयस्तु ना मत्तवारणेऽपाश्रितावपि ॥ १९ ॥ अन्येषु च समासेषु लिगार्थी पूर्ववत् स्मरेत् । अपामाइष्टस्त काके द्वे त्रि त्वप्रमुदिते भवेत् ॥ १०॥ अष्टापदोऽत्री कनके तथा शारिफलेऽपि च । अष्टवर्गस्तु ना राज्ञामारम्भावष्टके तथा ॥११॥ भष्टके भेषजानां च मेदादीनां भिषक्श्रुते । समानामपि चाष्टानां समूहे भेद्यवत् पुनः ॥ ४२ ॥ बहुवीहावनीकस्थस्त्वनी के स्थातरि त्रिषु । ना तु गज्ञां रक्षिवर्गे गजशिक्षाक्रमेऽपि च ॥ १३ ॥ अधिकार सारसनसंज्ञे कवचधारिभिः । मध्यबद्धेऽधिके चाने की त्रि त्वन्यपदार्थकम् ॥१४॥ मारकस्तु ना भौमे द्वयोस्तु विहगान्तरे । अमन्तकं तु नपस्त्रीत्वे चुतियां वृक्षान्तरे तु ना ॥ ४५ ॥ अङ्गुलीयं तूमिकाख्ये क्लीबगङ्गुलिभूपणे । स्यादझुलिभवे तु निरजह्मण्यं तु नष्यदः ॥४॥ नाट्यावद्योक्तिपु त्रिस्त ब्रह्माण्यादन्यवस्तुनि । अरोचको नारुच्याख्यरोगेऽरोचितरि त्रिषु ॥ १७ ॥ १. 'क' ग. ह. पाठः. २. 'धे' ग. ह. पाठ:. ३. 'त्यो' ग. पाठः, * 'नुपरक्षिप्वनीकस्यो हस्तिशिक्षाविचक्षणे' (१ १६६. श्लो. १४) इति तु वैजयन्ती । 1 'अब्रह्मण्यमार्थ स्वाद' (इ. १४४.श्ली. १.९) इति वैजयन्ती । 'भब्रह्मण्यमवयोजी' इति स्वमरसिंह। Page #264 -------------------------------------------------------------------------- ________________ मानापसोपे यत् तु सर्वोपधिनानं तत्र कीवमलोचकम् ।। भलोचितरि तु त्रि स्वात् तथालोचयितर्यपि ॥४८॥ अमावास्या त्रियां दर्शे जाते त्वत्र त्रिषु स्मृता। त्रिषु त्वसहनः शत्रौ बहुबीहौ च नः पुनः ॥ १९॥ . क्षेयं तत्पुरुषेऽवार्कपुष्पमाख्यशाखिनः । पुष्पे नृशण्डयोः सामोस्तुभयोः स्यानपुंसकम् ॥ ५० ॥ अरुकरस्त पुंसि स्याद् भल्लातकमहीरहे । त्रि तु व्रणकृति त्रि स्याहजुगामिन्यजिमगः ॥ ११ ॥ असपे तु द्वयो! तुं शरेऽयो अर्शसानवाक् । नामौ मनसि च द्वे तु ब्राह्मणे कश्चिदब्रवीत् ॥ १२ ॥ अनपानस्तु पुंसि स्यापिभेदेऽस्त्रियां भुजे । अविसोढं त्ववेर्दुग्धे क्ली विसोढात् परे त्रिषु ॥ १३ ॥ अशिरस्कः कबन्धे ना बाही चामूर्ध्नि तु त्रिषु । अबलोणे तु शण्डे स्यात् ताम्बूलस्य विचविते ॥ १४ ॥ चूर्णे ना त्वस्फुटायां स्याद् वाचि त्रिषु पुनर्भवेत् । उपर्युदीच्यश्रेष्ठानां विपरीतेष्वनुत्तरः ॥ ५५ ॥ श्रेष्ठे च विपरीते तु प्रतिवाक्यस्य नप्ययम् । - अयोमयस्त्वयस्कान्ते पुमान् स्त्रीपुंसयोः पुनः ॥ १६ ॥ अयोमयमणौ त्रिस्तु नाथेऽधिपतिरित्ययम् । पुमांस्तु मूर्ख आवर्ते ब्राह्मणे त्वग्रजन्मवाक् ॥ ५७ ॥ द्रयोज्येष्ठे च सहजे स्यादन्तेवासिवाक् पुनः । शिष्ये त्रिषु द्वे चण्डाले स्यादित्येवं विदुर्बुधाः ॥ १८ ॥ आडम्बरोऽस्त्री संरम्भे गजगर्जिततूर्ययोः। युद्धवादित्रनि!षे केचित् क्रोधे तु सजनः ॥ ५९॥ ...' ग पाठः. Page #265 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नागालिगण्यावः। आभोगे चाप पुंसि स्यादारोहण इति ध्वनिः । रथे की त्वधिरोहस्य साधने चापिरोहणे ॥१०॥ स्त्रियामाश्वयुजी पौर्णमासीभेदेऽश्वयुम्युते । ना तु मास्याश्विने त्रिस्तु जातेऽश्चिन्याख्यकालके ॥ ११॥ द्वयोस्त्वाखनिको वारिचरपक्षिणि सूकरे । तटाककारे तु त्रि स्थात् त्रिपु त्वापतिकध्वनिः ॥१२॥ पादोष्णके बणिजि च द्वे तु श्येनमयूरबोः । पुंसि कालेऽधापदिको वणिजि त्रि पुमान् पुनः ॥ १३ ॥ इन्द्रनीले भवेदिन्द्रकीले चौथो पुमान् भवेत् । इन्द्रनीले चेन्द्रनीले* तथापनिक इत्ययम् ॥१४॥ वणिजि त्रिष्वथो आस्यप्रिया निष्पावसंज्ञके। धान्यभेदे स्त्रियां वक्रप्रिये तु त्रिप्वना पुनः ॥ १५ ॥ आवर्तना स्यादभ्यासे सूत्रस्य लक्ने तथा । आवृत्तौ तु नपि स्यात् तु क्लीबमास्फोटनध्वनिः ॥११॥ आस्फोटे स्त्री तु वेधन्यामास्फोटन्यथ नर्तने । रसभावामहारायैः शास्त्रोक्तै रूपकाश्रये ॥ १७॥ आभ्यन्तरं ली त्रि त्वेतदभ्यन्तरमवादिषु । आत्मनीनः सुते स्याले प्राणधारिणि दूषके ॥१८॥ अजयस्य त्वयं पाठः प्राणधारे विदूषके । अर्थयोः पूर्वयोर्लिङ्ग द्वे त्रि तूत्तरयोर्भवेत् ।। १९ ॥ आत्मने च हिते ना तु यद्यर्थस्या विदूषकः(१) । अना त्वाकलना बन्धे सलमानज्ञानयोरपि ॥ ७० ॥ 1. 'व' ग. पाठः. २. 'वा' क. रू. च. पारः. ३. 'र' क. च., 'रण' . पाठः. * 'इन्द्रकीले' इति स्यात् । $ 'वलने' ति स्यात् । 'भावर्तनं तु वसनम्' (१.३६. लो. १) इति वैजयन्ती। ६ 'यवर्थः स्याद्विदूषकः' इति पाठः स्यात् । 29.. Page #266 -------------------------------------------------------------------------- ________________ ... . . नानाणिवसंक्षेपे. समिधस्तु समूहेऽमौ युद्धगोधूमपिष्टयोः । स्वापे तु संलयश्चैकीभावे च स्वधितिः पुनः ॥ २३९ ।। बजे कुठारे स्थपतिः पुनः स्यात् सविनालके । तक्षण्यधिपतौ चापि बृहस्पतिसवेष्टिनि.॥ २४० ॥ धनपे शिल्पिभेदे चेत्यजयः सनिधिः पुनः । सन्निधाने चेन्द्रियाणां गोचरे सहुरिः पुनः ॥ २४१ ॥ अन्धकारे च युद्धे च समर्षिस्त्वपि दीधितौ । सप्तर्षयस्तु स्याचित्रशिखण्डिष्वथ कोयते ॥ २४२ ॥ स्वाध्यायस्तु भवेद् वेदे वेदस्य च जपे तथा । स्थासकस्त्वपि चर्चिक्ये बुहुदे हस्तिनामपि ॥ २४३ ॥ ज्ञेयो नक्षत्रमालाख्यभूषणे स्नातकः पुनः । गृहस्थे स्यात् कृतसमावर्तनेऽप्यथ सानसिः ॥ २.४ ४ ॥ ऋणे नखे हिरण्येऽथ स्त्रीवासो वामलूरके । स्त्रीणां वासे सुस्तरस्तु भवेच्छयनमानयोः ॥ २४५ ॥ सौप्तिकस्तु प्रपाताख्यशत्रुनिग्रहकर्मणि ।। तद्वर्णनपरे चापि भवेद् भारतपर्वणि ॥ २४६ ॥ हर्यधातु भवेत् पूर्वराजभेदे पुरन्दरे । हरिद्वरतु कलाप्यन्तेवासिनि प्रथमे स्मृतः ॥ २४७ ॥ तथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन । हिमारिस्तु रवौ वहौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥ कुक्ष्यमौ हेरुकस्तु स्यान्महाकालाहये गणे । बुद्धभेदे च रमस इत्यध्यायः समाप्तवान् ॥ २४९ ॥ इति त्र्यक्षरकाण्डे पुलिभाध्यायः । Page #267 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिशाध्यायः। .. अचिकित्स्यविषायां स्यात् सविषाणां जलौकसाम् । पण्णामेकजलकायां खियामश्वान्तरे पुनः ॥ ८३ ॥ कृष्णैर्नत्रैः समायुक्त द्वयोरिन्द्रमहः पुनः । शुनि द्वे ना तु शक्रस्य महेऽयो इन्द्रकोशवाक् ॥ ८॥ तमझकास्येऽवयवे गृहस्यास्त्री तथा हरेः। कोशेऽपीन्दीवरं तु स्यात् की नीलोत्पलेऽथ सा ॥ ८ ॥ इन्दीवरा शतावया स्त्रियां ना विध्यवाहवाक् । दृढच्युत्संज्ञकमुनी त्रिषु विध्मस्य वाहके ॥ ८ ॥ इन्द्रवृद्धिस्तु निर्मुष्कहये पुंसि त्रियां पुनः । इन्द्रस्य वृद्धौ द्वे त्वीहामृगो वृक इति श्रुते ॥ ८७ ॥ मृगभेदे पुमांस्त्वेष दशरूपकमध्यगे। स्याद् रूपकप्रभेदेऽयो पुमानेष उदुम्बरः ॥ ८ ॥ वृक्षे जन्तुफलाभिख्ये देहल्यां च नृभूग्नि तु । नीवृतः साल्वसंज्ञस्यावयवे क्षुद्रनीवृति ॥ ८९ ॥ क्ली तु ताने च हेमाक्षेऽप्युग्रगन्धा पुनः स्त्रियाम् । वचायामजमोदायां सिते त लशुने पुमान् ॥ ९०॥ फलवल्लीविशेषे(ग? च) नार्णवन्त इति श्रुते । उपहरोऽस्त्री रहसि समीपेऽयो उपासना ॥ ९१॥ शुश्रूषायां शराभ्यासे समीपासन एव च। न नाथो उपकार्या स्त्री राजगेहे त्रिषु विदम् ॥ ९२ ॥ उपकर्तव्यकेऽथ स्यादुपग्राह्यं त्रिषु स्मृतम् । विद्यादुपग्रहीतन्ये प्रामृते तु नपुंसकम् ।। ९३ ॥ उपोदका स्त्रियां शाकवल्लिभेदे सुताहये । अलं तूपगते त्रि स्यात् पुमास्तु स्यादपद्रवः ॥९॥ Page #268 -------------------------------------------------------------------------- ________________ 'नानार्थार्णवसंक्षेपे चतुर्थ्यां सामभक्तौ स्याडुमरे चाप्युपद्रुतौ । प्रधानरोगानुचरे रोगभेदे त्रिषु त्वयम् ॥:९५ । उपयाते द्रवं क्ली तु द्रवस्य स्यात् समीपके । उपलिङ्गं तु डमरे की लिङ्गोपगतादिपु ॥ १६ ॥ लिनार्थों पूर्ववज्ञयावुपसर्गस्तु ना बुधैः । : डमरेऽपि क्रियायुक्तपादिप्रभृतिषु स्मृतः ॥ ९७ ॥ संसर्गे च समासार्थलिङ्गाद्यस्यापि पूर्ववत् । । उपप्लवस्तु डमरे राही चान्यत् तु पूर्ववत् ॥ ९४ ॥ उपरक्तौ तु पुंसि स्तो राहुग्रस्तेन्दुसूर्ययोः। उपरक्तं पुमनि स्याज्जपापुष्पादिवस्तुनः ॥ ९९ ॥ प्रमोपरञ्जिते द्रव्ये स्फटिकादावथ स्त्रियाम् । ... न्यग्रोधीसंज्ञगुल्मे स्यादुपचित्रात्र कश्चन ॥ १० ॥ नागदन्तीग्निपर्योरोषध्योरिति पूर्ववत् । समासाघुपकण्ठं तु सामीप्याख्यगुणे नपि ॥ १०१ ॥ अवस्थास्कन्दिताभिख्यगतौ च त्रि तु तद्वति । । । समीपगुणयुक्ते घ स्यादुपाध्यायवाक् पुनः ॥ १०२ ।। अध्यापके पुमांस्तस्य पन्यां रूपद्वयं भवेत् । उपाध्यायान्युपाध्यायीत्यथ स्यात् खयमेव या ॥ १०३ ।। अध्यापयित्री तस्यां स्यादेवं रूपद्वयं तथा । उपाध्यायाप्युपाध्यायीत्युपाहितपदं तु ना ॥ १०४ ॥ अन्युत्पाते त्रिषु लेतत् स्यादारोपितवस्तुनि । उरुक्रमस्तु ना विष्णौ विक्रमत्रयशालिनि ।। १०५ ॥ अर्थलिमसमासादि पूर्वत्रेवात्र तर्कयेत् । स्यादुदननमुखातौ क्लीबं स्त्रीशण्डयोः पुनः ॥ १०६ ।।. Page #269 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे, नानालिशाध्यायः । स्फ्यसंज्ञकाष्ठकुद्दाले भवेदुद्धननीत्यथ । उदास्थितस्तु भिक्षाकवेपधारस्पशे पुमान् ॥ १०७ ॥ अजयः शूरभेदेऽमुं प्राह द्वाःस्थे पुनन्त्रिषु । उत्साहना (न) नाकार्थवाद्यघोपे तथैव च ॥ १०८ ॥ उत्साहहेतुव्यापारेऽप्यथो उत्सादना न ना । उद्वर्तने मलम्य स्यादुन्नत्युच्छेदयोरपि ॥ १० ॥ उतना न नाङ्गस्य मलोन्मर्दनकर्मणि । उदृत्तहेतुन्यापारे क्ली तद्वन्नावथो न ना ॥ ११० ॥ उद्धासना वधेऽन्यत्र न्यासेऽन्यत्र स्थितस्य च । आवाहितस्य देवाव्रुत्सर्जनविधावपि ॥ १११ ॥ उदश्चनं की स्थाल्यादिपिधाने स्यात्, तथोद्गमे । स्त्रीनपुसंकयोस्तूचं गमनायामुदञ्चना ॥ ११२ ॥ उन्मीलितं त्रि स्यात् फुले सोन्मेपे चापि नए पुनः । उन्मीलनेऽथोन्मिषितं त्रिः सोन्मेषे च फुल्लिते ॥ ११३॥ क्लीबं,तून्मेषणे ली तु चित्त उत्कलितं त्रिषु। .. उत्कम्पितेऽयोत्तराज द्वारस्योपरिदारुणि ॥ ११४ ॥ तिर्यन्यस्ते समासादि पूर्वेष्विव समुन्नयेत् । उष्णवीर्यो जलकपौ द्वे समासादि पूर्ववत् ॥ ११५ ॥ उलूखलं तु सन्धौ क्ली कक्षाया वक्षणस्य च । उलखलो स्त्री स्वश्वस्य दन्तच्छिद्र उलूखली ॥ ११६ ॥ पुमांस्तु वतिनो दण्ड उदुम्बरतरूद्भवे । पुमांस्तूपनिधिDसे धनस्यार्थादि पूर्ववत् ॥ ११७ ॥ उचैःश्रवास्तु नेन्द्राश्वे घोटमात्रे तु स द्वयोः । इहापि पूर्ववज्ज्ञेयमर्थलिङ्गादि पुंसि तु ॥ ११८ ॥... ...' ग. पाठ:. २. 'ल' क. च. पा. ३. 'लि:' हु. पाठः, Page #270 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे ऊर्ध्वमूलः स्तम्बभेद 'उलूकाख्येऽत्र पूर्ववत् । समासापूर्ध्वधन्वा तु नेन्द्र लिङ्गादि पूर्ववत् ॥ ११९ ॥ ऋषिसृष्टा वृद्धिसंज्ञभेषजे स्त्री तथात्र च । । लिङ्गाद्यमृश्यजिहं तु कुष्ठन्याभ्यन्तरेऽपि च ॥ १२० ॥ स्त्रियां त्वृश्यस्य जिह्वायां खियां इत्वेकपदेऽपठीत् (१) । इहापि पूर्ववज्ञेयं समासाद्यत्ययं पुनः ॥ १२१ ।। विद्यादेकपदेशव्दमेकारान्तमनुष्य च । तत्क्षणे इत्यसावर्थ 'एकाक्षीला पुनः स्त्रियाम् ॥ १२२ ॥ पाठायां ना तु विख्याते शिवमल्लीति पादपे । एकादशस्तु त्रिप्वेकादशानां पूरणे भवेत् ॥ १२३ ॥ एकादशी तु स्वीन्द्रस्य तिथी वीणान्तरे तथा । स्यादेकादशतन्त्रीक एकदेशः पुनः पुमान् ॥ १२४ ॥ विज्ञेयोऽवयवेऽत्रापि स्युरधादीनि पूर्ववत् । । अथो एकायनं त्रि म्यादकाग्रे स पुनर्नपि ॥ १२५ ॥ शास्त्रे भागवतानां तत् फैश्मीरेप्वेर्व विश्रुतम् । अथो.एणीकृतः पुंसि वदोषे त्रि तद्वति ॥ १२६ ॥ आपादितैणभावे च क्ली तणीकरणेऽथ ना। ऐरावतो महेन्द्रस्य कुञ्जर पादपान्तरे ॥ १२७ ॥ नागरगाहये क्ली तु तत्फलेऽपि शचीपतेः । ऋजुदीर्घ व्योमचापे स्थाने च व्योमगोचरे ॥ १२८ ॥ १. 'चारेयां' ग. ह. च. पाठः. २. 'च क' ग. पाटः. . 'का' के. ड: च. पाट 'क' क... च. पाठः. + 'उल्लू कस्तूलगे दर्भ ऊर्ध्वमूलः' (पु. ६४. श्लो. २२९) इति तु वैजयन्ती : वंक पदी पथि' इति स्यात् । * 'एकाष्टीला पापचेली स्थापनी वनतिक्तिका । पााम्बष्टा' (पृ.५. श्लो. १३०, १३) इति, 'शिवमल्लिंका.........एकाष्टीलोऽम्वुको वमुः' (पृ. ६. ली. १९.३. १९४) इति च वैजयन्ती । Page #271 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिङ्गाध्यायः । अश्विन्यायुक्षनवकवलप्तवीशीत्रयात्मनः। दे(वया)नाख्यमार्गस्य त्रियां पैरावती भवेत् ॥ १२९ ॥ वीथ्यां पुनर्वस्वाद्यैश्च क्लुप्तायामुडुभित्रिभिः । आचक्षते च तामेनां विद्युद्विद्युद्विशेषयोः ॥ १३०॥ सम्बन्धिनि विरावत्यास्त्रिप्वादुम्बरं नपि । कुष्ठरोगान्तरे केचित् पुनस्तानेऽप्यधीयते ॥ १३१ ॥ - वानप्रस्थविशेषे तु पुमानस्याह लक्षणम् । . औदुम्बरस्तु पण्माससका ही तुर्यकालभुक् ॥ १३२ ॥ उदुम्बरस्य सम्बन्धिन्येतत् स्याद् भेद्यलिङ्गकम् । और्वशेयस्त्वगम्त्यो ना द्वयोम्तर्वशीसुते ॥ १३३ ॥ कलधौत रूप्यहेनोः क्ली त्रि तु स्यात् कलध्वनौ । कलकण्ठः कोकिले द्वे समासादि पूर्ववत् ।। १३४ ॥ कलकाणस्तु दात्यूहे भ्रमरे च द्वयोः स्मृतः । नत्राप्यर्थमगागादि गर्नया नर्कयेदश ॥ १३ ॥ पारावते कलरवो द्वे समासादि पूर्ववत् । कलहंसस्तु कादम्बसंज्ञके विहगे द्वयोः ॥ १३६ ॥ . राजहंसेऽप्यथो पुंसि विज्ञेयः श्रेष्ठभूभुजि । कलेबरं तु क्ली काये शवे त्वन्ये स्त्रियां पुनः ।। १३७ ।। नवानां शम्भुशक्तीनामेकस्यां स्यात् कलेबरा । कर्णपूररतु पुष्पाद्यैः कृतकर्णविभूपणे ॥ १३८ ॥ अशोकवृक्षे च तथा तिलकाख्यतरौ च ना । कर्णपूरा तु कर्णस्य पूर्ती स्त्रीपुंसयोर्भवेत् ।। १३९ ॥ नपुंसकं तु विज्ञेयं स्यात् सौगन्धिक उत्पले । ना तु कङ्कमुखो ज्ञेयः सन्दंशे लोहकारिणाम् ॥ १४ ॥ Page #272 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे अत्रापि पूर्ववद् विद्यात् समासार्थादि पण्डितः । कङ्कपत्रस्तु ना बाणभेदेऽत्रार्थादि पूर्ववत् ॥ १४१ ॥ कङ्कणीकस्तु ना घण्टाजाले प्रतिसरे पुनः । करणीका स्त्रियामेतदौणादिकनिरूपितम् ॥ १४२ ॥ कलविस्तु चटके तद्भेदे पीतमुण्डके। द्वयोः स्यात् कमनीयस्तु चम्पकाख्यमहीरुहे ॥ १४३ ॥ नाय कामयितव्ये त्रिः स्त्रियां तु स्यात् कपिपिया। तिन्त्रिणीकाख्यवृक्षे स्यात् प्रियायां च कपेस्तथा ॥ १४४ ॥ अर्थलिङ्गसमासांस्तु विद्यादत्रापि पूर्ववत् । कपीतनस्तु ना ज्ञेयस्त्रिषु वृक्षेषु सूरिभिः ॥ १४५ ॥ गर्दभाण्डाहयप्लक्षेऽप्यानातकशिरीषयोः । फलप्रसूनयोस्तेषां विद्यादेतन्नपुंसकम् ॥ १४६ ॥ करमर्दस्तु ना ज्ञेयो मर्दने करवस्तुनः । कृष्णपाकाख्यवृक्षे च करमर्दी तु सा स्त्रियाम् ॥ १४७ ॥ तस्य जात्यन्तरे स्वल्पे *कलहाहः पुनर्नरि। मदनाख्यद्रुमे पद्मकन्देऽप्याह तु शाश्वतः ॥ १४८ ॥ पुष्पजाती च लिङ्गं तु तत्र क्ली मदनस्य च । प्रसूनफलयोः पुंसि करवीरो महीरुहे ॥ १४९ ॥ अश्वमारकसंज्ञेऽस्य पुनः पुष्पे नपुंसकम् । मनःशिलायां तु भवेत् करवीरा स्त्रियामियम् ॥ १५० ॥ ..'' ग. पाठः. २. 'ल:' ग. पाठः ३ 'ते' क. च. पाठः. • 'करहाटः' इति स्यात् । 'करहारः शिफाकन्दे पद्मस्य मदनमे' इति मेदिनी । Page #273 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिङ्गाध्यायः । [आढकी संज्ञधान्ये चाप्यथो ना करपल्लवः । चाह किसलयप्रख्यर्करे त्वेष नृशण्डयोः ॥ ] करपाली स्त्रियामीलीसंज्ञे शस्त्रे पुमान् पुनः । कपालो भवेत हे पालकेतु करस्य सः ॥ १५१ ॥ त्रिं स्यात् पुनर्नवायां तु रक्तायां स्यात् कठिल्लकः । कारवेल्ले च (टस्तु ? नप्त्तु) स्यात् फलेऽस्याथो नपुंसकम् ॥ १५२ ॥ कश्मीरजं कुङ्कुमे स्यात् त्रि तु कश्मीरसम्भवे । क्रमेलको द्वे स्यादुष्टे मर्त्यजात्यन्तरे तथा ॥ १५३ ॥ उग्रयां निष्टात् समुद्धृते स्यात् तु कर्पफला स्त्रियाम् । आमलक्यां *पुनस्त्वेष विभीतकमहीरुहे ॥ १५४ ॥ कुलत्थे स्त्री कफहरिः श्लेष्मते तु त्रिषु स्मृता । कदम्बकं समूहे क्ली सर्पपे तु पुमानयम् ।। १५५ ॥ कदूत्कटं तु की व्योषेऽप्यार्द्रकेऽपि त्रिषु त्वदः । उत्कटे कटुनाथ ना शालिभेदे कलापकः ॥ ११६ ॥ कलमाख्ये नपि त्वतज्जानीयाद् विश्वभेषजे । स्यादू विद्रुमलतायां तु कपाताङ्घ्रिः स्त्रियामियम् ॥ १५७ ॥ कपोतस्य तु पांदे ना द्वयोस्तु स्यात् कमण्डलुः । चतुष्पाज्जातिभेदे कंगोः कुण्ड्यां द्वयोः पुनः ॥ १५८ ॥ स्यात् कालकण्ठो दात्यूहे समासार्थादि पूर्ववत् । कालकुण्डस्तु ना विष्णौ यमे चापि द्वयोः पुनः ॥ १५९ ॥ मनुष्यजातिभेदे स्यात् क्षत्रियायां निषादजे । कालस्कन्धस्तमाले नातिन्दुके चाथ कश्चन ॥ १६० ॥ १. 'तरी त्वे' ग. पाठः २. 'त्रे' ङ. पाठः ३. 'खेऽस्त्रियां पुनः ' ङ. पाठः. + इहास्य श्लोकस्य पाठो लेखकप्रमादायात इति भाति । पञ्चाक्षरस्य करपल्लवपदस्य ननु रक्ष रकाण्ड पाठासङ्गतेः । * 'पुमांस्वेष:' इति पाठः स्यात् । Page #274 -------------------------------------------------------------------------- ________________ ४० नानार्थार्णवसंक्षेपे आह च श्यामखदिरे क्लीबं त्वेषां फले भवेत् । अत्रापि लिङ्गमर्थश्च समासश्चापि पूर्ववत् ॥ १६१ ॥ स्त्रियां तु कालपी स्यान्मसूरविदलाह्वये । लताजात्यन्तरे सोमराजिमञ्जिष्ठयोरपि ॥ १६२ ॥ द्राक्षायां च द्वयोस्तु स्यात् कालै मेपे द्वयोः पुनः । कालपुच्छो हि चमरमृगे स्यात् कृष्णवालधौ ॥ १६३ पूर्वत्रेवात्र लिङ्गादि कालज्ञेयं तु गोरसे । क्ली भेद्यवत् तु कलशिभवेऽथो काकतुण्ड्यसौ ।। १६४ ॥ तापिच्छे स्त्री पुमांस्त्वेषोऽगुर्वाख्ये गन्धवस्तुनि । काकशीर्षस्तु ना पुष्पस्तम्बभेदे शिवप्रिये ॥ १६५ ॥ वसुभट्ट इति ख्याते क्ली 'तु काकस्य मूर्धनि । काकोदरस्तु द्वे सर्पमात्रे सर्पान्तरे तथा ॥ १६६ ॥ पशितेरन्यतमे दबकर फणाभृताम् । ना तु कापटिक छात्रवेषधारे स्पशान्तरे ॥ १६७ ॥ संस्थाचराणां पञ्चानामेकस्मिस्त्रि तु दाम्भिके । कामिकान्तं तु माध्वीकसंज्ञे मद्यान्तरे नपि ॥ १६८ ॥ पूर्ववच्चात्र लिङ्गादि तर्क्यं कामध्वजस्तु ना । ज्ञेयो वादित्रनिर्घोषे तथा कामोत्सवेऽप्यथ ॥ १६९ ॥ ध्वजे कामस्य नृनपोः कामरूपास्तु नीवृति । प्राग्ज्योतिषाख्ये पुम्भूम्नि लिङ्गाद्यत्रापि पूर्ववत् ॥ १७० ॥ कारस्करो ना ह्रीत्येके वृक्षभेदे परे पुनः । क्की नगर्यन्तरे प्राहुः काकपीलुस्त्वसौ स्त्रियाम् ॥ १७१ ।। गुञ्जायां ना तु + काजुसंज्ञे स्यात् त्रिखुरान्तरे । कामरूपी द्वयोर्नानावर्णे च कृकलासके ॥ १७२ ॥ १. 'जी' क. ग. च. पाठः. २. 'ल' क. व. पाठः. + 'काकेन्दुसंज्ञे' इति स्यात् । 'काकेन्दी काकपीलुः स्यात्' (पृ.४९.४.५१) इति वैजयन्ती Page #275 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिङ्गाध्यायः । विम्बात्ये पूर्ववद् विद्यादवाप्यर्थादिकं बुधः अथ किम्पुरुषो द्वे स्यात किन्नरे क्की तु भारतात् ॥ १७३ ॥ उत्तरेऽनन्तरे वर्षे हेमकूटापराहये । किकिदीविस्तु वा वर्ग हेतु नापाये संगे ॥ १७४ ॥ भीर शुक्ला विदायी स्त्री ना तु शृङ्गाटकाह्वये । कन्दार्थजलजस्तम्बे लिङ्गायत्रापि पूर्ववत् ॥ १७५ ॥ कुटन्नटस्तु ना गुण्डुरांजवृक्षे नपि त्वदः । गोनर्दसंज्ञके गुस्ताभेदे कुरर्नकः पुनः ।। १७९ ।। पुमानरुणझिण्यां स्थान पीतझिण्यां तथैव च । शोणाम्लानेच केचित तु पाडुः कुरवकेऽपि तम् ॥ १७७ ॥ क्लीबं त्वेषां भवेत् पुष्पें स्त्रियां तु स्यात् कुलत्र्थिका । कुलाल्यादिपदैः ख्याते भेषजे नृस्त्रियोः पुनः ॥ १७८ ॥ कुलत्थधान्ये द्वे तु स्याद् दर्शकिरणाभृताम् । एकत्र भेदेऽथ स्त्री स्यात् कुम्भका (रस्त्वरीत्य) यं ध्वनिः ॥ १७९ ॥ कुलत्थैकाख्येफ्ज्ये कुलाले तु द्वयोरथ । कुम्भीनसः सर्पमात्रे गोदेवरान्तरे ॥ १८० ॥ कुशीलवस्तु द्वे मर्त्यजातिभेदे यथावदत । वैदेहज्जनितेऽम्बष्ठयां लङ्घननादिना ॥ १८१ ॥ वर्तमाने नटानां च प्रसिद्धे चारणे तथा । कुशीसंज्ञायोविकारवे तु स्थान पुगानयम् ।। १८२ ॥ अथोत्पले कुवलयं क्ली समासादि पूर्ववत् । • कुशेशयं तु पद्मे की वासुदेवे तु पुंस्ययम् ॥ १८३ ॥ कुचन्दनोऽस्त्रियां पीतचन्दने रक्तचन्दने । कुकुटाक्षः पुमानल्पतुम्ब्यामर्थादि पूर्ववत् ॥ १८४ ॥ १. 'ग' च. पाठः. २. 'स्थि' ग. पाठ:. ३. 'स्थि' ग. पाठः . ४. 'ये' ङ. पाठः . Page #276 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे कूलरूपा स्त्रियां नयां त्रि तु कूलस्य काषके । कृतमालस्तु ना गन्धद्रव्ये तकोलसंज्ञके ॥ १८५ ॥ भारग्वधे च द्वे तु स्यादुलूकाहयपक्षिणः । विशेपे कृष्णवणे च मृगभेदे च पूर्ववत् ॥ १८ ॥ अर्थाद्यथो कृष्णफला सोमराज्याहयौषधौ। स्त्री ना तु करमर्दाख्यतरावादि पूर्ववत् ॥ १८७ ॥ कृष्णवर्णस्तु ना धान्ये *चराख्येऽर्थादि पूर्ववत् । कृष्णवृन्ता तु पाटल्यां माषपाहयौषधौ ॥ १८८ ॥ कामर्ये च स्त्रियां ना तु कुलत्थेऽर्थादि पूर्ववत् । कृष्णसर्पस्तु कृष्णेऽहौ द्वयोर्दीकरान्तरे ॥ १८९॥ कुककाकुः कुकुटे द्वे कृकलासे च केचन । खञ्जरीटे क्षेपणीयः पुनर्ना भिण्डिपालके ॥ १९० ॥ क्षेप्तव्ये त्रिः केशपाशी पुनश्चूडार्थके स्त्रियाम् । ना तु केशकलापेऽथ पुमान् केलिकिलः स्मृतः ॥ १९१ ॥ कूश्माण्डाल्ये भृत्यगणे हेरम्बस्य प्रियङ्करे । स स्यात् केलिसहाये च क्रीडाशीले तु स त्रिषु ॥ १९२ ॥ स्त्री तु कोशफला राजकोशातक्याहये भवेत् । कोशातकीविशेषे सा तिक्तकोशातकीति च ॥ १९ ॥ प्रसिद्ध ना तु सामान्ये कोशातक्या नपि त्वदः । तकोले स्याज्जातिफलेऽप्यथ स्यात् कोटिवर्षवाक् ॥ १९४ ॥ देविकोट इति ख्याते पुरभेदे नपुंसकम् । स्त्री कोटिवर्षा स्पृक्कायामत्राप्यादि पूर्ववत् ॥ १९५ ।। १. 'M' क. ङ. च. पाठः. २. 'पु' क... च. पाठः. • 'चणाख्ये' इति स्यात् । 'कृष्णवर्णः संवतॊ वातुलधणः' (पृ. १२६. यो. १३) इति वेषयन्ती। Page #277 -------------------------------------------------------------------------- ________________ ॥ चतुरक्षरकाडे नानालिगाध्यायः। कौलेयकः शुनि द्वे स्यात् कुलीने बिद्धयोः पुनः । कौलटेयः कौलटेरः पर्या(ये!यौ) बन्धकीसुते ॥ १९६ ॥ कुलान्यटन्त्या भिक्षुक्याः सत्या एव च यः सुतः । तस्मिन् कौलटिनेयाख्ये कुलटायाः सुतेऽप्यथ ॥ १९७ ॥ कुलत्थे ना खलकुलः खलस्य तु कुले नपि । खरच्छदः पुमानूर्ध्वमूलसंज्ञे तृणान्तरे ॥ १९८ ॥ अत्रापि पूर्ववज्ज्ञेयमलिशाययो नपि । शृनवाचे खस्मुखं लिङ्गायत्रापि पूर्ववत् ॥ १९९ ॥ स्त्रियां तु स्यात् खरकुटी शालायां वपनस्य हि । अत्रापि पूर्ववज्ज्ञेयमर्थलिङ्गादि सूरिभिः ॥ २० ॥ स्त्री तु गन्धवहा घ्राणे ना तु वायो मृगे द्वयोः । गन्धवाहस्तु ना वायावत्राप्यादि पूर्ववत् ॥ २०१ ॥ गवीथुका तु स्त्री क्षुद्रधान्यभेदे पुरे तु न । गवादिनी स्त्री गिरिकर्ण्यभिधानलतान्तरे ॥ २०२ ॥ अर्थादि पूर्ववत् स्त्री तु सलक्यां म्याद गजप्रिया । श्यामाके तु पुमानत्राप्यर्थलिङ्गादि पूर्ववत् ॥ २०३ ॥ गजच्छाया स्त्रियां सूर्यग्रहण कश्चिदीरिता । सांवत्सरास्तु ब्रुवते गजच्छायां सलक्षणाम् ॥ २०४ ॥ हस्तनक्षत्रगे सूर्ये कृष्णपक्षे त्रयोदशी । मखाभिश्च समायुक्तेत्यपुमांस्तु गजस्य सा ॥ २०५ ॥ छायायामत्र पूर्वत्रेवार्थाद्यथ गळस्तनी । अजायामर्थलिङ्गादि पूर्वत्रेवान बुध्यताम् ॥ २० ॥ गदयित्नुस्तु पर्जन्ये पुमांत्रिविदूकके । गार्हपत्यः पश्चिमामौ पुमान् गृहपतेः पुनः ॥ २० ॥ 1. 'द' क, ड. च. पाठः. Page #278 -------------------------------------------------------------------------- ________________ ४४ नामार्थार्णव संक्षेपे भावे कर्मणि च क्लीबमथ स्त्री स्याद् गिरिप्रिया । सन्धानीसंज्ञके क्षुद्रफलवातिङ्गनान्तरे ॥ २०८ ॥ पूर्ववच्चात्र लिङ्गादि द्वयोस्तु स्याद् गुहाशयः । ऋक्षाखुसिंहकूर्मेषु समासाद्यत्र पूर्ववत् ॥ २०९ ॥ दीपे गृहमणिः पुंसि स्त्री गृहस्य मणावसौ । पुमान् गृहपतिर्बौ गार्हपत्याये तथा ॥ २१० ॥ कृषीबले छद्मवेषस्पशे स्यात् सत्रयाजिनाम् । प्रधाने यजमाने च गृहस्य त्वधिपे त्रिषु ।। २११ ॥ गोवन्दनी फलियां स्त्री गोस्तु गोवन्दना न ना । वन्दनेऽथ द्वयोर्गोलाङ्गूलः कृष्णमुखे कपौ ॥ २१२ ॥ नपुंसकैस्तु पुच्छे गोरथो घनरसो नृनप् । जले पूर्ववदत्रापि समासादि स्त्रियां पुनः ॥ २९३ ॥ घण्टारवा प्रसिद्धायां *चणपुष्पीति चौषधौ । पूर्ववत् स्यात् समासाद्यमथ की घोपसंज्ञके ॥ २१४ ॥ लोहे घण्टास्वनं लिङ्गसमासाद्यत्र पूर्ववत् । चराचरं की भुवने जङ्गमे तु त्रिषु स्मृतम् ॥ २१५ ॥ चरस्याप्यचरस्यापि समासाद्यत्र तर्क्सताम् । चतुरन्ता स्त्रियां भूमौ समासादिकमूयताम् ॥ २१६ ॥ अथ चतुर्दशानां त्रिः पूरणे स्याच्चतुर्दशः । स्त्रियां तु बीणाभेदे स्याद् यस्य तन्त्र्यश्चतुर्दश ॥ २१७. ।। चतुर्दशी सा तत्रासौ महेशस्य तिथावपि । चतुष्पथं की शृङ्गाटे ब्राह्मणे तु पुमानयम् ॥ २१८ ॥ १. 'ला' ग. पाठः. २. 'कं तु पु' ग. पाठः. 'अथो घण्टारवायां शणपुष्पिका' (पृ. ५३. लो. ९८ ) इति तु वैजयन्ती । Page #279 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिङ्गाध्यायः । चतुर्वर्गः पुमान् धर्मकामार्थादिचतुष्टये । समासादिकमुन्नेयं चक्रपादस्तु ना रथे ॥ २१९ ॥ गजे द्वे चक्रवालस्तु लोकालोकगिरौ पुमान् । की तु दिव्यण्डलेऽथ क्की चतुःसममिति ध्वनिः ॥ २२० ॥ चन्दनागरुक,र्पूरकुङ्कुमैः कृतकर्दमे । अर्थलिङ्गसमासाच कल्प्यन्तामत्र पूर्ववत् ॥ २२९ ॥ चतुर्गतिर्द्वयोः कूर्मे समासाचत्र पूर्ववत् । चक्रवर्ती तु ना सार्वभौमे स्त्री चक्रवर्तिनी ।। २२२ ॥ स्थावरे जन्तुकृत्संज्ञे समासाद्यत्र पूर्ववत् । चन्द्रभागस्तु ना शैलविशेषेंऽशे च शीतगोः ॥ २२३ ॥ स्त्रियां तु देवताभेदे चन्द्रभागाथ केचन । चन्द्रभागा चन्द्रभागीत्येवं द्वैरूप्यमभ्यधुः ।। २२४ ॥ अवृद्धप्रातिपदिकान्नदीभेदे च केचन । चान्द्रभागा चान्द्रभागीत्येवं वृद्धाद् द्विरूपताम् ॥ २२५ ॥ नदीभेदे विदुश्चान्द्रभागं तु त्रिषु भूभृतः । चन्द्रभागस्य सम्बन्धिन्यत्राप्यर्थादि पूर्ववत् ॥ २२६ ॥ चाटुकारस्तु ना हारभेदे हेमगुडैः कृते । यष्टिमात्रे त्रिषु त्वेष विज्ञेयः स्यात् प्रियंवदे ॥ २२७ ॥ चारुनालं रक्तपद्मे की समासादि पूर्ववत् । मत्स्यभेदे चिलिचिमो द्वयोर्हेमवते तु ना ॥ २२८ ॥ वृक्षभेदे तस्य पुष्पफलयोः स्यान्नपुंसकम् । *चन्द्रे चित्ररथः पुंसि राजभेदे चिरन्तने ॥ २२९ ॥ ४५ १. 'विद्याद्' क. ग. च. पाठः २. 'गस्तु त्रि' क. ग. च. पाठः . ↑ 'जतुकुत्संज्ञे' इति स्यात् । 'जनी जत्का रजनी जतुकुचक्रवर्तिनी' इत्यमर:, 'जन्या... .... जतुकृच्चक्रवर्तिनी' (पृ. १३०. लो. ८९) इति वैजयन्ती च । * 'अथ चित्ररथः सूर्यगन्धर्वान्तरयोः पुमान्' इति तु मेदिनी । Page #280 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेपे पूर्ववत् स्यात् समासादि चित्रपर्णी पुनः चियाम् । लताजात्यन्तरे पृभिपाख्येऽर्थादि पूर्ववत् ।। २३० ॥ चित्रपक्षः पक्षिमेदे द्वे कपिञ्जलसंज्ञके । पूर्ववत् स्यात् समासादि चिरजीवी विरिश्चने ॥ २३१ ॥ पुंसि द्वयोस्तु काके स्यात् समासावत्र पूर्ववत् । ., चिरमेही गर्दभे द्वे समासाद्यत्र पूर्ववत् ।। २३२ ॥ ... चूडामणिः स्त्री गुलायां पुखियोस्तु शिरोमणी। उद्याने राजराजस्य क्लीबं चैत्ररथं विदुः ॥ २३३ ॥ अहीनऋतुभेदे तु द्विरात्रे मन्मथे च ना। त्रित चित्ररथस्य स्यात् सम्बन्धिन्यथ ना भवेत् ॥ २३४ ॥ छायाकरछत्रधारे समासाद्यत्र पूर्ववत् । मलाशयमुशीरे की जलाधारे तु पुंस्ययम् ॥ २३५ ॥ जडीभिप्रायके तु त्रिरथ द्वे स्याज्जलमियः। .. वराहेऽत्र समासादि पूर्ववत् स्यादथ स्त्रियाम् ॥ २३६ ॥ गवेथौ स्याज्जतुफला पुंसि तूदुम्बरद्रुमे । अथ जिन्तुरथः क्षुद्रमृगभेदे द्वयोरपि ॥ २३० ॥ कोद्रा इति विख्याते समासादीह पूर्ववत् । जघन्यजस्तु द्वे शेद्रे त्रि तु स्यादनुजे तथा ॥ २३८ ॥ जाते जघन्यादथ ना ताते जनयिता तथा । जनयित्री मातरि स्त्री त्रि तूत्पादकमात्रके ॥ २३९ ॥ जातरूपं सुवर्णे की रूप्ये चार्थादि पूर्ववत् । जालपादो द्वयोहसे राजहंसे तु दत्तकः ।। २४० ॥ १. 'ला' क.. पाठः + 'कोडमः स्वाजन्तुधरो मार्जारी चमराकृतिः' (पृ. ६७. श्लो. ३४) इति तु वैजयन्ती । Page #281 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिझमाध्यायः। . .. कुक्कुटे वैजयन्त्यां तु तं पठत्यम्बुकुक्कुटे । जालाकारस्तु पावोऽस्ति येषां त्रिस्तेषु पक्षिषु ॥ २१॥ जारद्वी तु स्त्री योगियानमार्गस्य दक्षिणा । या वीथिस्तत्र मार्गस्य पुनस्तस्यान्तरिक्षगे ॥२४२ ॥ स्थाने जारद्वं कीब निर्जरद्वयोगिनि । जीवनीया तु जीवन्तीसंज्ञशाकलतान्तरे ॥२३॥ काकालीसंज्ञके च स्त्री जीवितव्ये जले च नम्। ... जीवितेशः प्रेतनाथे दयिते द्रविणागमे ॥ २४ ॥ पुल्लिजोऽत्राप्यर्थलिङ्गसमासाः पूर्ववत् स्मृताः । जुहुराणस्तु ना वह्रावध्वर्यावनडुह्यपि ॥ २४५ ॥ अश्वे द्वे कुटिले तु त्रिरथ जैवातकः पुमान् । चन्द्रे च परिखायां च परिघेऽय द्वयोः शुके ॥ २५६ ॥ .. धने तु क्ली त्रिरायुष्मत्कृषीवलभिषक्षु सः । तपनीयं सुवर्णे क्ली शालिभेदे तु पुंस्ययम् ॥ २४७ ॥ तप्तव्ये त्रिरथो तन्तुवायो लूताक्रिमौ द्वयोः । कुविन्देऽप्यथ कामस्य तिथौ स्त्री स्यात् त्रयोदशी ॥ २४८ ॥ स्यात् त्रयोदशतन्त्रीके वीणाभेदेऽप्यथ त्रिषु । त्रयोदशानां वस्तूनां पूरणेऽथाह यादवः ॥ २४९ ॥ तरवारिः स्त्रियां यष्टिनामधेयायुधान्तरे । पुमांसं सायके प्राह शैषिकोऽथोष्णदींधितेः ॥ २५० ॥ त्रसरेणुः प्रभाख्यायां (पल्यां) स्त्री रजसि त्वयम् । जालसूर्यमरीचिये त्रिरथो तालपर्ण्यसौ ॥ २५१ ॥ स्त्री मुरासंज्ञभैषज्ये समासाद्यत्र पूर्ववत् । तालपत्री स्त्रियां वाचविशेषे तालसंज्ञके ॥ २५२ ॥ 30 Page #282 -------------------------------------------------------------------------- ________________ - नानार्थार्णवसंक्षेपे कर्णाभरणसंज्ञे तु नप्नियोः सादि पूर्ववत् । खावरे त्रायमाणा स्त्री त्रायन्तीसंज्ञके त्रिपु ॥ २५३ ॥ रक्षके ताम्रचूडस्तु द्वयोः कुक्कुटपक्षिाणि । पूर्ववचात्र लिङ्गावि ताम्रवृन्तस्तु पुंस्वयम् ।। २९४ ॥ कुलत्थेऽत्र समासादि पूर्ववचात्र(?)तर्कयेत् । 'तिन्दिडीका स्त्रियां पुंसि चिच्चासंज्ञकपादपे ।। २५५ ।। कीबे तु वैजयन्त्याह वृक्षे तस्मात् त्रिलिङ्गता। .. की तु वृक्षाम्लसंज्ञेऽस्य फले स्याचाम्बुवेतसे ॥ २५६ ॥ त्रिसुगन्धं तु जानीयादेलात्वपत्रकत्रये । नपुंसकं समासाद्यलिङ्गान्यत्रापि पूर्ववत् ॥ २५७ ॥ त्रिविक्रमस्तु ना विष्णोरवतारान्तरेऽत्र च । पूर्ववत् स्यात् समासादि पुलिङ्गस्तु त्रिकण्टकः ॥ २५८ ॥ शृङ्गाटक इति ख्याते जलजस्थावरान्तरे । गोक्षुरेऽपि खियां स्नुह्यामत्राप्यादि पूर्ववत् ॥ २५९ ॥ त्रिवलीकं गुदे क्लीबमत्राप्यादि पूर्ववत् । तिर्यग्गामी तु ना शुक्रग्रहेऽर्थावत्र पूर्ववत् ॥ २६० ॥ तीक्ष्णगन्धस्तु ना शिग्रौ तथा श्वेतकठिारे । अत्रापि पूर्ववत् सादि तुलाकोटिस्तु नूपुरे ॥ २६१ ॥ पुमानत्रापि लिङ्गादि पूर्ववत् स्यादथो पुमान् । .. वसुभट्ट इति ख्याते तूलपुष्पो ट्ठमान्तरे ॥ २६२ ॥ अत्रापि पूर्ववत् सादि तृणराजस्तु पुस्ययम् । हिन्ताले तालवृक्षे च समासाद्यत्र पूर्ववत् ॥ २६३ ॥ . + तिन्तिडीका तिन्त्रिीका इति च दृश्यते । * 'समासार्थ' इति स्यात् । Page #283 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिझम्यायः। तृणशून्यं मल्लिकायां क्ली समासादि पूर्ववत् । पुंसि त्वम्लगुणे दन्तशगे भव्यकपित्थयोः ॥ २१ ॥ जम्बीरे च स्त्रियां तु स्याचा रीतिन्तिडीकयोः । इयं दिन्तशरेऽमीषां वृक्षाणां स्यात् फले नपि ॥ २९५ ॥ त्रिषु त्वम्लगुणोपेतद्रव्ये दधिमुखस्तु ना। सुप्रीवानुचरे कापि कपिमात्रेऽपि स द्वयोः ॥ २९९ ॥ स्त्रियां तु स्याद् दषिमुखी कालराव्यामथो नपि । दण्डाहतं कालशेये दण्डेन त्वाहते त्रिषु ॥ २६७ ॥ दक्षिणस्थः सारथी ना समासाद्यत्र पूर्ववत् । दन्दशुको द्वयोः सर्प दंशके तु त्रिषु स्मृतः ॥ २६८। दर्वीकरोद्वयोः सर्प सर्पजात्यन्तरेऽपि च । अत्रापि पूर्ववत् सादि दाक्षायणपदं पुनः ॥ २१९ ॥ दक्षापत्ये द्वयोः खी तु पार्वत्यामवनौ सियाम् । दाक्षायणी स्यादश्विन्याधुडौ च की तु हाटके ।। २७० ॥ दाक्षिणात्यस्तु ना नालिकेरसंज्ञमहीरुहे । दक्षिणापथजातादिष्वेष त्रि स्यादथ स्त्रियाम् ॥ २७१ ॥ द्राक्षायां स्याद् दारुफला समासाद्यत्र पूर्ववत् । ... दिवाचरस्तु ना शुके समासादि च पूर्ववत् ॥ २७२ ॥ दिवाभीत उलूके द्वे पुमांस्तु कुमुदाकरे । त्रिस्त चोरे व्यवहितेऽप्यथ दिन्येलको द्वयोः ॥ २१॥ त्रयोदशसु भेदेषु राजिलाख्यफणाभृतः। एकत्र भेदे सर्पस्य वैकरसाहयस्य च ॥ २७ ॥ - 1. 'तत् त्रि . पाठ. २. 'न्त' क.. पाठ.. + 'वन्ताठा' इति स्वात् । Page #284 -------------------------------------------------------------------------- ________________ ५०... नानाथ व संक्षेपे एकत्र त्रिषु भेदेषु द्विजपोतः पुनर्द्वयोः । शूद्रे पक्षिशिशौ चात्र समासार्थादि पूर्ववत् ॥ २७९ ॥ चण्डाले नापिते चापि दिवाकीर्त्तिर्द्वयोर्मतः । अत्रापि पूर्ववत् सादि दीर्घवृन्तस्तु पुंस्ययम् ॥ २७६ ॥ टुण्डुसंज्ञमेऽत्रापि समासार्थादि पूर्ववत् । अथो पुनर्नवा जातिभेदेऽल्पे दीर्घपयसी ॥ २७७ ॥ कदल्यां च स्त्रियां ना तु दीर्घपत्रः पण्डके । दशस्वेकत्र लिङ्गार्थसमासाश्चात्र पूर्ववत् ॥ २७८ ॥ दीर्घपादो द्वयोः समाख्ये विहगान्तरे । अत्रापि पूर्ववत् सादि दीर्घनादो द्वयोः शुनि ॥ २७९ ॥ अत्रापि पूर्ववत् सादि दीर्घनिद्रा मृतौ स्त्रियाम् । अत्रापि पूर्ववत् सादि दीर्घरोमा पुनर्द्वयोः ॥ २८० ॥ ऋक्षाख्यश्वापदेऽत्रापि समासार्थादि पूर्ववत् । दुरोदरस्तु नृनपोः पणे द्यूते नपुंसकम् ॥ २८१ ॥ ना तु धूतकरेऽथामी पुल्लिङ्गः स्याद् दुरासदः । दुष्प्रापे त्रिरथ पुंसि शिशिरतौं द्रुमार्दनः ॥ २८२ ॥ अत्रापि पूर्ववत् सादि दूरदर्शी पुनर्द्वयोः । गृमसंज्ञलगे त्रिस्तु (दूर) दर्शमनीषिणोः ॥ २८३ ॥ स्त्रियां दृढदला तालीपादपे बल्बजेषु च । अत्रापि पूर्ववत् सादि देशरूपस्तु पुन्नपोः ॥ २८४ ॥ *न्यासे पूर्ववदत्रापि देवभिन्नस्त्वयं द्वयोः । षड्विंशतौ स्याद्ः भेदेषु मण्डलाह्वयभोगिनः ॥ २८५ ॥ एकत्र भेदे विद्यात् तु समासाद्यत्र पूर्ववत् । देवदण्डस्तु नृनपोर्दण्डाकारायुधान्तरे ॥ २८६ ॥ + 'न्याये' इति स्यात् । ‘न्यायो देशरूपं समजसम्' (पृ. १०८ छो. ४८) इति वैजयन्ती । Page #285 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे. नानालिङ्गाध्यायः। अरलिमात्रे लिङ्गादि पूर्ववत् स्यादिहापि च । ना तु देवमणि|टगलदेशसमुद्भवे ॥ २८७ ।। रोमावर्ते समासादि पूर्ववत् यादथं स्त्रियाम् । स्याद् देवसिन्धुर्गङ्गायां सगासाद्यत्र पूर्ववत् ॥ २८८ ।। अष्टाङ्गुलप्रमाणे तु पुल्लिङ्गः स्याद् धनुग्रहः । चापस्य ग्रहणे चाथ निहीतरि धन्वनः ।। २८९ ॥ चतुर्हस्तप्रमाणे तु धनुर्दण्डः पुमानयम् । पूर्ववत् स्यात् समासादि धर्मपाल तु खनके ।। २९० ॥ पुलिसः स्यात् समासादि पूर्ववेवात्र कल्पयेत् । विराब्वे स्याद् धनपती राजराजे तु पुंत्ययम् ।। २९१ ॥ धार्तराष्ट्र द्वयोश्चञ्चू चरणैरसितैः सिते । हसभेदेऽप्यपत्ये च धृतराष्ट्रस्य ना. पुनः ॥ २९२ ॥ नागराजे सुरे त्रिस्तु धृतराष्ट्रस्य योगिनि । धामार्गवस्त्वपामार्गे कोशातक्यां च पुंस्ययम् ॥ २९३ ॥ तत्प्रसूने तु शण्डः स्यात् पुंसि तु स्याद् धुरन्धरः। धवसंज्ञलुमे त्रिशु पूर्वहे स्यादथो पुमान् ॥ २९४ ॥ विन्यासभेदे वेश्मादेर्नन्यावर्तोऽपि नामभिः । तगरायैः प्रसिद्धे च पुष्पगुल्मे नपि त्वयम् ॥ २९५ ॥ तत्पुष्पे नन्दयन्तस्तु पुमान् राज्ञि स्त्रियां पुनः । नन्दयन्ती मृडान्यां स्यात् सुवर्णेऽपि सुखेडी च ॥ २९६ ॥ त्रि तु नन्दयितर्येष क्लीबे तु स्यानदीभवम् । लवणे सैन्धवाभिख्ये समासाद्यत्र पूर्ववत् ॥ २९७ ॥ नवनीतं तु शण्डे स्याद् घृतप्रकृतिवस्तुनि । अत्रापि पूर्ववत् सादि नमस्कारी पुनः स्त्रियाम् ॥ २९८ ॥ . .. . पाठ.. २. द. पाट Page #286 -------------------------------------------------------------------------- ________________ नानायाणवसक्षप खदिरीसंज्ञके शाके नमस्कारस्तु ना नतौ । नक्तञ्चर उलूके द्वे राक्षसे च त्रिषु त्वयम् ॥ २९९ ॥ स्याद् रात्रिचरमात्रे च नकूवारस्तु देवरे । पुमान् निराश्रये तु त्रि! तु नारायणो हरौ ॥ ३० ॥ तस्यावतारभेदे च नरस्य सहचारिण। बी तु नारायणी लक्ष्म्यां पार्वत्यां चाथ पठ्यते ॥ ३०१ ॥ सुपार्श्वस्थानवासिन्यां पार्वत्यां च विशेषतः । महेश्वरस्यायतनं सुपा ख्यं प्रतीयताम् ॥ ३०२ ॥ नारायणी शतावर्यामपि नागोदरी पुनः । स्त्रियां भटानामुदरत्राणेसन्नाह ईरिता ॥ ३०३ ॥ अत्रापि पूर्ववत् सादि नागदन्तस्तु पुंस्थयम् । नियूहसंज्ञके वेश्मभिविशडी तयाँ दरे ॥ ३० ॥ नागस्य जीवलिङ्गं तु जानीवादासनान्तरे। लक्षणं चोकमजोर्जानुस्थौ प्रसृतौ मुजौ ॥ ३०५ ॥ इत्येवं नागदन्ती तु स्त्री निकुम्गादिनामभिः । प्रसिद्ध मेपजस्तम्बे द्वयोस्तु स्यानिशाचरः ॥ ३०६॥ सर्प च राक्षसे चापि स्त्रियां तु स्यानिशाचरी। सृगालजातिभेदे च शिवाख्ये दुष्योगिति ॥ ३०७ ॥ स्यानिशाचारिमात्रे त्रि स्त्रियां तु स्यान्निरजना। एकत्र शक्तौ शक्तीनां नवानामपि शाणिः ॥ ३०८ ॥ पौर्णमास्यां द्वयोस्तु स्यात् कृष्णसाराहये मृगे। त्रिनिर्गताअनादौ स्यादव निर्भर्त्सनं नपि ॥ ३.९॥ १. 'पा' ग. पाठः. २. 'ग. च. पा. ३. 'यो क.ग. पाठा. .' इति स्याद। . Page #287 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिगाध्यायः। अलक्तकेऽथ सीत्कारे न ना निर्भर्त्सनाथ वै । बहुव्याकरणजेन शाधतेनेदगीरितम् ॥ ३१०॥ दर्शनेऽपि च मित्संज्ञागङ्गीकृत्य शमेर्यथा । दर्शने श्रवणे चापि *नता निशगनेत्यथ ॥ ३११ ॥ रज्जुत्रयप्रमाणे स्यात् क्लीवलिङ्गं निवर्तनम् । उक्ताष्टहस्ता रज्जुश्च निवृत्तौ च निवर्तनम् ॥ ३१२ ॥ निवर्तना तु न पुमान् निवर्तयतिकर्मणि । नियामकस्तु ना पोतवाहे त्रि तु नियन्तरि ॥ ३१३ ॥...... निघातिका वयस्कारयंत्र निक्षिप्य हन्यते । कूटेन लोहं तत्र स्त्री त्रिषु तु स्यानिहन्तरि ॥ ३१ ॥ . निदेशनस्तु पुंसि स्याद् दशहस्ते प्रमाणके । की त्वाज्ञायां च दाने च न तु ना ण्यन्तकर्मणि ॥ ३१५ ॥ निषदरस्तु ना पड़े वहाविन्द्रे च मन्मये । निषद्वरी तु स्त्री दृश्या प्रभायां रजनावपि ॥ ३१६ ॥ निरूपणा तु न पुमान् विचारे दर्शनेऽपि च । निश्वारकस्तु पुलिजः पुरीपोत्सर्जिमारुते ॥ ३१७ ॥ निर्गन्तरि तु स त्रि स्यादथ निर्वापणा न ना। तापप्रशमनायां च वधे चाप्यपुमान् पुनः॥ ३१८ ॥ निर्वासना वधे चापि पुरादेश्च बहिष्कृतौ । अत्रापि पूर्ववत् सादि निर्यातनपदं पुनः ॥ ३१९ ॥ न्यासद्रव्यार्पणे दाने वैरशुद्धावथापरे । आहुः प्रतीकारमात्रे नानार्थावत्र पूर्ववत् ॥ ३२॥ की तु निय॑यन रन्ध्रे समासाद्यत्र पूर्ववत् । त्रिनिराकृतिराकृत्या हीने स्वाध्यायवर्जिते ॥ ३२१ ॥ • 'मता' इति स्वान्। Page #288 -------------------------------------------------------------------------- ________________ . नानार्थावसंक्षेपे बी निराकरणे नित्सवही तु स्याद् द्वयोर्मंगे। नित्यं यः शङ्कते तत्र त्रिरयों नीलकण्ठवाक् ॥ ३२२ ॥ पुमान् हरे मूलकाख्यशाके च द्वे तु बर्हिणे । अत्रापि पूर्ववत् सादि नीलग्रीवस्तु ना हरे ॥ ३२३ ।। अत्रापि पूर्ववत् सादि नीलसीप पुनर्वयोः । गोगलायकपो समासापत्र पूर्ववत् ॥ ३२ ॥ नीलकेसी चियां नील्यां समासाचत्र पूर्ववत् । नीलवासात पुस्येव बलभद्रे शनैश्चरे ॥ ३२९ ॥ अत्रापि पूर्ववत् सादि खियां तु स्यान्नृपात्मजा । कटुतुम्च्यां पुमांस्तु स्यात् कूश्माण्डे द्वे तु भूपतेः ॥ ३२१ ॥ पुत्रे प्रतिसरस्तु स्याद्वस्तसूत्रे नृशण्डयोः । स्याचमूजघने चापि ना त्वारक्षे च मण्डने ॥ ३२७ ॥ व्रणशुद्धौ च केचित् तु खियां प्रतिसरां विदुः । असतीच्छमदूत्यामप्येकदेशे च वेश्मनः ॥ १२८ ॥ भेववत् तु नियोज्ये स्यात् त्रिषु तु स्यात् प्रतिष्कशः। प्रतिगन्तरि प्रष्ठे च सहायेऽप्यप पुंस्ययम् ॥ ३२९ ॥ बैजयन्ती समामासीद् बूते प्रतिभयं पुनः । भये नपुंसकं विधात् त्रिचतु स्याद् भयानके ॥ १३ ॥ प्रतिहारो द्वारपाले द्वारे प्रतिहतावपि । सामस्तृतीयभक्तौ च ना सी तु प्रतिहार्यसौ ॥ ३३१ ॥ तत्र या स्त्री महीपालं सम्भावयति सर्वदा । अत्रापि पूर्ववत् सादि प्रत्याहारस्त्वणादिषु ॥ ३३२ ।। अप्यक्षरसमानाय प्रत्यानमनकर्मणि। वायवादकसामग्रीविन्यासे नाट्यगोचरे ॥ ३३३ ॥ 1.मि ... पा. १. ''. पाठ Page #289 -------------------------------------------------------------------------- ________________ चतुरारकाले मामिलामाया। विषयेभ्यः समाहत्यामिन्द्रियाणामह । पूर्ववत् स्यात् समासादि प्रबलाकः पुनः पुमान् ॥ ३१४ ॥ मयूरस्य शिखण्डे स्यात् कलासान्तरे पुनः । नानावर्णकरे द्वे स्याद् बिम्बाल्ये च प्रभञ्जनः ॥ १३५ ॥ पुमान् समीरणेऽत्रापि समासादि पूर्ववत् । उत्से प्रसव की प्रसूत्रौ चाय पर्वते ॥ ३३६ ॥ . माल्यवानिति विख्याते समासावत्र पूर्ववत् । प्रतारिका तंसी नामौ वचके त्रिः प्रतारकः ॥ ३३७ ॥ अत्रापि पूर्ववत् सादि पुमांस्तु स्यात् प्रजाकरः। खोऽत्रापि समासार्थशिनाम्यूबानि पूर्ववत् ॥ ३३८ ॥ प्रतापसो ना श्वेतार्के द्वयोस्तु स्यान्मृगान्तरे । *मृगशृङ्गे समासार्थलिजायत्रापि पूर्ववत् ॥ ३३९ ॥ प्रयोतनस्तु ना सूर्ये दाखौ सपदि पूर्ववत् । न ना प्रसरणी ख्यात आसारे युद्धकारिणाम् ॥ ३१० ॥ क्रीवं विसरणेऽत्रापि समासादि पूर्ववत् । प्रकीर्णकं चामरे की द्वयोस्त्वधे त्रिषु त्विदम् ॥ ३४१ ॥ सहीणे पूर्ववत् सादिरनाथ स्यात् प्रवासना । न. ना विवासने चापि बोऽप्यदि पूर्ववत् ॥ ३२ ॥ प्रमापणा तु न पुमान् ज्ञापने (उच) वषेऽपि च । प्रबोपना तु न पुमान् ज्ञापनेऽप्यनुवोधने ॥ ३४३ ॥ आलेपविषये की तु प्रबुद्धौ सादि पूर्ववत् । प्रसापना तु न पुमानभ्यामतिकर्मणोः ॥.३४४ ॥ १. 'ग'. पाठ:. प्रचारोऽसिधर्मपालः प्रजागरः' (पृ. 1.७. छो. १५८) इति तु वैव. यन्ती। ..'इति स्वात् । महमा प्रतापसः' (पृ. ६. यो. ४)तिवन्ती। Page #290 -------------------------------------------------------------------------- ________________ ५६ मानार्यार्णवसंक्षेपे शुश्रूषायां च नृत्री तु कङ्कते स्यात् प्रसाधनी । प्रसादनस्तु प्रासादे पुमान् स्यादोदने तु नप् ॥ ३४५ ॥ न ना प्रसन्नीकरणे स्त्री तु प्रसहनी भवेत् । लताहत्यां क्लीत्रे तु भवेत् प्रसहनं तथा ॥ ३४६ ॥ अभिभूतौ समासादि पूर्ववत् स्यादथो पुमान् । सर्पको दर्शनाय यज्ञस्थानमुपागते ॥ ३४७ ॥ प्रसरि पुनस्त्रि स्यादर्थलिङ्गादि पूर्ववत् । बङ्गमः कपौ मेके द्वे द्वे तु कंपिभेकयोः ॥ ३४८ ॥ पुवङ्गमोऽथ स्त्री दण्डहीनसुचि परिप्लवा । चञ्चले पुनरेष त्रिरथो परिणतः पुमान् ॥ ३४९ ॥ तिर्यग्दन्तप्रहारे स्याद् गजे प्रौढे तु स त्रिषु । 1 परिशुष्कं पुनमसे घृते सितोष्णवारिणि ॥ ३१० ॥ पके मृदुनियुक्ते स्यात् कणादिभिरिदं नपि । शुष्कमात्रे तु तत् त्रि स्यादथोपकरणे पुमान् ॥ ३११ ॥ परिच्छदो जातिभेदे शबरीविप्रजे द्वयोः । पटच्चरं तु जीर्णे क्ली वस्त्रे मूनि तु पुंस्यदः ॥ ३९२ ॥ मध्यदेशगते नीवृद्विशेषे स्युः पटचराः । परम्परा तु वस्तूनां सन्ताने स्त्री द्वयोः पुनः ॥ ३५३ ॥ पुत्रपौत्रादिमालायां स्याद् गृहस्थस्य पञ्चमे । षष्ठे च मृगभेदे च गोकर्ण इति विश्रुते ॥ ३५४ ॥ पलङ्कषा पुनः स्त्री स्याद् गोक्षुरे गुलगुलौ तु ना । पचम्पचा तु स्त्री दार्य्यो ना तु चम्पकपादपे ॥ ३५५ ॥ १. 'दी' क. ग. च. पाठः. + 'मांसं बहुपृतैर्भष्ठं सिकं चेदम्बुना मुहुः । जीरकायैः समायुक्तं परिशुष्कं तदुच्यते ॥' चन्द्रका | इति Page #291 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिङ्गाध्यायः । परीकस्तु ना वहौ भक्षे च द्वे तु कुकुरे । कुररे पर्परको तु पुंस्य नापाकरे(?) त्रि तु ॥ ३५४ ॥ अप्रचौ (?) परजातस्तु द्वे दासे सादि पूर्ववत् । परैधितस्तु हे दासे लिङ्गाद्यत्रापि पूर्ववत् ॥ ३५७ ॥ पञ्चाङ्गुलस्तु पुंसि स्यादेरण्डाह्वयपादपे । पञ्चाङ्गुलिप्रमाणे तु त्रिष्वथो वह्निवातयोः ॥ ३५८ ॥ पवमानो विशेषाच्च गाईपत्याख्यपावके । यज्ञस्तोत्रविशेषेषु त्रिष्यप्येष पुमांखि तु ॥ ३५९ ॥ कारके पवनाख्यस्य कर्मणोऽथ नपुंसकम् । पर्याणे स्यात् पल्ययनं द्वे तु पुत्रस्य पञ्चमे || ३६० ॥ प् परम्पराख्ये सन्ताने पलगण्डस्तु लेपके । भित्त्यादेः सुधया मर्त्यजातिभेदेऽपि च द्वयोः ॥ ३६१ ॥ किरातात् करणीजाते पट्टबन्धः पुनर्द्वयोः । 3 पत्यौ जीवति जारेण जनितः क्षत्रियेण यः ॥ ३६२ ॥ क्षत्रियायां भवेत् तस्मिन् नाम्ना क्षत्रियकुण्डके । पूर्ववत् स्यात् समासाद्यमथों परकुलो द्वयोः ॥ ३६३ ॥ मन्त्राख्ये जलमाजीरे समासार्थादि पूर्ववत् । पयोगर्भस्तु ना मेघे समासार्थादि पूर्ववत् ॥ ३६४ ॥ पचेलिमस्तु ना वह माषे च द्वे तुरङ्गमे । पद्मासनो विरिचे ना की तु स्यादासनान्तरे ॥ ३६५॥ अत्रापि पूर्ववत् सादि * प्रत्यदृष्टिः पुनः स्त्रियाम् । मीसने समासादि पूर्ववत् स्यादथो पुमान् ॥ ३६६ ॥ ५७ १. 'कास्तु' ङ. पाठः. ३ 'पामाकरे' इति स्यात् । 'उद्राख्ये' इति स्यात् । 'उद्रस्तु जलमार्जारः पारी परकुलो वशी' (पृ. १५२. श्रो. ५४ ) इति वैजयन्ती । * 'प्रत्यग्दृष्टिः' इति स्यात् । 'मीमांसा तु विजिज्ञासा प्रत्यग्टष्टिर्विकुष्ठना । (पृ. ९७. लो. १७५ ) इति वैजयन्ती । Page #292 -------------------------------------------------------------------------- ________________ मानार्णवसंक्षेपे यस्याकृतविवाहस्य कनीयान् वारसङ्कही। परिविचिः स्मृतस्तस्मिन् खियां तु परिवेदने ॥ ३९॥ पतिहर्ता त्रिषु ज्ञेयः प्रतिनेतरि तस्करे । सामस्तु प्रतिहाराख्यभक्तेर्नविजि गातरि ॥ ३६८॥ .. अथो परशुभृद् विघ्नराजे ना त्रिः कुठारिणि । । परमेष्ठी विरि ना स्युमायां परमेहिनी ॥ ११९॥ त्रिरुत्तमेऽन्यः कश्चित् तु निस्तेऽन्यो हरादिषु । परिवादिध्वनिस्तु स्यात् परिवादवति त्रिषु ॥ ३७० ॥ तथापवादशीले च स्त्रियां तु परिवादिनी । वीणायामथ पुंसि स्यात् पारावत इति ध्वनिः ॥ ३७१।। अतस्यां ब्रीहिभेदे च तरुभेदेन्द्रनीलयोः । पारावते वर्णभेद ईषत्पाण्डावथ त्रिषु ॥ ३७२ ॥ तयुक्तार्थे च नीचे च क्ली तु (मेऽपि:) शाखिनः। अत्रोक्तस्य फले द्वे तु कपोते गृहवर्तिनि ॥ ३७३॥ द्वे तु पारशवो विप्रस्योढशूद्रासुतेऽथ ना। मौक्तिके नृनपोस्तु स्यालोहे कालायसाहये ॥ ३७४ ॥ शन इत्यभिधेयोक्तिदृष्टा पारशवध्वनेः । पूर्वशास्त्रेषु (शश्च शस्त्रे च) तत्रायोर्थो विवक्षितः ॥ ३७५ ॥ अनालोच्यैव कथितं यादवैरिदमीदृशम् । अयोर्थमुक्त्वा भूयोऽपि पर्थमनतया पृथक् ॥ ३७६ ।। अत्रापि पूर्ववत् सादि ना तु पाशुपतध्वनिः। मूरुहे शिवमल्लीति प्रसिद्ध (ब)कसंज्ञके ॥ ३७७॥ अतभेदे त्वदः क्रीवं तथा पशुपतेः पुनः । सम्बन्धिनि बिर्ना त्वन्धो पारावारो नपि विमे ॥ ३५८ ॥ १. प. पा.. .. 'तो' य. पाठः... 'च'.च. 'पाठः. Page #293 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिङ्गाध्यायः । पासवारे परार्वाचोः कूलयोरसमाहृतौ । समाहारे त्वेकवचः प्राजापत्यं पुनर्नपि ॥ ३७९ ॥ द्वादशाहङ्कृते कृच्छ्रे. गर्भाधानाख्यसस्कृ (ते!तौ) | प्रजापतित्वे पत्यन्ताद् यक्प्रत्ययविधानतः ॥ ३८० ॥ केषुचित् सामभेदेषु कृतोद्वाहद्विजे तु ना । विवाहभेदेष्वष्टासु द्वितीये गौतमोदिते ॥ ३८१ ॥ प्रजापतेस्त्वपत्ये द्वे तत्सम्बन्धिनि तु त्रिषु । पत्युत्तरपदण्येन प्राणिद्यूतं तु पुन्नपोः ॥ ३८२ ॥ युद्धे पश्वहिपक्ष्याद्यैर्युद्धमात्रेऽप्यथो पुमान् । मातृषेण्यः कदम्बद्रौ त्रिषु प्रावृड्मवादिषु ॥ ३८३ ॥ जातार्थादितरत्राथ प्राचेतस इति ध्वनिः । ना वाल्मीकिमुनौ त्रिस्तु सम्बन्धे स्यात् प्रचेतसः ॥ ३८४ ॥ पितामहो विरिचे ना पितुश्च जनके तथा । पितामही तु स्त्री तत्र जनवित्र्यामथ द्वयोः ॥ १८५ ॥ प्रियापत्यः कङ्कसंज्ञे शकुनी सादि पूर्ववत् । प्रियंवदा पुष्पवल्ल्यां मालतीनानि सा स्त्रियाम् ॥ ३८६ ॥ प्रियस्य वक्तरि त्रि स्यादथ पिण्डफला स्त्रियाम् । अलाबुवल्ल्या मत्रापि समासादिकमुन्नयेत् ॥ ३८७ ॥ पिण्डारको ना पिण्डीकसंज्ञवृक्षे द्वयोः पुनः । चित्राङ्ग इति विख्यातें व्याघ्रभेदे द्वयोः पुनः ॥ ३८८ ॥ पक्षिणि स्यात् पिपतिषत् पतितुं त्विच्छति त्रिषु । पीनस्कन्धो वराहे द्वे समासादि तु पूर्ववत् ॥ ३८९ ॥ पीतपुष्पस्तु ना कासमर्दे कूश्माण्डकेऽपि च । अत्रापि पूर्ववत् सादि पीलुपर्णी पुनः स्त्रियाम् ॥ ३९० ॥ १. 'ग' छ. पाठः. २. 'न' क.. व पाठ: Page #294 -------------------------------------------------------------------------- ________________ मानार्णवसोपे दूर्वायां तुण्डिकेयर्या च समासाद्यत्र पूर्ववत् । पीतदारु पुनः क्लीबं देवदारुणि चन्दने ॥ ३९१ ॥ ताम्रसारेऽथ लिङ्गादि पूर्ववत् कल्पयेदिह । पुण्डरीकं सिते छत्रे कुष्ठव्याध्यन्तरे तथा ॥ ३९२ ॥ . पद्ममात्रे सिताम्भोजे वालुकाख्यविषान्तरे । स्यादानस्य फले गन्धद्रव्ये मदनकाहये ॥ ३९३ ॥ की ना त्यगिदिग्गागगजे हस्तिज्वरान्तरे। इसुजातिप्रभेदे च शालिजात्यन्तरेऽपि च ॥ ३९४ ।। इतिहासप्रसिद्धे च विष्णुभक्ते द्विजान्तरे । द्वयोस्तु सर्पभेदाः स्यू राजिलाख्यानयोदश ॥ ३९५ ॥ तेषामेकत्र भेदे च व्याने च कथितो बुधैः । अनूपमांसवर्गस्य मध्ये यः प्लवसंज्ञकः ॥ ३९ ॥ हंसादिगण उद्दिष्टस्तत्र चैकत्र पक्षिणि । पुष्पदन्तस्तु ना वायुदिग्गजे शार्ङ्गधन्वनः ॥ ३९७ ।। चतुर्णामपि चाश्वानामेकस्मिंश्चन्द्रसूर्ययोः। सहोक्तौ पुष्पदन्तौ स्तः समासाद्यत्र पूर्ववत् ॥ ३९८ ।। कपित्थे ना पुष्पफलः क्ली तु द्वन्द्वे समाहृतौ । कूश्माण्डे तु पुमान् पुप्यफलो लिङ्गादि पूर्ववत् ॥ ३९९ ।। पुनर्वसुर्वररुचौ पुमान् नारायणे तथा । अदितेस्त्वपि नक्षत्रे द्विवचोन्तः पुनर्वसू ॥ ४०० ॥ तद्युक्त कालमात्रे च तत्र जाते त्रिषु स्मृतः। तस्मिन्नर्थे यथायोगं सर्वाणि वचनान्यपि ॥ ४०१॥ पुरोगामी शुनि द्वे स्यात् त्रिषु तु स्यात् पुरस्सरे । पूर्णपात्रस्तु नृनपोरुत्सवेषु सुहृजनैः ॥ १०२ ॥ Page #295 -------------------------------------------------------------------------- ________________ , चतुरक्षरकाण्डे मामालिकाध्यायः। गृह्यते वस्त्रमाल्यादि बलादाकृष्य तत्र यत् । यस्य प्रमाणमुष्टीनां पटपश्चाशच्छतद्वयम् ॥ ४०३ ॥ तत्रापि तण्डुलाद्येऽथ पूर्णे पात्रे जलादिना। लिङ्गत्रयं स्यादत्राणे पूर्णानकपदं पुनः ।। ४०४ ॥ उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्र क्ली न तु स्त्री पूर्ण आनके ॥ ४०५ ॥ पूर्णकोशा प्रशाया जागिर स्यादोपधौ स्त्रियाम् । अपूपे तु पुमानत्र समासादीनि पूर्ववत् ॥ ४०६ ॥ पूर्णकूटो द्वयोः कूटपूरिसंज्ञे विहङ्गमे । चापसंज्ञे च लिङ्गार्थसमासाः पूर्ववत् स्मृताः ॥ ४०७ ॥ पूतिपुष्पी मातुलुङ्गयां स्त्री समासादि पूर्ववत् । स्त्री तु प्रतिफली सोगराजीति प्रषितौषधौ ॥ ४.८॥ पूर्वत्रेवात्र लिङ्गादि पुल्लिङ्गस्तु पृषातकः। साज्ये दघ्नि की तु दुग्धे निषिक्तघृतके भवेत् ॥ ४०९ ।। पृथुच्छदस्तु ना शाकसंज्ञवृक्षेऽथ पूर्ववत् । समासादिकमत्रापि पृथुहस्तस्तु हस्तिनः ॥ ४१० ॥ ऊर्ध्वं कृत्वाङ्गुलेः सप्त भागान् भागे च सप्तमे । पूर्ववत् स्यात् समासादि पृथुचित्रः पुनर्नरि ॥ ११ ॥ कुण्डप्रमितधान्यस्य गृहस्थे सङ्ग्रहीतरि । सादि पूर्ववदत्रापि पृधुरोमा पुनईषे ॥ ४१२ ॥ पूर्ववत् स्यात् समासादि ना तु मेतालयो द्रुमे । शाकोटाख्ये समासादि पूर्ववन्ना पुनर्नडे ॥ ४१३ ॥ काशे च स्यात् पोडगलो वैकरञ्जाख्यभोगिनाम् । भवेत् त्रयाणामेकत्र द्वे अथो पोषयित्नुवाक् ॥ ११॥ Page #296 -------------------------------------------------------------------------- ________________ मानार्थार्णपसोपे ना मेघे कोकिले त हे पौरसे पुननिषु । पुरुषेण ते तस्य विकारे व वषेऽधनम् ॥ ११५.॥ हन्दे पौरोहितं तु त्रि सम्बन्धिनि पुरोषसः । अथर्ववेदे तु क्रीवं द्वयोस्तु स्यात् फलाशनः ॥४१॥ शुके पूर्ववदत्रापि पाटस्याःतु फालेरहा। श्री ना त तालपो स्वादः बन्धुनीवः पुनरिः॥ ४१७ ।। बन्धके तस्य पुष्पे की समासावत्र पूर्ववत् । शतावयाँ बहुसुता स्त्री समासादि पूर्ववत् ॥ १८ ॥ बहुरूपो महादेवे पुंस्यराल इति श्रुते । स्यानिर्यासविशेके चा समासाचनःपूर्ववत् ॥ ११९॥ बहुमजो द्वे वराहे समासादिःच: पूर्ववत्।। बलिपुष्टो द्वयोः काके समासादीनि पूर्ववत् ॥ १२ ॥ ब्रह्मघोषस्तु गरलविशेषे पुनपुंसकम् । वेदघोषे तु.पुल्लिङ्गः समासादीनि पूर्ववत् ॥ ४२१ ॥ अामदण्डः पुनः पुंसि धनुर्मेदे स्त्रियां पुनः। . मा संझौषधे ब्रमदण्डी स्यादोषधौ कचित् ।। ४.२२ ।। सादि पूर्ववदत्रापि अमावस्तु ना वि। .... ब्रह्मवालकसंज्ञे स्याद्ः रुद्रेः केतुअहेऽपि च ॥ ४२३ः ॥ अत्रापि पूर्ववत् सादि ब्रह्मचारी पुनर्नरिः। उपनीते तथा स्कन्दे स्त्रियां तु ब्रह्मचारिणी ॥४२॥ दुर्गायां त्रिषु तु ज्ञेयः स्यादमैथुनकारिणि । बाहुलेयस्तु ना स्कन्दे द्वयोस्तु बहुलासुते ॥ ४२५॥ पालवत्सो द्वयोरुक्तः कपोताख्यविहङ्गमे । पारावताख्यादन्यस्मिन् समासादीनि पूर्ववत् ॥ १२६॥ Page #297 -------------------------------------------------------------------------- ________________ चतुरसरकाडे मानालिशापाया। विलखण्ड रक्तपने की सगासादि पूर्ववत् । रिलेशयो द्वे नकुले मूषिके मुजगेऽपि च ॥ १२७॥ विलेशया तु गोधायां स्त्री स्याद् वृन्दारकः पुनः । द्वे देवे त्रि तु मुख्येऽपि सुन्दरेऽथ बृहस्छदः ॥ १२८॥ ना शोषशत्रुसंज्ञे स्यात् माग्वे सादीनि पूर्ववत् । बोपनीया खियां दिसंज्ञके भेषजान्तरे ॥ २९॥ - वितु बोषयितथे च बोद्धव्ये चाप्यय द्वयोः । भयानको राहेऽपि व्याने स्यान्मषिकान्तरे ॥ १३०॥ भट्टारको ना नालोक्तौ राशि पूज्ये च पुरुषे । मी तु भट्टारिका शेया नाट्योक्तावेव मातरि ॥ ४३१॥ भ्रमरेष्टस्तु पुस्याने नीपे जम्बूटपादपे । पूर्ववत् स्यात् समासादि भारद्वाजः पुनर्द्वयोः ॥ १३२ ॥ व्याघाटाख्ये पक्षिमेद ऋषिमेदे तु पुंस्थवम् । स्त्रियां तु वन्यकापास्यां मारवाजी द्वयोः पुनः ॥ ४३३ ॥ .. भरद्वाजस्य वंश्येषु सम्बन्धिनि पुनस्त्रिषु। भागधेयं तु भाग्ये क्ली दायादे तु पुमानयम् ॥ ४३४ ॥ राजदेयकरे न क्ली भागधेयी द्वयोः पुनः । जाते भागवतो बात्याद् वैश्या क्षत्रियपूर्षिका ॥ ४३५॥ या तस्यां त्रिस्तु मगवत्सम्बन्धिनि पुमान् पुनः । भारस्य वहने भारवाहः क्लीवं तु वाजिनः ।। ४३१॥ रेचिताख्यगती त्रिस्तु तद्वति स्याञ्च वोढरि। भारस्य भासयन्तस्तु भास्करे पुंस्यथ त्रिषु ॥ १७ ॥ १. ग. पाठ:. + 'विसखण्डम्' इति स्वात् । 'रके तु पये कण्डार विसखण्डम् ' (पृ. १५५. गो. १९) इति वैजयन्ती। Page #298 -------------------------------------------------------------------------- ________________ मानार्णवसंसपे विशेबो भासवितरि स्व्यर्थे तत्रापि ष्यथ । .. भासयन्ती मिनकुम्मः पुननिर्दास्यमोचिते ॥ १३८ । पूर्ववत् स्वात् समासादि भीरचेताः पुनर्द्वयोः । मृगे पूर्ववदत्रापि भूतकेशी पुनः त्रियाम् ॥ १३९ ॥ (शित) शेफालिकायां स्याद् गोलोम्यां तु पुमानयम् । मत्रापि पूर्ववत् सादि शेयं भूरिफला पुनः ॥ ४४० ॥ अन्यस्मिन् पुष्पवल्लेः ची स्थावरे सप्तलाहये । मत्रापि पूर्ववत् सादि भृाराजः पुनः पुमान् ॥ ४४१ ।। वास्तुदेवविशेषे स्याद् यो दक्षिणपदावलेः । वास्तुनः सप्तमपदे प्राक आरभ्य वर्तते ॥ ४४२ ॥ स्थावरे मार्कराख्ये च द्वे तु धूम्याटभृङ्गयोः । इयोस्तु भृज्जकण्ठः स्यान्मर्त्यजात्यन्तरे द्विजात् ॥ ४१३ ॥ . वैश्यायां जनिते जाते जात्याच द्विजयोषिति । मोजनीयं तु सामुद्रलवणे की त्रिषु त्वदः ॥ ४४४ ॥ भोकव्यादौ महादेवः पुनर्ना परमेश्वरे। . पार्वत्यां तु महादेवी स्त्रियां राज्ञश्च योषिति ॥ ४४५ ॥ ज्ञेया कृताभिषेकायां समासाचत्र पूर्ववत् । महानटस्तु ना मर्गे समासाचत्र पूर्ववत् ।। ४.६॥ महाव्रतस्तु शम्भौ ना की त्वेकाहमखान्तरे । ते तु महति क्लीवे पुंसि चार्थादि पूर्ववत् ॥ १४७ ॥ महेन्चरस्तु ना मृत्युञ्जये स्याद् गुल्गुलावपि । महेश्वरी तु बी ब्रमरीतिसंज्ञकलोहके ॥ १८ ॥ महावीरो मह्यदेवे पावके गरुडे च ना। सोमवंशसमते वृहद्रथमुते नृपे ॥ ११९ ॥ + 'मार्को भृजराजः स्वात' (पृ. ५३. श्लो. १०७) इति तु वैजयन्ती। Page #299 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिकाध्यायः । प्रवर्गापात्रे सुभ? वीरे वब्रेऽप्यथ त्रिषु । प्रवरे द्वे तु हंसे च श्वेताश्वे च खगेऽपि च ॥ ४५ ॥ अत्र पि पूर्ववत् सादि महासेनस्तु ना गुहे । अत्रापि पूर्ववत् सादि 'महापुरः पुनस्त्रि॥ ४५१ ।। समृद्धे कथितः सद्भिईम्त्यारो आधिपे तु ना। अत्रापि पूर्ववत् सादि महासर्पः पुनई योः ।। ४५२ ॥ पछिंशतिप्रभेदानां दीकरफणामृताम् । एकभेदे नपि वेतन् संसाख्येतु सामसु ।। ४५३ ॥ दशस्वपि समासादि पूर्वत्रेवात्र तर्कयेत् । महापमो द्वयोर्दीकरसंज्ञफणाभृताम् ॥ ४५४ ॥ एकभेदेऽथ ना झाटे शोथशत्रुरिति श्रुते । क्लीचं तु रक्तपझे स्यात् समासाद्यत्र पूर्ववत् ।। ४५५ ।। महाकायो गजे द्वे पात् समासाद्यत्र पूर्ववत् । . . महाग्रीवो द्वयोरुष्टे समासाद्यत्र पूर्ववत् ॥ ४१६ ॥ महामुखो द्वयोन समासाद्यत्र पूर्ववत् । महाशल्को द्वयोर्मत्स्यभेद एत्थाल ज्ञके ॥ ४१७ ॥ स्त्रियां तु स्यान्महाशल्का देविकासंज्ञके भवेत् । मातुलुङ्गप्रभेदे च समासाद्यत्र पूर्ववत् ॥ ४५८ ॥ महावेगः कपौ द्वे स्यात् समासाद्यत्र पूर्ववत् । महानादो द्वयोः सिंहे गजे चात्रापि पूर्ववत् ॥ ४५९ ॥ महादंगो द्वयोर्व्याघ्रभेदे चित्राङ्गसंज्ञके । अत्रापि पूर्ववत् सादि महापक्षः पुनर्द्वयोः ॥ ४६० ॥ . १. 'श्वतख' क. च. पाठः. २. 'मुद्रे क' क. प. च. पाट:. * 'महामात्रः' इति स्यात् । 'महामात्रः समृद्धे चामात्ये हस्तिरकाभिधे' इति मेदिनी । Page #300 -------------------------------------------------------------------------- ________________ नानाथार्णवसंक्षेप कारण्डवास्यविहगे समासापत्र पूर्ववत् । महारसा तु स्ली द्रोणपुष्पीसंज्ञौषधी तथा ॥ ४६१ ॥ नीलीनानि च ना- विक्षों खजूराख्ये च पादपे । अत्रापि पूर्ववत् सादि माषपण्यो महासहा ॥ ४६२ ॥ अम्लानसंज्ञझाटे च स्त्री समासादि पूर्ववत् । महाफला स्त्री कूश्माण्डे महाजम्ब्वां च पूर्ववत् ॥ ४१३ ॥ महाश्वेता खियां क्षीरविदायी या तु वलिका । गिरिकांति विख्याता नीलायां तत्र किं च सा ॥ ४६४ ॥ कण्टकिव्रततीभेदेऽप्यत्राप्यादि पूर्ववत् । महाबुसस्तु ना धान्ये हायनाख्ये येये च ना ॥ ४६५ ॥ अत्रापि पूर्ववत् सादि महाकन्द पुनर्नपि । शुण्ठ्या पुंशण्डयोस्तु स्यालशुनेऽर्थादि पूर्ववत् ॥ ४६६ ॥ महाजानी स्त्रियां पीते घोषसंज्ञे लतान्तरे । अत्रापि पूर्ववत् सादि महापत्रः पुनः पुमान् ॥ ४६७ ॥ . तालसंज्ञद्रुमेऽत्रापि समासादिकमुन्नयेत् । महोदरी तु स्त्री मुस्तभेदे नादेयिकाहये ॥ ४६८ ॥ रावणस्य त्वमास्ये ना की तदररुजान्तरे । अत्रापि पूर्ववत् सादि कीये नुस्यान्महौषधम् ॥ ४६९ ॥ शुण्ठ्यामतिविषायां च लशुने चाथ पुनपोः। . औषधे महति स्यान् तु दशस्वपि पलण्डुपु. ॥ ४७० ॥ अन्यस्मिन्नेव लशुनादेकनाथ महाधनम् । युद्धे की पूर्ववत् सादि पुमांस्तु स्यान्महालयः ॥ ४७१ ॥ ईश्वरस्थानभेदे च विहारे परमात्मनि । अत्रापि पूर्ववत् सादि न तु * ना स्यान्महोदया ॥ ४७२ ॥ ..१, 'जो च'. पाठ... २. '' ग. पाठ:. ३. 'यः' क. ग. च. पाठः. 'न' इति स्यात् । 'महोदयः कान्यकुन्जे' इति मेदिनी। Page #301 -------------------------------------------------------------------------- ________________ तुरक्षरकाण्ड नानालिङ्गाध्यायः । कन्याकुब्जाख्यनगरे कन्यायां तु स्त्रियामियम् । प्रौढायां किञ्चिदत्रापि समासादिकमुन्नयेत् ॥ ४७३ ॥ महत्तरी तु स्त्री राज्ञो या वृद्धा परिचारिका । आशीःस्वस्त्ययनाभिज्ञा तस्यां त्रिस्तु बृहत्तरे || ४७४ ॥ पुमान् * मधुरिकः प्रोक्तो जीवकाहयभेषजे । शालेयाख्ये शीतशिंवे स्त्रियां मधुरिका मता ॥ ४७९ ।। मधूलकस्तु गिरिजे मधूकांस्यतरौ पुमान् । मधूकपुष्पविहितसुरायां तु मधूलिका ॥ १७६ ॥ स्त्री भूर्वायां च कश्चित् तु तां यष्टिमधुकेऽभ्यैधात् । मधुच्छदस्तुना वृक्षे विकङ्कत इति श्रुते ॥ ४७७ ॥ अत्रापि पूर्ववत् सादि स्त्रियां तु स्यान्मधुत्रता । इत्याहुः श्वेतगुञ्जायां ना फलाध्यक्षपादपे ॥ ४७८ ॥ अत्रापि पूर्ववत् सादि पुल्लिङ्गस्तु मयूरकः । फणिर्जकविशेपे स्यात् सुगन्धौ यस्य चापरम् ॥ ४७९ ॥ 6 मञ्जीरक इति प्राहुर्नामधेयं विचक्षणाः । अपामार्ग च नप् तु स्यात् तुत्थानमिति श्रुते ॥ ४८० ॥ अञ्जने मदमत्तस्तु धुर्धरेऽस्त्री पुरे पुमान् । • मदेन मते त्रि स्त्री तु मदयन्ती प्रकीर्तिता ॥ ४८१ ॥ मल्लिकायां त्रिषु त्वेष मदयन्तः प्रयोजके । S मद्रीत्यां (!) मण्डयन्तस्तु पुमानादर्श ओदने || ४८२ ॥ त्रिस्तु प्रसाधके वित्तप्रालेऽप्यर्थमयेऽत्र च । स्त्र्यर्थे स्यान्मण्डयन्तीति मण्डलाग्रः पुनर्नरि ॥ ४८३ ॥ १. 'शीले त्रि' क. ह. च. पाठः। २. दू. ग. पाठः, ३. यशात् क ग व पाठः 'ने' क. ग. न. पा. * 'मधुकः शुद्धस्व अवर 'नायतेः' इति स्यन् । Page #302 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे खड्ने खड़विशेषे तु यादवो(र ? ऽन्व)र्थनामतः। अत्रापि पूर्ववत् सादि मस्तुलुङ्गस्तु पुनपोः ॥ ४८४ ॥ शिरःोहे नपि त्वेतद् दधिमण्डेऽथ पुंसि सः । मर्मरीकोऽनले शूरे द्वे तु श्येनेऽथ सा स्त्रियाम् ॥ ४८५ ।। मनोजवामिजिह्वासु सप्तखेकत्र * तत् पुनः। पितृधर्मणि पुत्रे द्वे समासाद्यत्र पूर्ववत् ॥ ४८६ ॥ मनोहरा तु पिप्पल्या स्त्री मनोहारिणि त्रिषु । मदोत्कटस्तु द्वे पारावतसंज्ञविहङ्गमे ।। ४८७ ॥ मदोत्कटा तु पार्वत्यां स्त्री चैत्ररथनामनि । महेश्वरालये या स्याद् वास्तव्या तत्र तत् पुनः ॥ ४८८ ॥ मदोद्धते त्रिषु मदकलस्तु द्विरदे पुमान् । मदोत्कटे समासादि पूर्ववत् स्याद् द्वयोः पुनः ॥ ४८९ ।। मल्लिकाक्षः सितैनॆत्रैर्युक्ते ज्ञेयस्तुरङ्गमे । हंसे च चञ्चुचरणैमल्लिकैरुपलक्षिते ॥ ४९० ॥ मलिम्लुचस्तु पुंस्यक्तोऽधिकमासे मनीषिभिः । गृहस्थेऽपश्चयज्ञे च तस्करे तु त्रिपु स्मृतः ॥ ४९१ ।। मशके शाबके च द्वे चातके रजकेऽपि च । मजुघोषाप्सरोभेदे समासाद्यत्र पूर्ववत् ।। ४९२ ।। मन्दसानस्तु नार्केऽग्नौ चन्द्रे जीवेऽप्यथ द्वयोः ।। हंसे महीपतिस्तु स्यान्नृपे भव्याख्यपादपे ॥ ४९३ ।। नात्रापि पूर्ववत् सादि महानर्मा पुनर्द्वयोः । मर्यजात्यन्तरे चार्याक्षत्र सादि पूर्ववत् ॥ ४९४ ॥ १. " ववत् स्यात् समासादि' ग. पाठ:. २. लि' ग. पाठः. ३. 'न्थे' ग. पाठः. • 'सा' इति स्यात् । । 'मलिनैरुपलक्षिते' इति स्यात् । Page #303 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिकाध्यायः। महापक्षी पुनझै स्यादुलूके सादि पूर्ववत् । । मातामहस्तु ना मातुम्ताते मातुम्तु भूग्नि च ॥ ४९५ ॥ पूर्वजातेपु वंश्यपु स्यात् तु मातामही स्त्रियाम् । मातुर्जनन्यामथ ना हारे पोडशयष्टिके ॥ ४९६ ॥ भवेन्माणवको द्वे तु वाले तत्र यदा स्त्रियाम् । तझ माणविका गर्मपुरुषेऽथ नृलिङ्गकः ॥ ४९७ ॥ मार्जालीयो भवेदङ्गशोधने धौतिदेशके । ओतौ तु द्वे चारुणि त्रिर्मार्गशीपी पुनः स्त्रियाम् ॥ ४९८ ॥ मृगशीर्षभयुक्तायां पौर्णमास्यां पुमान् पुनः । तद्युक्तमासे ना तु स्यान्मातुलुङ्गः सुविश्रुते ॥ ४९९ ॥ रुचकादिपदैर्गुल्मे फलार्थे स्त्री त्वमुप्य वै । भेदेऽत्यम्लफले मातुलुङ्गी क्ली तु फले तयोः ॥ ५०० ॥ . मित्रविन्दा स्त्रियामिष्टिविशेषे यज्वविश्रुते । कृष्णप्रधानपनीनां सप्तानामेकयोपिति ।। ५०१ ।। पुलिङ्गस्त्वृषिभेदेऽसौ कोहलस्य मुनेः सुते । मुमुचानस्तु ना मेघे त्रि तु मोक्तरि केचन ॥ ५०२ ॥ मुमुक्षितरि तु स्मान्ये पुल्लिङ्गस्तु मुनिप्रियः। श्यामाके पूर्ववत् सादि मुचुकुन्दस्तु कुत्रचित् ॥ ५०३ ॥ पूर्वस्मिन् क्षत्रिये पुष्पवृक्षभेदेऽपि नए पुनः । . ... तस्य प्रसूनयोरत्र लिङ्गाद्यं पूर्ववत् स्मरेत् ॥ ५० ॥ . मृगशीर्ष पुनः क्लीवं नक्षत्रे सोमदेवते । पूर्ववत् स्यात् समासादि द्वयोस्तु स्यान्मृगादनः ॥ ५०५ ॥ तरक्षौ पूर्ववत् सादि मृगाजीवः पुनर्द्वयोः । तरक्षौ पूर्ववत् सादि मृदुरोमा शशे द्वयोः ॥ ९०६ ॥ 1. 'व' ग, पाठः, २. 'ट' क. च. पाठः. Page #304 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंझपे अत्रापि पूर्ववत् सादि क्लीवे मृगशिरो भवेत् । मृगशीर्षाळ्यनक्षत्रे तत्र जाते त्रिपु स्मृतम् ॥ ५०७ ।। अत्रापि पूर्ववत् सादि मेपास्तु पुन्नयोः । विपभेदे स्त्री तु मेषशृङ्गी वृक्षान्तरे स्मृता ॥ ५०८ ।। अत्रापि पूर्ववत् सादि म्लच्छभाज्यः पुनः पुमान् । गोधूमधान्ये लिङ्गं च नमासोऽर्थश्च पूर्ववत् ॥ ५०९ ॥ मेघनादस्तु पुल्लिा इन्द्रजित्तण्डुलीययोः । मेघघोषेऽप्ययं तु म्यादाखुजात्यन्तरे द्वयोः । ५१० ॥ द्व तु मैथुनिकः म्याले स्यात् पाणिग्रहणे पुनः । स्त्रीलिङ्गा स्यान्मैथुनिका त्रि तु मैथुनवत्यसौ ॥ ५११ ।। अथो यवफलो व कुटजाळ्यद्रुमे च ना । अत्रापि पूर्ववत् सादि पुमांस्तु स्याद् यथासुखः ॥ ५१२ ॥ . चन्द्रेऽत्र पूर्ववत् सादि यवनेष्टस्तु पुंस्ययम् । पलाण्डुभेदेषु दशवानंदेऽत्र पूर्ववत् ॥ ५१३ ॥ युयुधानस्तु कस्मिंश्चिद् राज्ञि पुंसि त्रिपु त्वयम् । ज्ञेयः साहसिके योद्धयन्येऽन्ये तु युयुत्सके ॥ ५१४ ॥ युगन्धरस्तु नृनपञ्जियः स्यन्दनकूनरे । पुम्मुनि तु कचित् साल्वावयवे स्यात् स्त्रियां पुनः ।। ५१५ ॥ रक्तदन्तीति पार्वत्यां समासाद्यत्र पूर्ववत् । रक्तपुष्पस्तु ना कोविदारेऽप्यसनपादपे ॥ ५१६ ॥ अत्रापि पूर्ववत् साथमथ रक्तफला स्त्रियाम् । बिम्बीसंज्ञलताजातौ समासाद्यत्र पूर्ववत् ॥ ५१७ ।। रक्तशीर्षस्तु निर्यासे श्रीपिष्टाख्ये पुमानथ । पूर्ववत् स्यात् समासादि रक्तपुष्पी पुनः स्त्रियाम् ॥ ५१८ ॥ 1. 'न्योन्यस्य यु' ग, न्या' व. पाठः, Page #305 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिसाध्यायः । ब्राह्मणीसंज्ञके कीटभेदे सायत्र पूर्ववत् । ... वर्धको रथकारस्निमर्त्यजात्यन्तरे द्वयोः ॥ ५१९ ॥ जाते करण्यां माहिप्यात समासाद्यत्र पूर्ववत् । रङ्गाजीवश्चित्रकरे त्रिः समासादि पूर्ववत् ॥ ५२० ॥ रवगर्भा तु भूमौ स्त्री ना तु वैश्रवणे मतः । पूर्ववत् स्यात् समासादि द्वयोस्तु स्याद् रजस्वलेः॥ ५२१ ॥ महिपे स्यादुदक्यायां स्लियामेव रजस्वला । रजस्वति तु तत् त्रि स्याद् रजःपूना तु सा खियाम् ॥ १२२ ॥ मुरस्यां पूर्ववत् सादि रक्तदृष्टिः पुनर्द्वयोः। पारावते समासादि पूर्ववन्नृनपोः पुनः ॥ ५२३ ॥ राजादनः फलाध्यक्षसंज्ञके पादपान्तरे । ना पलाशद्रुमे क्की तु प्रियालाहयपाइपे ॥ ५२४ ॥ पूर्ववत् साद्यथो राजपुत्री स्त्री मूपिकान्तरे । चुच्छुन्दरीति विख्याते मालत्यामपि केचन ॥ ५२५ ॥ तिक्तालाब्वां च लिङ्गादि पूर्ववद द्वे तु राक्षसे । भवेद् रात्रिचरस्निस्तु रात्रिचारिगे तत्र च ॥ ५२६ ॥ स्व्यर्थे रात्रिचरीति स्याद् रूक्षणीयस्तु शीथुनि । ना श्री गवीथुकायां स्यात् त्रिस्तु रूक्षयितव्यके ।। ५२७ ॥ स्याद् रूक्षणहिते चाथ ज्ञेयो रूक्षस्वरो द्वयोः । गर्दभे पूर्ववत् सादि रौहिणेयस्तु ना बुधे ॥ ५२८ ॥ बलभद्रे च रोहिण्यारत्वपत्ये स्याद् द्वयोरयम् । लक्ष्मीपुत्रो द्वयोरचे लक्ष्म्याः पुत्रे च स त्रि तु ॥ ५२९ ॥ 1. 'ला' . पाठः. २. के . पाठः. ३. 'तु' क. ग. च. पाठः. + 'मुरभ्याम्' इति स्यात् । Page #306 -------------------------------------------------------------------------- ________________ ७२ नानार्थार्णवसंक्षेपे आढयेऽथ लब्धवर्णस्त्रिः पण्डिते सादि पूर्ववत् । लम्बोदरस्तु ना विनराजे लिङ्गादि पूर्ववत् ॥ ५३०॥ लम्बकर्णो द्वयोश्छागे समासाद्यत्र पूर्ववत् । लेलिहानो द्वयोः सर्प यस्तु लेढा मुहुर्भृशम् ॥ ५३१ ॥ तत्र त्रिष्यथ शण्डे स्यात् पद्मरागाहये मणौ । ज्ञेयं लोहितकं त्रिस्तु रक्तेऽर्थे कोपनादिमिः ॥ ५३२ ॥ तत्राप्यर्थो यदा स्त्री स्यात् तदा रूपद्वयं विदुः । लोहितिका लोहिनिकेत्यथ द्वे लोहिताक्षवाक् ॥ ५३३ ॥ त्रयोदशानामेकस्मिन् राजिलाहयभागिनाम् । पूर्ववत् स्यात् समासादि वर्धमानस्तु पुन्नपोः ॥ ५३४ ॥ शरावे स्यात् तु पुल्लिङ्ग एरण्डे नृपवेश्मनाम् । विच्छन्दकप्रभेदे चाप्येधमाने पुनस्त्रिषु ॥ ५३५ ॥ अथ वहिमुखं झी कुसुम्भे सादि पूर्ववत् । वरारोहा स्त्रियामुक्ता पण्डितैरुत्तमस्त्रियाम् ॥ ५३६ ॥ मल्लिकाया विशेषे च देवमल्लीति विश्रुते । महोदरीसमाख्ये च मुस्ताभेदेऽत्र पूर्ववत् ॥ ५३७ ॥ बराङ्गना तु स्त्री तालीसमाख्ये स्यात् तृणद्रुमे । पूर्ववत् स्यात् समासादि पुमांस्तु स्याद् वराणकः ॥ ५३८ ॥ वात्स्यायने द्वयोस्तु स्यात् तीवरीडोम्बयोः सुते ।. मर्त्यजात्यन्तरेऽथ स्यादगस्त्यस्य वरमदा ॥ ५३९ ॥ लोपामुद्राख्यभार्यायां स्त्रियां ना तु विरिश्चने। .. वलीमुखः कपौ द्वे स्याद् दधिभेदे तु नप्यदः ॥ ५४० ॥ गादास्याख्ये वराहे तु वक्रदंष्ट्रो द्वयोर्मतः । अत्रापि पूर्ववत् सादि द्वयोस्तु स्याद् वनप्रियः ॥ ५४१ ॥ १. "तु' क... पाठः. Page #307 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिकाध्यायः । कोकिले पूर्ववत् सादि वंशवर्णः पुनः पुमान् । चणकाहयधान्येऽत्र समासादीनि पूर्ववत् ॥ ५४२ ॥ वंशपत्रं पुनः क्कीब हरितालेऽत्र पूर्ववत् । वलाहकस्तु ना मेघे गिरौ वायौ च शामिणः ॥ ९४३ ॥ चतुर्णामपि चाश्वानामेकस्मिन् स्याद् द्वयोः पुनः । दकिराख्यसर्पाणां भेदे षड्विंशतः कचित् ।। ५४४ ॥ कृष्णसर्प इति ख्याते निर्विर्षद्वादशस्वपि । एकभेदे स्त्रियां तु स्यादायुधीयजनश्रुते ॥ ५४५ ॥ अन्तर्लोहेन बद्धान्ते फलके स्याद् वलाहका । * वर्वरीका सरस्वत्यां स्त्री द्वयोस्तु पतत्रिणि ॥ ५४६ ॥ उरणे केशसंस्थानभेदे क्ली त्रि तु कश्चन । ब्रूते वचनकारेऽथ पुमान् वरयिता धवे ॥ ५४७ ॥ त्रिः स्याद् वरयतेः कर्तर्यथ त्रिवनवस्तरि । वनवासी पुमांस्स्वेष वानप्रस्थेऽथ वै त्रिषु ॥ ५४८ ॥ वशवर्तनशीले स्याद् वशवर्ती स्त्रियां पुनः । कस्मिंश्चिदोषधीभेदे विज्ञेया वशवर्तिनी ॥ ५४९ ॥ वासतेयी तु रात्र्यां स्त्री साधौ तु वसतौ त्रि। वासुदेवस्तु ना विष्णी द्वयोस्तु स्यात् तुरङ्गमे ।। १५० ॥ वारवाणस्तु नृनपोः कञ्चुके कवचेऽपि च । वालवायः पुमान्छैलविशेषे भेद्यवत् पुनः ॥ ५९१ ॥ वालैः कार्यस्य वस्त्रस्य यः कर्ता तत्र कीर्तितः । वाडबेयस्तु वृषभे 'मान् स्यादश्विनो पि ॥ ५९२ ॥ १. 'तौ' ग. च. पाठः. २. '५' क. ग. च. पाउ:. • 'बर्बरीकः केशविन्यासकर्मणि । शाकभेदे महाकाले' इति तु हेमचन्द्रः । Page #308 -------------------------------------------------------------------------- ________________ ७४ नामाथर्णयसंक्षेपे द्वे तु विप्रेऽथ ना वानप्रस्थो वैखानसे तथा । मधूकवृक्षे वृक्षे च पलाशाख्ये तयोस्तु नप् ॥ ५५३ ॥ प्रसूने वार्धाणसस्तु द्वोः खङ्गमृगे तथा । कृष्णभीवे रक्तशी श्वेतपक्षे विहङ्गमे ॥ ५५४ ।। त्रिवि + त्विन्द्रियक्षीणे श्वेते चाज्ञापतौ पुमान् (१) । व्याघ्रनखं तु क्कीचं स्याद् व्यालायुधमिति श्रुते ॥ १९५ ॥ भेषजे नृनपोन्तु स्याद् व्याघ्रस्य नखरेऽथ ना । एरण्डे व्याघ्रपुच्छ ः स्यात् पुच्छे व्याघ्रस्य पुनपोः ॥ ९९६ ॥ व्यापादना तु न पुमान् वधे द्रोहस्य चिन्तने । बासनीयं तु शण्डे स्यात् कुङ्कुमे भेद्यवत् पुनः ॥ ११७ ॥ ज्ञेयो वासयितव्यादौ वेश्याचार्ये पुनः पुमान् । ज्ञेयो वातसुतोऽत्रापि समासादीनि पूर्ववत् ॥ ११८ ॥ वारिपिण्डस्तु मण्डूके द्वयोः पाषाणगर्भजे । अत्रापि पूर्ववत् सादि द्वे तु वातप्रमीये ॥ ११९ ॥ स्याच्च वातमृगे स्त्री तु वात्यायामथ पक्षिणि । बातगामी द्वयोज्ञेयो वातयायिनि तु त्रिषु ॥ १६० ॥ विश्वम्भरा पृथिव्यां श्री मा तु विष्णौ हुताशने । विश्वरूपो महादेवे वासुदेवे बृहस्पती ॥ १११ ॥ अश्वे त्यासुरे चापि ना त्री तु सुरभावियम् । विधरून खियां भूनि गायत्रायसामनि ॥ ९६२ ॥ त्रिरभ्यासेन गीते (च) * न्यु जे वाचंशतेत् चि (१) । अत्रापि पूर्ववत् सादिज्ञेयं विष्णुपदं पुनः ॥ ९६३ ॥ 1. 'तेः क. च. पाठः २. 'भ्य.' गं. पाट:. 'न्यू वाचं प्रमेत्यृती' इति स्यात् । Page #309 -------------------------------------------------------------------------- ________________ ७५ चतुरसरकाण्डे मामालिनाध्यायः। पुण्यस्थानविशेषे चाप्याकाशे च स्त्रियां पुनः। गङ्गायां स्याद् विष्णुपदी रविसङ्क्रमणेषु तु ॥ ५६४ ॥ वृषवृश्चिककुम्भेषु सिंहे च स्त्रीनपुंसकम् । सादि पूर्ववदत्रापि विष्णुकान्ता पुनः स्त्रियाम् ॥ ५६५ ॥ . गिरिका तृणस्तम्बे सुमुखीति च विश्रुते । मत्रापि पूर्ववत् सादि विष्णुगुप्तस्तु पुंस्ययम् ॥ ५६१ ॥ कौटल्याख्यमहाप्राज्ञे समासाद्यत्र पूर्ववत् । विष्वक्सेना फलिन्यां स्त्री ना तु नारायणेऽत्र च ॥ १६७ ।। । पूर्ववत् स्यात् समासादि विजिज्ञासा पुनः स्त्रियाम् । मीमांसने समासादि पूर्ववत् संशये पुनः ॥ ५६८ !! विचिकित्सा समासादि पूर्ववत् स्त्री विचक्षणा । कृष्णशिम्बौ पण्डिते तु त्रिर्ना तु न विदारणा ॥ १६९ ।। भेदे विडम्बने चाय स्त्रियामुक्ता विभागिनी । सप्तलासंज्ञके पुष्पवल्लिभेदेऽथ नो पुमान् ॥ ५७० ॥... विभावना साधनायामुपलब्धौ च पूर्ववत् । विभाजनस्तु पुलिको देवमारिपसंज्ञके ॥ ५७१ ॥ शाकजातिविशेषस्य भेदे मारिषसंज्ञिनः । विभागहेतुन्यापारे पुननी न विभाजना ।। १७२ ॥ अत्रापि पूर्ववत् साधमथो विशसनः पुमान् । खरे क्लीबं तु हिंसायां नृनपोस्तु विशेषकम् ॥ ५७३ ।। पुण्डे विशेषयितरि पुनस्त्रिश्च विशेष्टरि । विजृम्भितं विकसिते त्रिः सजृम्भे च नप् पुनः ॥ १७४ ॥ जृम्भणेऽथ द्वयोः सर्प विपन्धर इति ध्वनिः । ना तु मेघे विकसुकः परिस्रोतोरये पुमान् ॥ १७ ॥ - १. 'त' ग. पाठ:.. विभावनी' इति स्यात् । 'सप्तलायां विभावनी' (पृ. ६..लो. १८५) इति वैजयन्ती । Page #310 -------------------------------------------------------------------------- ________________ ७६ नानार्थार्णव संक्षेपे गुणवादिनि तु त्रि· स्यात् पुमांस्तु स्याद् विकर्तनः । बौना कर्तने तु क्की तत्प्रयुक्तौ तु नो पुमान् ॥ १७६ ॥ विकान्ता हरिद्रायां स्त्री समासादि पूर्ववत् । ताक्षः पुनर्देस्यात् कुक्कुटे सादि पूर्ववत् ॥ ९७७ ॥ विभावसुःतु ना सूर्ये चन्द्रे वहौ द्वयोः पुनः । शतपत्रेऽथ गन्धर्वभेदे विश्वावसुः पुमान् ॥ १७८ ॥ शय तु स्त्रियामुक्ता विषघाती पुनर्द्वयोः । आखुजातिविशेषे स्यात् समासादीनि पूर्ववत् ॥ १७९ ॥ वृश्चिकाली स्त्रियामुष्ट्रधूम* इत्यादिभिः पदैः । प्रसिद्ध ओषधीभेदे वृश्चिकालं पुनर्नपि ॥ १८० ॥ वृश्चिकस्य भवेत् पुच्छकण्टके स्त्री तु वेश्मनः । द्वारस्याधःस्थकाष्ठस्य वृकवला च पार्श्वके ॥ ९८९ ॥ अत्रापि पूर्ववत् सादि वृथाजातस्तु ना द्विजे । यज्ञत्यागिनि तत्र त्रिर्निष्फलं जन्म यस्य वै । १८२ ॥ वृषलण्डी पुनः स्त्री स्यात् पिप्पल्यां नृनपोः पुनः । वृषलण्डो वृषस्य स्याद् गूढे । राजियुते दृढे ॥ ९८३ ॥ वृषाकपिस्तु पुंसि स्यादनौं सूर्ये हरे हरौ । सूक्तस्य विहिसोतोरित्यस्य द्रष्टरि चाप्यृषी १८४ ॥ स चेन्द्रपुत्रस्तेनापि दृष्टे सूक्तेऽत्र मन्बते । द्वयोस्तु वृषदंशे श्री गौरीस्वाहासु तु स्त्रियाम् ॥ १८५ ॥ दृषाकपायी स्त्रीलिङ्गा पुनः कस्तूरिकाइये । गन्धद्रव्ये वेधमुख्या ना तु कर्चूरकेऽत्र च ।। १८६ ॥ ङ. पाठ:. २. 'पा' क... पाठः ‘वृश्चिकाल्यामुष्ट्रधूम्रपुच्छिका' (पृ. ५५. लो. १२६ ) इति तु वैजयन्ती । इति स्यात् । + 'गुथे' Page #311 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिझाध्यायः। पूर्ववत् स्यात् समासादि वैजयन्ती पुनः स्त्रियाम् । . पताकायां च तौरीसंज्ञद्री केशवस्रजि ॥ ५८७ ॥ वैजयन्तः पुनः पुंसि प्रासादे स्याच्छचीपतेः । तस्य ध्वजे च देवे च देवदेवसुते गुहे ॥ ५८८ ॥ इमं पठन्ति द्वे तु स्याद् वैश्यायां शूद्रसम्भवे । वैदेहको मर्त्यजातिभेदे वणिजि चाप्यथ ।। ५८९ ।। स्त्रियां वैषयिकी या स्त्री गता वेश्यात्वमात्मनः । भोगाय तत्र विषयभवादौ तु त्रिषु स्मृता ॥ ५९० ॥ वैहायसं तु धानुष्कस्थितिभेदे नपुंसकम् । प्रत्यालीढाहये त्रिस्तु सम्बन्धिान विहायसः ॥ ५९१ ॥ वैखानसस्तु ना वानप्रस्थेऽप्यषिषु केचित् । सामभेदे पुनः क्ली स्याच्छतमानं तु पुन्नपोः ॥ ५९२ ॥ शतोन्मिते तण्डुलानां बीहेः कर्षद्वये परे । आढके त्वाह कश्चिद् वै शतपत्रं तु पङ्कजे ॥ ५९३ ॥ क्ली दाघाटशकुनौ पुनझै अजयः पुनः । मयूरे सारसेऽप्याह समासाद्यत्र पूर्ववत् ॥ ५९४ ॥ शतवीर्या स्त्रियां श्वेतदूर्वायां सादि पूर्ववत् । शतहदा तडिदे तडित्यप्यत्र पूर्ववत् ॥ ५९५ ॥ शतानन्दस्तु ना. विष्णौ विरिशे गोमये तथा । अत्रापि पूर्ववत् तक्यौं समासाओं सलिङ्गकौ ॥ ५९६ ॥ . शतावर्ता तु तडिति स्त्रियां विष्णौ तु पुंस्ययम् । अत्रापि पूर्ववत् सादि ज्ञेया शतमुखी स्त्रियाम् ॥ ५९७ ॥ 1. 'क' क. ग. च. पाठा, २. 'ता' इ. पाठः. * गौतमे' इति स्यात् । Page #312 -------------------------------------------------------------------------- ________________ ७८ मानार्थार्णवसंक्षेपे पार्वत्यां पूर्ववत् सादि नके शमुखो द्वयोः । अर्थलिङ्गसमासास्तु ज्ञेयाः पूर्ववदत्र च ॥ ९९८ ॥ शङकर्णस्तु पुंसि स्यात् पुराणप्रथिते मुनौ । विज्ञेयस्तु द्वयोरुष्ट्रे गर्दभेऽपि स्त्रियां पुनः ॥ ५९९ ॥ शङ्ककी प्रतोल्यां स्यात् परिधे लोहकीलिनि । शपालः पुनढे स्थाद् वर्षीकरफणामृताम् ॥ १० ॥ पइिंशतेरेकभेदे समासाद्यत्र पूर्ववत् । शश्शरीकस्तु पुष्पोख्ये द्वयोर्लाबाख्यपक्षिणि ।। ६०१॥ क्रिमौ च भेद्यलिङ्गस्तु विकलेन्द्रियजन्तुषु । शरीरजो ना मदने द्वे पुत्रे सादि पूर्ववत् ॥ ६०२ ॥ शयानकस्तु ना शैले द्वयोस्त्वजगरे तथा । कृकलासे शतधृतिः पुनः पुंसि बिरिश्चने ॥ १० ॥ पूर्ववत् स्यात् समासाद्यमथो शतभिषक् पुमान् । (गुदे !) दैवतनक्षत्रे तद्युक्ते काल एव च ॥ १०४ ॥ जाते तु तत्र त्रिलिजसमासाचत्र पूर्ववत् । शतपर्वा तु ना वेणी स्त्री दूर्वावचयोरपि ॥ १०५ ॥ कलम्ब्यां च बिसे तु क्ली सौणेयाख्ये च भेषजे । पूर्ववत् स्यात् समासादि शतमूर्घा पुनः पुमान् ॥ ६०६ ॥ बल्मीके पूर्ववत् सादि पुमांस्तु स्याच्छिवामियः । वसुभट्ट इति ख्याते स्थावरे सादि पूर्ववत् ॥ १० ॥ .. शिशुप्रियं तु कल्हारे सौगन्धिकमिति श्रुते । क्ली पूर्ववत् समासादि ना तु खङ्गे शिवङ्करः ॥ १०८ ॥ शिवकारिणि तु त्रि स्याच्छिपिविष्टः पुनः पुमान् । ईश्वरे खलतौ तु त्रिर्दुश्चर्मणि च निर्धने ॥ ६०९॥ १. 'घ' इ. च. पाठः. Page #313 -------------------------------------------------------------------------- ________________ ा नानानः । रश्मिभिर्वेष्टिते चाथ पुल्लिङ्गः स्याच्छिलीमुखः । शरे मधुकरे तु द्वे शिंशुमारः पुनः पुमान् ॥ ९१० तारामयाच्युते द्वे तु जलजन्त्वन्तरेऽथ सः । शिशुमारो जलकपौ द्वे समासादि पूर्ववत् ॥ १११ ॥ शिश्विदानः पुनर्द्दे स्यात् कृकलासे त्रिषु त्वयम् । कृष्णकर्मणि विज्ञेयः शिल्पाचार्या पुनः स्त्रियाम् ॥ ६१२ ॥ ज्ञेया वपनशालायां समासादीनि पूर्ववत् । शिरोरुहा तु स्त्री काकनासासंज्ञलतान्तरे ॥ ६१३ ॥ केशे तु ना सुवर्णे तु क्कीबलिङ्गं शिलोद्भवम् । पूर्ववत् स्यात् समासादि श्रीवत्साङ्कः पुनः पुमान् ॥ ६१४ ॥ वासुदेवे वृके तु द्वे समासादीनि पूर्ववत् । सैन्धवे की शीतशिवं ना तु शालेयसंज्ञके ॥ ६११ ॥ मेषजे शीतकुम्भस्तु करवीरे नृलिङ्गकः । की तु वत्प्रसवेऽत्रापि समासादीनि पूर्ववत् ॥ ११६ ॥ शीतपङ्कस्तु ना शीथौ समासादीनि पूर्वक्त् । शुक्लपचस्तु ना कुन्दे तथा कुरवकेऽपि च ।। ६१७ ॥ पूर्ववत् स्यात् समासादि शुकपत्रः पुनर्द्वयोः । एकस्मिन् निर्विषाणां स्याद् द्वादशानां फणाभृताम् ॥ ११८ ॥ अत्रापि पूर्ववत् सादि शुक्लेपुष्पः पुनः पुमान् । (कुन्दे कुरवके चापि समासाद्यत्र पूर्ववत् ) * ॥ ६१९ ॥ शुक्लापाङ्गो मयूरे द्वे समासादीनि पूर्ववत् । शुकनासस्तु ना टुण्टुवृक्षेऽगस्त्याख्यपादपे ॥ १२० ॥ १. 'शि' ङ. पाठः . २. क. पाठ: * 'अजगरः शुकपोत्रो वलाहकः' (१. १४९. लो. १७) इति तु वैजयन्ती । माध्यः शुक्लपुष्प:' (पृ. ६०. श्रो. १९१ ) इति, 'शुक्रपुष्पः कुरमकः' (पृ. ५०. श्रो. ६१) इति - बैजयन्ती । Page #314 -------------------------------------------------------------------------- ________________ ८० मानार्यार्णव संक्षेपे अत्रापि पूर्ववत् सादि श्रुतकर्मा शनैश्वरे । पुमानर्थसमासादि पूर्ववत् तर्कयेदिह ॥ १२१ ॥ शूर्पकर्णस्तु मात द्वे समासादि पूर्ववत् । श्रोत्रकोन्ता पुनः स्त्री स्याद् वृद्धिसंज्ञकभेषजे ॥ १२२ ॥ अत्रापि पूर्ववत् साद्यमथो षोडशिका न ना । पलमाने द्वये त्वस्य पुन्नपुंसकयोर्भवेत् ॥ ६२३ ॥ समाहारस्तु संक्षेपेऽप्येकत्र करणे च ना । समानाहारकादौ तु लिङ्गाद्यं पूर्ववत् स्मरेत् ॥ ६२४ ॥ समाघातस्तु ना युद्धे बधेऽप्यर्थादि पूर्ववत् । समाइयस्तु ना प्राणिद्यूते नाम्नि च योदवः ॥ ६२९ ॥ युद्धेऽप्याह समासादि पूर्वत्रन्नाः सनातनः । विष्णौ विरिश्ञ्चे च त्रिस्तु ज्ञातव्योऽयं सनातने ।। ६२६ ॥ समापना तु न पुमान् वधे चाप्यवसायने । की बलिङ्गं समाप्तौ स्यादथ पुंसि समीरणः ॥ ६२७ ॥ वायौ फणिर्जकाख्ये च स्तम्बेऽप्याहरणे त्वना । सरीसृपस्तु द्वे सर्पे तथैवोदरसर्पिषु ॥ ६२८ ॥ संवर्तकस्तु बडवानले ना क्की तु सीरिणः । सीरे संवर्तिका तु स्त्री पद्मिन्या नवपल्लवे ॥ १२९ ॥ वेष्टितेऽथ द्वादशाहश्राद्धे सम्प्रेषणी स्त्रियाम् । सम्यक् तु प्रेषणे क्लीवं तत्प्रयुक्तौ पुनर्न ना ॥ ६३० ॥ सम्प्रेषणा वितर्के तु न ना सम्भावना तथा । उत्पादने च सम्माने पात्रस्यान्तश्च मापने ( ) || ६३१ ॥ तत्प्रयुक्तौ च विज्ञेयः पुनः ससुकः पुमान् । श्रद्धानौ (?) त्रि तु सङ्कीर्णे व्यक्ताव्यक्तेऽपि चास्थिरे ॥ ६३२ ॥ १. 'कन्दा पु' ग. पाटः . २. ४. 'नौ' क. च. पाठः. क. ग. च. पाठः. ३. 'डु' क. ग. च. पाठः. Page #315 -------------------------------------------------------------------------- ________________ चतुरसरकाडे नानालिकाध्यायः । तथापवादशीले च स्यात् तु सहारिका लियाम् । . या बी नियुक्ता भूपस्य कथायां द्रविणादिषु ॥ १३३ ॥ महाकार्ये च तस्यां स्याद् दूत्यां च त्रिषु तु स्मृतः । “सञ्चारकः सञ्चरितर्यथ सञ्चारितो द्वयोः ॥ ६३४ ॥ दासे सहमिते तु त्रिरथ सङ्घातिका स्त्रियाम् । मरणो सहातकस्तु सङ्घातयितरि त्रिषु ॥ १३५ ॥ संहन्तरि च भूपाले पुनः संयद्वरः पुमान् । नपुंसकं तु सङ्ग्रामे त्रि तु स्यादभयप्रदे ॥ ६३६ ॥ कश्चित् त्वनूप इत्याह स्यात् तु संवासनं नपि । इत्याहुः कर्मशालायामना तु सहवासने ॥ ६३७ ॥ स्त्रियां तु मुखशालायां विद्यात् संवेशनीपदम् । संवेशनं तु शयने क्लीबं संवेशना न ना ॥ ६३८ ॥ सम्मार्जनी श्री शोधन्यां खियां सम्मार्जना पुनः । संशोधनायां सम्मृष्टौ तथा सङ्कुचितः पुनः ॥ १३९ ॥ हंसे द्वयोरल्पीभूते पुनस्त्रिरथ पावके । संस्पर्शनो ना चित्ते की क्ली तु सनिहितं रवेः ॥ ६४० ॥ ग्रहणे त्रिः समीपस्थे न तु पुंसि समर्थनाः | स्यात् सम्प्रधारणायां च समर्थीकरणेऽपि च ॥ ६४१ ॥ आक्षिप्तस्य पुनश्चापि स्थापनायामथो नपि । एलालवक्रत्वपत्रनागकेसरसिल्हकाः ॥ ६४२ ॥ तकोलागरुकर्पूराः सर्वगन्धमिहाष्टके। . पूर्वत्रेव समासादि सर्वभक्षा पुनः स्त्रियाम् ॥ ६४३ ॥ अजायामर्थलिङ्गादि पूर्ववत् स्त्री स्वयंवरा। . पतिवरायां.ना तु स्यात् स्वयंवरणकर्मणि ॥१४४ ॥ १. 'कस्त' क. च. पाठः. २. 'वननं' रु. पाठः, ३. '' , '' ग. पाठः. Page #316 -------------------------------------------------------------------------- ________________ नानाथांर्णवसंक्षेपे अथानीहादिधानुष्कम्धितिभेदेषु पञ्चसु । एकस्मिन् स्यात् समपदं समासादीनि पूर्ववत् ॥ ६१५ ॥ सहदेवा स्त्रियां स(त्त्वत्त्वे) दण्डोत्पल इति श्रुते।। धर्मपुत्रकनिष्ठे तु ना समासादि पूर्ववत् ॥ ९४६ ॥ समूहनं तु नींब म्यात् संहतीकरणे तथा । . शरस्य योजने मौन्या स्त्रियां तु स्यात् समूहनी ॥ ६४७ ॥ सम्पार्जन्यामना ण्यन्तसमूब) समूहना । स्त्रीपुंसयोः सहचरी पीतझिण्ट्याख्यझाटके ॥ ६४८ ॥ सहचारिणि तु त्रिः स्यात् सहसानः पुनर्द्वयोः। । मयूरे यजमाने तु त्रिदृद्वेऽथ सकृत्मजः ॥ ६४९ ॥ द्वं सिंहकाकयोाय पुनः क्लीवं समञ्जसम् । अजयस्तु निरभ्यस्तऽप्युचितेऽप्याह ना. पुनः ।। ६५० ॥ स्वप्ने निशात्ययोद्धृते सद्यःपाकोऽत्र पूर्ववत् । सर्पदंष्टी पुनः स्त्रीत्व वृश्चिकालीति विश्रुते ॥ ६५१ ॥ जानीयादोषधीभेदे समासादीनि पूर्ववत् । सर्पराजः पुनः पुंन्त्वे वासुको द्वे तु भोगिनाम् ॥ १५२ ॥ त्रयोदशानां राजीलनाम्नामन्यतमेऽथ ना। उदुम्बरद्रुमे नालिकरे च स्यात् सदाफलः ॥ ६५३ ॥ अत्रापि पूर्ववत् सादि पुमांस्तु स्यात् सदागतिः । वायौ सूर्ये च सादीनि पूर्ववद् ब्रुवते पुनः ॥ ६५४ ।। सहसानुर्मयूरे च सपें चेत्यपरे द्वयोः । स्तब्धरोमा पुनट्टै स्याद् वराहे सादि पूर्ववत् ॥ ६९५ ।। सङ्कचारी द्वयोर्मत्त्ये समासादीनि पूर्ववत् । समवर्ती तु ना वैवस्वते सादीनि पूर्ववत् ॥ ६५६ ॥ Page #317 -------------------------------------------------------------------------- ________________ . चतुरभरकाडे नानालिसध्यायः। सहरक्षा दवामी ना दैत्यानामपि पावके । सरक्षसि पुननिः स्यात् सार्वभौमः पुनः पुमान् ॥ ६१७ ॥ चक्रवर्तिनि कौवेरदिग्गजे विदिते पुनः । वाच्यालिमाः सार्वभौमा अब सालावृको द्वयोः ॥ ६५८ ॥ वाकको शेयः सारमेयः पुनईयोः । सुनके पिकायां च समासादीनि पूर्वक्त् ॥ ६९९ ॥ सारस्वतः पुनः पुंसि वैल्वे दण्डे नपि त्वदः । सत्रयागविशेषेषु सम्बन्धिनि पुननिषु ॥ १० ॥ स्यात् सरस्वत्सरस्वस्योरथ सांयात्रिकं नपि । प्रभाते पोतवणिजि मा (तु !) साम्वत्सरखिषु ॥ ११ ॥ संवत्सरभवादौ. स्याद् विज्ञेयः फलपर्वणोः । विद्याज्योतिषिके चैनं कृष्णशाली पुनः पुमान् ॥ ६९२ ॥ खी सावत्सरी भाडे कसबे परसरात्यये । मी तु स्वादुरसा द्राक्षाकाकोलीमदिरासु च ॥ ६६३ ॥ स्वादौ तु स्याद् रसे पुंसि बहुव्रीहौ तु भेषवत् । साधारणं तु सामान्ये त्रिस्तत्रापि यदा सियाम् ॥ ६६४॥ साधारणा साधारणी चेति रूपद्वयं भवेत् । कवाटवन्धमोक्षाधिकायां पुनः लियाम् ॥ १५॥ साधारणी स्वादुगन्धा पुनः खी मधुशियुके। पूर्ववत् स्यात् समासादि स्वालीविल्यस्तु तण्डुले ॥ ६६६ ॥ पुमान् खालीविलाहे त्रिः सितापा: पुनईयोः । मयूरे पूर्ववत् साथमयो पुंसि सितासितः ॥ ६१७ ॥ बलभद्रे पुमान् सादि पूर्ववत् स्यात् सितच्छदः। द्वे हंसे पूर्ववत् सादि इयोस्त स्यात् सितायुधः ॥ ६१८॥ १. 'मक्षिा ' क.ग.प. पाठ. Page #318 -------------------------------------------------------------------------- ________________ नानार्थार्णवसं एत्थालाख्ये , मत्स्यभेदे ‘समासादीनि पूर्ववत् । स्थिरजिडस्तु मत्स्ये द्वे समासादीनि पूर्ववत् ॥ ६६९ ॥ स्थिरदप्रस्तु ना विष्णौ वराहाकृतिधारिणि । भुजङ्गमे तु द्वे अत्र समासादीनि पूर्ववत् ॥ १७० ।। सिंहपुच्छी पुनः स्त्रीत्वे पृश्निपीति विश्रुते । ज्ञेया स्यादोषधीभेदे माषपण्यो त मादवः ॥ १७१॥ अत्रापि पूर्ववत् साधमयो सिंहमलं नपि । नीलिकासंज्ञलोहे स्यात् समासादीनि पूर्ववत् ।। ६७२ ।। अथ सिद्धरसः पुंसि पारदे भेद्यवत् पुनः । रससिद्ध समासालिझान्यत्रापि पूर्ववत् ॥ १७ ॥ अथ सिन्धूद्भवं क्लीबे सैन्धवे सादि पूर्ववत् । सुब्रह्मण्यस्तु ना स्कन्द ऋत्विग्भेदे तु नृस्त्रियोः ॥ १७ ॥ निगदाख्ययजुर्वेद विशेपे तु स्त्रियामियम् । सुब्रह्मण्यात्र सादीनि पूर्ववत् स्यात् सुदर्शनः ॥ ६७५ ॥ पुनः पुंसीक्ष्वाकुवंशप्रभवे क्षत्रियान्तरे । शङ्खणस्य सुते विष्णुचक्रे चान्यस्तु तन्नपि ॥ १७६ ॥ तदप्रमाणनातानां कृतिभिर्हि विरुष्यंत । क्लीवमेवामरावत्या स्त्रियां तु स्यात् सुदर्शना ॥ १७ ॥ दध्यालीसंज्ञके वल्लीजातिभेने द्वयोः पुनः । गृध्राहये पक्षिभेदे समासादीनि पूर्ववत् ॥ ६७८ ॥ सुचरित्रा पुनः स्त्रीत्वे कुस्तुम्बुर्यामिहापि च । पूर्ववत् स्यात् समासादि सुप्रतीकः पुनः पुमान् ॥ ७९ ॥ ईशानदिग्गजेऽत्रापि पूर्ववत् साबथो नपि । • सुविदत्रं कुटुम्बे च धनलागलयोरपि ॥१०॥ + मीसिकायो तु सरटी निष्ठुरं वारकण्टकम् । गुरुज्ये सिंहमलं पबलोहम्बोहो' (...को. २५, २०) इति तु वैजयन्ती। Page #319 -------------------------------------------------------------------------- ________________ चतुरक्षरकाण्डे नानालिङ्गाध्यायः । शुद्धज्ञाने सुविद्ये त्रिः सुनिषण्णं पुनर्नपि । स्वस्तिकादिपदैःः ख्याते शाकभेदेऽत्र पूर्ववत् ॥ ६८१ ॥ सुखोदयस्तु ना मद्यभेदे माध्वीकसंज्ञके । अपकेक्षुरसैः सिद्धे समासादीनि पूर्ववत् ॥ ६८२ ॥ सुराष्ट्रजा पुनः स्त्रीत्व आढकीसंज्ञभेषजे । सौराष्ट्रपद्विशेषस्तत् समासादीनि पूर्ववत् ॥ ९८३ ॥ स्त्रियां तु स्यात् सुलवणा गवीधुरिति विश्रुते । क्षुद्रधान्यान्तरेऽत्रापि समासादीनि पूर्ववत् ॥ ६८४ ॥ स्थूलनासः पुनर्द्वे स्याद् वराहे सादि पूर्ववत् । क्लीबं स्वासनभेदे स्यात् सूचीमुखमिति ध्वनिः ॥ ६८९ ॥ ऊर्ध्वज्ञोर्जानुनोर्वाह प्रसार्य करयोस्तलौ । संहत्य च स्थितिः स स्यात् समासाद्यत्र पूर्ववत् ॥ ६८६ ॥ स्पृहीयोमं (१) पुनः क्लीने स्यादहस्सु तृणेषु च । नर्मदायां पुनः सोमभवा स्त्री सादि पूर्ववत् ॥ ६८७ ॥ सोमयोनिर्द्वयोर्विप्रे सुरे चार्थादि पूर्ववत् । सौगन्धिकं तु की पद्मे कल्हारे ध्यामसंज्ञके ॥ ६८८ ॥ गन्धद्रव्यं गन्धकाख्यं बानी तु स्थान पुमानसौ । सौरभेयस्तु वृषभे ना स्त्री तु सुरभावियम् ।। ६८९ ॥ सौरमे (यं यी) प्रसिद्धे तु धातुभेदे नपुंसकम् । हरितालं स्त्रियां तु स्याद् दूर्वायां हरितात्यसौ ॥ १९० ॥ इलिप्रिया सुरायां स्त्री कदम्बाख्ये तु पादपे ।. ना पूर्ववत् समासादि हस्तिचारः पुनः पुमान् ॥ ६९१ ॥ शरभामे गजत्रासतो यन्त्रेऽत्र पूर्ववत् । हस्तिकर्णस्तु ना शस्त्रत्राणार्थफलकान्तरे ॥ १९२ ॥ १. 'हयाम पुक. च. पाठः २. 'यां तु पु' ग. पाठः, ८५ Page #320 -------------------------------------------------------------------------- ________________ भामार्णवसंक्षेपे ज्ञेयः कम्बलभेदे च रोचकाख्येऽत्र पूर्ववत् । ना तु हस्तिनखः पुर्या द्वारकूटेऽत्र पूर्ववत् ॥ ६९३ ॥ हर्षयित्लुः पुना रनोपजीविन्यनुवर्तके । प्रियंवदे च त्रिःली तु हिरण्येऽथ हिरण्मयम् ॥ ६९४ ॥ पर्वतादुत्तरे वर्षे (श्वे)ताख्या(त) की त्रिषु त्वदः । सौवणे हषगन्धस्तु पुमान् स्यात् सूक्ष्मजीरके ॥ ६९५॥ हवस्येव तु यस्य स्याद् गन्धस्तस्मिंत्रिषु स्मृतः । हेमपुष्पः पुनः पुंसि चम्पकद्रौ स्त्रियां पुनः ॥ १९ ॥ पीतायां यूधिकायां स्यादेमपुप्प्यत्र पूर्ववत् । हेमकुज्यं पुनः कीबे द्वीपभेदेऽम्बुधीकृते ॥ ६९७ ॥ खाते भारतवर्षस्य प्रदेशे सगरैः स्थिते । अत्रापि पूर्ववत् साबमयो हैमवती स्त्रियाम् ।। १९८॥ पार्वत्यामपि गङ्गायां हरीतक्या वयान्तरे। .. शुक्के स्यादोषधीभेदे स्वर्णक्षीरीति विश्रुते ॥ ६९९ ॥ : की तु हैमवतं वर्षे भारते भेद्यवत् पुनः । हिमवद्विरिसम्बन्धिमात्रे काण्डमपूर्यत ।। ७०० ॥ इति चतुरक्षरकाण्डे नामालिशाप्यायः। चतुरसरकाण्डः समाप्तः। 1. 'क्या' ग. पाठः. Page #321 -------------------------------------------------------------------------- ________________ अथ पञ्चाक्षरकाण्डः। स्त्रीलिङ्गाध्यायः। अथ पञ्चाक्षरे खीणामध्यायो वर्ण्यतेऽधुना । महारपछी भाजीति प्रसिद्ध भेषमान्तरे ॥ १॥ फरजानां च भेदेषु कबिद् भेदेऽर्षजाड्नी । कावेर्यामधंगावामथ स्यादुषधिका ॥२॥ सूक्ष्मैलायां च कृष्णे च जीरकेऽयोपजिहिका। जिहारोगान्तरे वनचामप्यथो काचपालिका ॥ ३ ॥ मचे च काचशब्दार्थमालिकायां च वर्ण्यते । .. गोरमजम्बूगोधूमधान्ये गोरक्षतण्डुले ॥ ४ ॥ गोरक्षतण्डुलो नागवलासंझं हि मेषजम् । चिलीमलिका त(डन: डिति) * खयोते कण्ठभूषणे ॥ ५ ॥ अब नक्षत्रमाला स्याद्धस्तिमस्तकपणे। स्थासकाख्ये तथा सप्तविंशत्या मौक्तिकैः कृते ॥५॥ एकयष्टौ हारभेदे नक्षत्राणां तथावलौ।। अथ स्यान्मालिकायां च नवायां नवमालिका ॥ ७ ॥ पुष्पवल्ली विशेषे च सप्तलानाम्न्यथो मुवि। . नरेन्द्रपनी पल्यां च राज्ञोऽभ पाहायणी ॥ ८॥ सोफेन्यामात्मगुप्तायां शोफैमी स्यात् पुनर्नवा । मत्र स्यात् पुरुषगतिः सेतुषानामि सामनि ॥९॥ १. ग. पाठः. २. 'धन्दामा' ग. पाठ:. म.च. पाठः. . ३. 'पनी स्या' ग. पाठः. ४. 'म' क. *"विसमीलिका कामेदे खद्योतविद्युतोः' इति तु मेदिनी । 'चिलिमीलिकातसा स्वात् बयोते कण्ठभूषणे चापि' (पृ. २७२. श्लो. १२) इति वैजयन्ती च। . . Page #322 -------------------------------------------------------------------------- ________________ नानायनिवसपे नहमस्मीत्यूगुत्सने पुरुषस्य गतावपि । अथ योजनगन्धा स्याज्जानक्यां व्यासमातरि ॥ १० ॥ कस्तूर्या चाव कथिता कविमिर्वरवर्णिनी। बरशियां हरिदायामय स्याच्याकुलादनी ॥ ११ ॥ रोहिण्यां तोयपिप्पस्यां रोहिणी कटुरोहिणी। इति प्रसिद्ध भैषज्य स्वायतसुरसा वियम् ॥ १२ ॥ (भवेत् सामन्यौ तुलसीसंज्ञके च कठिारे । सितक्षेफालिकायामप्यथो दूत्यां शिरःसजि ॥१३॥ भवेत् सुरवतालीति शब्दोऽध्यायोऽप्यपूर्वयम् ॥ १३ ॥ इति पञ्चाक्षरकाले जीलिजाध्यायः । अथ पश्चाक्षरकाण्डे पुल्लियाध्यायः। भब पवारनरा अभिनिधान इत्यमुम् । विषाद् विसर्जनीये च वर्णमात्रेऽध्ययोभयोः ॥ १ ॥ उत्साहेऽध्यवसायः सा+++++++र:। सम्मत्सर इति के तमेद इति चापरे ॥ २॥ .. मस्थिसहाव इत्येष समूहेऽस्मा लसान्तरे। बखिमानिति विख्यातेऽप्यय स्यादाक्षणिः ॥ ३ ॥ पावके भास्करे च स्यावयोपवसंवध्वनिः । प्रामोपवासयोः कन्यवाहनस्त्वग्निमात्रके ॥१॥ ... 'स्वामिययेऽषानुवत्सरः' इति पाठः स्यात् । । Page #323 -------------------------------------------------------------------------- ________________ पञ्चाक्षरकाण्डे पुलिाध्यायः । पितॄणामपि वहौ स्यादथ स्वात् करपल्लवः । बाहौ किसख्याकारपाणौ, चाभ महेश्वरे ॥ १ ॥ खण्डे च परशौ खण्डपरशुः स्यात् तु केतके । मात्रे चामरपुष्पः स्यात् काशे च ज्योतिषांपतिः ॥ ६॥ अर्के चन्द्रेऽप्यथ तुलापुरूषः स्यादू बतान्तरे । पिण्याकाचामतक्राम्बुसक्तूनां भोजनात् क्रमात् ॥ ७ ॥ एकैकस्य त्र्यहं यत् स्यात् तुलायाः पुरुषे तथा । 'दशनोच्छिष्ट उच्छ्रासे चुम्बने दशनच्छदे ॥ ८ ॥ मातुर्मृतस्य जायायां संसक्ते दिधिषूपतिः । पुनर्व्वश्च धवेऽथ स्याद् वरुणस्य फले तथा ॥ ९ ॥ धूलीकदम्बोऽपि तरुविशेषे नीपसंज्ञके । स्यानागवारिकस्त्वेष गणस्थे हस्तिपालके ॥ १० ॥ परिवत्सरशब्दस्तु कैश्चित् सव्वत्सरे मतः । अन्यैस्तु तद्विशेषेऽथ तक्रेऽपि परमे रसे ॥ ११ ॥ विज्ञेयः परमरसः स्यात् तु पर्यनुयोगवाक् । अनुयोगेऽप्युपालम्भेऽप्यथ वहौ पुरन्दरे ॥ १२ ॥ प्राचीनवर्हिः शम्भौ तु शक्रे स्यान्मेघवाहनः । यक्षकर्दम इत्येष यक्षाणामपि कर्दमे ॥ १३ ॥ कर्पूरागरुकस्तूरीत कोलैः साधितेऽपि च । गन्धयुक्तिविशेषेऽन्ये कुङ्कुमं चात्र युञ्जते ॥ १४ ॥ उत्कण्ठे रणरणको वियोगे त्वाह सज्जनः । मदनेऽमरदत्तोऽमुमाचष्टे शब्दवित्तमः ॥ १९ ॥ श्रीतचम्पकशब्दोऽयं दीपदर्पणयोर्मतः । अथ स्यात् सर्वसन्नाहः सन्नद्धौ सर्ववर्मिणाम् ॥ १६ ॥ १. 'बोः स्मृतः ' ग. पाठः . 6 Page #324 -------------------------------------------------------------------------- ________________ ९०. नानाथीर्णवसंक्षेपे सर्वात्मन्यप्यथ स्वादुकण्टकः स्याद् विरुद्धते । कोल्यां च गोक्षुरे चापि स्यादथो हव्यवाहनः ॥ १७ ॥ भवेदाहवनीयाम देवानामिमात्रके । हिनिर्यासशब्दोऽयं निम्बे हिङ्गुरसेऽपि च ॥ १८ ॥ हिरण्यबाहुः शोणाख्यनदे विषमलोचने ॥ १८३ ॥ इति पचाक्षरकाण्डे पुल्लिङ्गाध्यायः । अथ पञ्चाक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथ पञ्चाक्षरनपामध्यायो रेचयिष्यते । अनुनार्थेन शब्दोऽयं याच्ञादिषु चतुर्ष्वपि ॥ १ ॥ अथातिसर्जनं दाने (बधे)* चाथापवर्जनम् । परित्यागे च दाने चाप्यथावहननध्वनिः ॥ २ ॥ मुसले चावघाते चाप्यथावतरणध्वनिः । अवतीर्णौ च भूतादिग्रहे निवसनाचले || ३ || अभिसन्धानशब्दोऽयं शरव्येऽप्यभिसन्धिके । उपसर्जनमित्येतद् यत् स्यात् प्रथमयोदितम् ॥ ४ ॥ समासशास्त्रे तत्र स्यादप्रधानेऽपि तत् तथा । उपसृष्टौ तथाचाह निदाने षोडशिस्तवे ॥ ५ ॥ स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि । उपवर्तनमित्येतदश्वानां उठने क्षितौ ॥ ६ ॥ १. 'वर्णयि' ग. पाठः २. 'थितश' ग. पाठः.. 'अथातिसर्जनं दाने वधेऽपि च नपुंसकम्' इति मेदिनी । Page #325 -------------------------------------------------------------------------- ________________ पशाक्षरकाण्डे नपुंसकलिाध्यायः। राष्ऽऽप्यथोपयमनं विवाहे खीकृतावपि । कालानुसार्य शैलेये जावकाख्ये विलेपने ॥ ७ ॥ केशवायुधमित्येतत् केशवस्यायुधे तथा। रथचक्रेऽप्यथ ज्ञेयं ग्रामणीकुलमित्यदः ॥ ८ ॥ शुद्धीपा हि बहवः सगरैः सागरीकृते । भागे भारतवर्षस्य तेषामन्यतमे तथा ॥९॥ प्रामण्यां च कुलेऽथ स्याद् गुणसामान्यमित्यदः । साङ्यतत्त्वे प्रधानाख्ये गुणशब्दार्थवस्तुनः ॥ १० ॥ समानत्वेऽप्यथो पत्रे तमालाख्यमहीरुहः । तमालपत्रं भस्मादिरचिते च विशेषके ॥ ११ ॥ दुग्धाने दुग्धतालीयं स्यात् फेनेऽपि च दुग्धजे । धनधारणमित्येतत् स्वापतेयस्य धारणे ॥ १२ ॥ व्यवहारप्रवृत्तानां लेख्यभेदेऽप्यथो भवेत् । - नगभूषणमित्येतन्नगानां भूषणेऽपि च ॥ १३ ॥ हरितालेऽप्यथ ज्ञेयं नियमे परिभाषणम् । निन्दात्मकेऽप्युपालम्भे स्यादालापेऽप्यथो भवेत् ॥ १४ ॥ परिवेषणशब्दोऽयं भोजनायां च वेष्टने । पादवन्धनशब्दस्तु बन्धने पादवस्तुनः ॥ १५ ॥ स्याच्च जीवधनाभिख्ये गोमहिष्यादिवस्तुनि । मणिसोपानशब्दोऽयं सोपाने मणिनिर्मिते ।। १६ ॥ चाटुकार इति ख्यातेऽप्येकवल्लया समे कृते । सौवर्णैर्गुडकैर्विद्यादलहारान्तरेऽ(थपि) तत् ॥ १७ ॥ १. 'मा' ग. च. पाठ:. २. 'गैः कलर्शिवै' इ. पाठः. Page #326 -------------------------------------------------------------------------- ________________ मानार्णवसंक्षेप मुखभूषणमित्येतत् स्यालोहे वसंज्ञके। मुखस्य भूषणे चाथ रसकेसरमित्यदः ॥ १८॥ वेधके वकुले नागपुष्पेऽथ वरचन्दनम् । देवदारुणि कालेयेऽप्यथो (या)तिभयप्रदा ॥ १९ ॥ $+ + + + + + + स्याद् चीराशंसनमित्यदः । आशंसने च वीरस्य समुदरणवाक् पुनः ॥ २० ॥ वान्तानेऽप्युभये चेस्थमध्यायो गतवानयम् ॥ २० ॥ इति पञ्चाक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथ पश्चाक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथाभिधेयलिना ये शब्दाः पञ्चाक्षराः स्मृताः । तेषां समेपामध्यायः स्पष्टं प्रस्तूयतेऽधुना ॥१॥ अनेलमूकः स्यादन्धे वक्तुं श्रोतुमशिक्षिते ।। श्रुतिवर्जित इत्येके शठे चाथीदनादिपु ॥ २ ॥ सुसंस्कृतेषु पर्याप्ते प्रमितप्राप्तयोरपि । उपसम्पन्नशब्दोऽयं तथाथोदयनीयवाक् ॥ ३ ॥ यागान्तकर्मभेदेऽपि तद्योगादहरादिपु । कथामसङ्गस्तु विषवैद्ये वाताधिकेऽपि च ॥ ४ ॥ अथ प्रवचनीयं स्यात् प्रवक्तव्ये प्रवक्तरि । स्यात् पर्यवसितं लब्धे विरतिं प्राप्तवत्यपि ॥ ५ ॥ १. 'द' क. ग. पाठः. २. 'त' ग. पाठ:. - 'तस्यामाजेः पृथिव्याम्' इति स्यात् । 'वीराशंसनमाजे ' (पृ. १२१. गो. २०६) इति पैजयन्ती। Page #327 -------------------------------------------------------------------------- ________________ पञ्चासरकाडेबानाविशाध्यायः। बहुलीकृतमित्येतन्नीते बहुलतामपि । पूतधान्येऽप्यथो शौन्योद(सिनि)कस्तस्करे तथा ॥१॥ औत्तिाशनिके चायमित्यध्यायः समाप्तवान् ॥ १३॥ इति पञ्चाक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथ पञ्चाक्षरकाण्डे नानालिशाध्यायः । अथ पञ्चाक्षराः शब्दा नानालिझाश्च ये मताः । तेषां समेषामध्यायः स्फुटः प्रस्तूयतेऽधुना ॥१॥ अथापराजितः पुंसि हरे विष्णी स्त्रियां पुनः । ब्राह्मणो ब्रह्मलोकस्थपुरे छान्दोग्यकीर्तिते ॥ २ ॥ विवादसनपात्यक्षुववृक्षे लतान्तरे। गिरिकसिमाख्ये स्यादीशानदिशि च त्रि तु ॥ ३ ॥ अजिते राजितं यस्मादपेतं तत्र यस्य च । गर्हितं राजितं तत्र राजिते गर्हितेऽथ नप् ॥ ४ ॥ गर्हिते राजने स्यादित्यथ स्यादमृतोद्भवम् । लशुने क्ली त्रिषु त्वेतत् सर्वस्मिन् स्यात् सुधोद्भवे ॥५॥ अष्टमङ्गलशब्दो द्वे घोटभेदेऽस्य लक्षणम् । पुच्छोरःखुरकेशास्यैः सितैः स्यादष्टमङ्गलः ॥ ६॥ इति तक्षागमख्याते पूर्णकुम्भादिके नपुम् । द्विगौ तु प्राप्तलिङ्गं स्यात् समासेऽथावरोहकः ॥ ७ ॥ 1. 'भ्यांसदितस्त' ग. पाठः. २. 'क्धि' क. पाठः. 1 'पुच्छोरःखुरकोशास्यैः मितः स्यादष्टमङ्गलः' (पृ. १११. लो. ९७) इति तु वैजबन्ती । Page #328 -------------------------------------------------------------------------- ________________ 3 नानार्थार्णवसंक्षेपे कृष्णशालौ पुमांस्त्रिस्तु यत्रकाप्यवरोदरि । अथातिरथो ज्ञेय ऋषिमेदे नृलिङ्गकः ॥ ८ ॥ 'आशुश्शिशान' इत्यादिसूते तु स्यान्नपुंसकम् । यस्य प्रतिरथो नास्ति तत्र त्रिष्वेष कीर्तितः ॥ ९॥ स्त्रीत्ववक्षेपणी घोट (रु. कु ) *शायां भर्त्सने पुनः । कीनेऽवक्षेपणं क्लीवं त्ववदारणमित्यदः ।। १.० ॥ खनित्रे भेदने तु स्यात् स्त्री च नप् चावदारणा । अधाधिकरणं द्रव्य आघारेऽधिकृतौ च नप् ॥ ११ ॥ अधिकेतु रणेन स्त्री बहुव्रीहौ तु भेद्यवत् । अधिरोहणमारोहे की स्त्रियां त्वधिरोहणी ॥ १२ ॥ निःश्रेण्यामथ पाठाख्यलता जात्यन्तरे स्त्रियाम् । अविद्धकर्णी त्रिषु तु यस्य विद्धौ न कर्णकौ ॥ १३ ॥ अपेतो वारणो यस्मात् तस्मिंस्विष्वपवारणः । न नापवारणान्तर्धी स्त्रीलिङ्गे त्वभिसारिका ॥ १४ ॥ कान्तार्थिनी स्त्री या याति सङ्केतं तत्र सा त्रिषु । अभिगन्तरि पुल्लिङ्गे त्वङ्गनाप्रिय इत्ययम् ॥ ११ ॥ आम्रवृक्षेऽङ्गनानां तु प्रिये त्रिर्यस्य वाङ्गनाः । प्रियास्तत्राब्धिमण्डकी पुनः स्त्री शुक्तिसंज्ञके ॥ १६ ॥ सामुद्रजन्ती सामुद्रदर्दुरे तु द्वयोरसौ । स्त्री त्वधिश्रयणी चुल्लयां चुलयामारोपणे पुनः ॥ १७ ॥ क्लीनेऽधिश्रयणं पक्तुं स्थाल्यादेरथ नो. पुमान् । संस्कारे गन्धमाल्याद्यैः पटादेरधिवासना ॥ १८ ॥ निवासनेऽप्यथारिष्टनेमिर्विष्णौ पुमांस्त्रि तु । अरिष्टा यस्य नेमिः स्यात् तत्रात्रेदिधिषूः पुनः ॥ १९ ॥ * 'वगावक्षेपणी कुशा' (पृ. ११३. लो. ११४) इति वैजयन्ती । Page #329 -------------------------------------------------------------------------- ________________ 33 पश्चाक्षरकाण्डे नानालिङ्गाध्यायः । या ज्येष्ठायामनूढायामूढा तस्यां स्त्रियां स्त्रियाम् । ना तु भ्रातुः प्रमीतस्य जायया रमतेऽनुजः ॥ २० ॥ यस्तस्मिन्नमुमेवास्मिन्नर्थे हस्वान्तमप्यवक् । अग्रेदिधिपुरित्येष पठितोऽर्थान्तरे परैः ॥ २१ ॥ यथा पुनर्मूर्द्विर्व्यूढा सैव यस्य कुटुम्बिनी । सस्याद् द्विजोऽग्रेदिधिषुरित्यथान्तावसायिवाक् ॥ २२ ॥ द्वयोर्निषाद्यां चण्डालाजाते जात्यन्तरे नृणाम् । सिंहस्तु नापिते प्राह चण्डाले प्राह शाश्वतः ॥ २३ ॥ अथासुतीवलः पुंसि विज्ञेयः सोमयाजिनि । भेद्यलिङ्गस्तु विज्ञेयः कल्यपाले मनीषिभिः ।। २४ । अथाशितो येन भवेत् करणेनौदनादिना । स्वादाशितम्भवं तत्र त्रिर्भावे त्वाशितस्य हि ॥ २५ ॥ अबाधितानां मावोतकृत ++++++ (3)। इदं चोदाहरच्छण्डं स्वशास्त्रे शाकटायनः ॥ २६ ॥ वैजयन्त्यां तु पुंस्युक्तं तन्मूलं चिन्त्यतां बुधैः । स्यादाग्रहायणी श्रीत्वे मृगशीर्षाख्यतारके ॥ २७ ॥ तद्युक्ते कालमात्रे च पौर्णमास्यामपि कचित् । मार्गशीर्षीति यस्य स्यात् समाख्या भेद्यवत् पुनः ॥ २८ ॥ • कालयोरेतयोर्जाते भवे चा* + + + + + (आप) नसत्त्वा तु स्त्रीत्वे गर्भिण्यामथ स त्रिषु ॥ २९ ॥ • प्राप्तसत्त्वे विपन्नं च सत्त्वं यस्यास्ति तत्र च । पुंस्याग्निमारुतोऽगस्त्यमुनौ त्रिषु तु देवता ॥ ३० ॥ १. 'न्या' ग. पाठः. * 'वार्थादि पूर्ववत्' इति स्यात् । Page #330 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे यस्याग्नारुतौ तत्र द्वे तु स्यादीश्वरप्रियः । तित्तिर्याख्ये पक्षिभेदे त्रिषु त्वीश्वरवल्लभे ॥ ३१ ॥ अथोपकारिका स्त्रीत्वे राजावासेऽथ सा त्रिषु । उपकारक इत्येष उपकर्तर्यथ दुमे ॥ ३२ ॥ उल्लेखनीयं कतकसंज्ञेऽभो मेयलिङ्गकम् । उल्लेखितव्येऽथ ब्रह्मचारिभेदे नृलिङ्गकः ॥ ३३ ॥ उपकुर्बाण इत्येष त्रि तु स्यादुपकर्तरि । स्यात् पुनर्हरिमन्थाख्यमुद्गजात्यन्तरे पुमान् ॥ ३४ ॥ ऊर्ध्वरूप इत्येष यस्योर्ध्वं रूपमस्ति हि । तत्र त्रिः परवल्लिङ्गं षष्ठीतत्पुरुषादिषु ॥ ३५ ॥ बलभद्रे कुबेरे चाप्येककुण्डल इत्ययम् । पुंसि त्रिषु तु यस्यैकं कुण्डलं तत्र नय् पुनः ॥ ३६ ॥ औपरिष्टकमित्येतत् कामशास्त्रेषु विश्रुते । क्रियाभेदे त्रिषु त्वेतदूर्ध्वजे प्राह सज्जनः ॥ ३७ ॥ कमलच्छदशब्दोऽयं कमलस्यच्छदे पुमान् । द्वे कङ्काख्यखगेऽथो ना नारदे कलहप्रियः || ३८ ॥ त्रिलिङ्गस्तु प्रियो यस्य कलहस्तत्र वस्तुनि । स्यात् कण्टकिफलः पुंसि पनसे गोक्षुरेऽपि च ॥ ३९ ॥ त्रि तु स्यात् तत्र यस्यापि फलं कण्टकवद् भवेत् । कलशोदक इत्येष पुमानम्लानसंज्ञिनः ॥ ४० ॥ स्तम्बस्य भेदे स्याच्छोणपुष्पे झाटाकृतावथ । कलशस्थजले क्लीबमथ ना कर्णपूरणः ॥ ४१ ॥ मुस्तके की तु कर्णस्य पूर्ती पूरयतेः पुनः । अर्थे न ना भवेत् कर्णपूरणाथो नृलिङ्गकः ॥ ४२ ॥ 1. 'मा' क. च. पाठः. २. 'की' ग. पाठः. Page #331 -------------------------------------------------------------------------- ________________ पञ्चाक्षरकाण्डे नानालिङ्गाध्यायः । कृतवेधनशब्दोऽयं कोशातवयाह्वयस्य हि । लताजातिप्रभेदस्य भेदे पृथुफले तथा ॥ ४३ ॥ अन्यस्मिन्नपि च स्वल्पफलभेदे त्रिषु त्वयम् । कृतो यस्य व्यस्तत्र येन वात्राप्यथ खियाम् ॥ ४४ ॥ स्यात् केशवानुजा दुर्गादेव्यां त्रिषु तु केशवः । यस्यानुजस्तत्र ये तु कनिष्ठाः केशवस्य हि ॥ ४५ ॥ तत्र द्वयोरथ पुमान् केशवप्रिय इत्ययम् । वेङ्कटाख्यगिरौ त्रिस्तु केशवो यस्य वल्लभः ॥ ४६ ॥ つ वल्लभे केशवस्यापि स्यात् तु द्वे महदस्वरः । महिषे त्र तु यस्यास्ति तत्र स्याद् गद्गदः स्वरः ॥ ४७ ॥ गन्धमादनशब्दस्तु नृपोः पर्वतान्तरे । रामायणप्रसिद्धे च कचित् स्यात् कपिकुञ्जरे ॥ ४८ ॥ द्वयोस्तु गात्रसङ्कोची जाहकाख्येषु जन्तुषु । गात्रं सङ्कोचयेद् यश्च तच्छीलस्तत्र सत्रिषु ॥ ४९ ॥ द्वयोस्तु गृहवलिभुग् वायसे चटकेऽपि च । चन्द्रिका प्रिय इत्येष चकोराख्यखगे द्वयोः ॥ ९० ॥ यस्येष्टा चन्द्रिका तत्र त्रिरश्री नतुरङ्गुलः । पुमानारम्वधे मानविशेषे शिरसंज्ञके ॥ ११ ॥ त्रिस्तु तद्वत्यथ स्त्री स्यात् पादपे जघनेफला । काकोदुम्बरिकासंज्ञे पनसे तु पुमानथ ॥ १२ ॥ पुनर्नवायां स्त्री जीवबोधनी नस्त्रियोः पुनः । जीवस्य ज्ञापने जीवबोधनावगती पुनः ॥ ५३ ॥ क्लोबे यवनिकायां तु स्यात तिरस्करिणी स्त्रियाम् । की छादनेऽथ ना दन्तधावनः खदिरद्रुमे ॥ ५४ ॥ 1. '7' 11. 713:. + 'सम' इति स्यात् । तथा च बैजयन्ती । 'अङ्गुलोऽस्त्री यवा अष्ट समस्तु चतुरङ्गुलः ' (पृ. ३ श्री. ५२ ) इति । Page #332 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेप भरिमेदे करले च की तु दन्तस्य शोधने। . दन्तकाछेऽप्यथो हस्तिवाविजिन इति श्रुते ॥ १९ ॥ वातिजिनप्रभेदे स्यात् त्रीलिङ्गा दळुनाशनी। ददास्त नाशने दद्रुनाशना स्त्रीनपोरथ ॥ १६ ॥ ना.देहमर्दनो व्याधौ की तु देहस्य मर्दने । देवदुन्दुभिशब्दोऽयं पुलिगः स्यात् पुरन्दरे ॥ ५७ ।। श्री तु तीक्ष्णार्जके कृष्णवचायां चाथ ना हरे । नन्दिवर्धनशब्दोऽयं सोमवंशसमुद्भवे ॥ ५८॥ . नृपभेदे पञ्चदश्यां (त्रि) तु हर्षस्य वर्धके । वृद्धौ नन्देः क्की (पुमांस्तु) मयूरे नर्तनप्रियः ॥ ५९॥ त्रिस्तु नृत्तप्रियेऽथ द्वे वर्ण्यते नखरायुधः । मार्जारे भेद्यवत् तु स्याद् यस्य स्यानसमायुधम् ॥१०॥ नक्षत्रनेमिस्तु स्त्री स्याद् रेवत्यां नेन्दुशाणिोः । मीनपुंसकयोर्दाने ज्ञापने प्रतिपादना ।। ६१ ॥ वधे विकीर्णीकरणे स्त्रीनपोः प्रविसारणा। स्त्रीनपुंसकयोमेंदे युद्धे क्ली प्रविदारणा ॥ ६२ ॥ अथ पञ्चसुगन्धं की समाहारद्विगौ कृते । पूगकर्पूरतकोलजातीफललवङ्गके ॥ ६ ॥ यस्य पञ्च सुगन्धाः स्युस्तत्र स्याद् वाच्यलिङ्गकम् । परिचारकशब्दोऽयं दासे द्वे भेद्यवत् पुनः ॥ ६४ ॥ शुश्रूषकजनेऽथ स्त्री नियुक्तायां नृपस्त्रियाम् । सग्मूषणाविष्वर्थेषु विज्ञेया परिचारिका ॥ १५ ॥ परित्यागे वधे च स्त्रीनपोः स्यात् परिवर्जना। शत्रौ ना प्रत्यवस्थानः परिस्पर्धिजने त्रिषु ॥ १६ ॥ १. .. पाठः. Page #333 -------------------------------------------------------------------------- ________________ पञ्चाक्षरकाण्डे नानालिकाध्यायः। (उपान)हि स्त्रियां पादरक्षणी क्ल्यविरक्षणे ।। स्त्री तु मङ्गलवाद्यस्य निर्घोषे प्रियवादिका ॥ ६७ ।। प्रियस्य वक्तरि त्रि स्यादथ स्त्री पीततण्डुला। कङ्गुधान्ये त्रिषु पुनः पीतो यस्यास्ति तण्डुलः ॥ ६८॥ पुष्टिवर्धनशब्दोऽयं चाषाख्यविहगे द्वयोः।। त्रि तु (वर्धन)के पुष्टेरन्यञ्चेशमुद्यताम् ।। ६९ ।। पुरुषव्याघ्रशब्दोऽयं गृध्राज्यविहगे द्वयोः । पुमांस्तु पुरुषश्रेष्ठे पुमांस्तु पृथिवीपतिः ॥ ७० ॥ यमे भौमे त्रि तु मापे तालीसंज्ञे तु पादपे । लियां स्यात् फलपाकान्ता नि तु व्रीहियवादिषु ॥ ७१ ॥ मुद्गमाषतिलायेषु फलपाकविनाशिषु । अथ चापप्रभेदे स्यान्नलिङ्गं बिम्बिसारकम् ॥ ७२ ॥ बाणभेदे तु विज्ञेयो ना द्वापश्चाशदगुले । नायोक्तौ युवराजे स्यात् पुलिको भतेदारकः ।। ७३ ॥ राजपुत्र्यां तु नाट्योक्तौ स्त्रीलिङ्गा भर्तृदारिका । . टुण्डवृक्षे तु मण्डूकपर्णः पुंसि स्त्रियां पुनः ॥ ७४ ॥ मण्डूकपर्णी भण्डीरीसंज्ञवल्लयां द्वयोः पुनः । महाशकुन उलके महत्यपि विहामे ॥ ५ ॥ *अजोपचारकुशले पुंसि स्यान्मलहारकः। मलस्य हर्तरि त्रि स्यादथ ना मधुरस्वनः ॥ ७६ ॥ शङ्के त्रिषु तु यस्यास्ति तत्रार्थे मधुरः स्वनः । निर्वृहेऽपाश्रये च क्ली मत्तवारणमित्यदः ॥ ७७ ॥ - ना तु मत्तगजे ना तु चतुष्कीसंज्ञके कृते । वाससा विद्धि मशकहरी मशककुन्धये ॥ ७८ ॥ - * 'गजोपचारकुशलो वाहिको मलहारकः' (पृ. 11. श्लो. ८७) इति तु वैजयन्ती । Page #334 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे मक्षक क्षिपतेऽन्यो यस्तत्र त्रि स्यादथ त्रिषु । वत्र मन्दविसपी स्याद् यः शनैस्मृतिशीलकः ॥ ७९ ॥ (शिर:)किमौ तु यूकाख्ये स्त्रियां मन्दविसर्पिणी। त्रियां तु मलवद्वासा उदक्यायां त्रिषु त्वसौ ।। ८० ॥ मलिनं यस्य वसं स्यात् तत्र तत्पुरुषे तु नंम् । ना तु मातुलपुत्रः स्याद् धपुरस्य फळे तथा ॥ ८१॥ मातुलस्य त्वपत्वे द्वे ना तु स्याम्बनिसेवितः । नीवारे यस्तु मुनिभिः सेवितस्तत्र स त्रिषु ॥ ८२ ॥ मुखमण्डनशब्दोऽयं तिलकाल्पतरौ पुमान् । मुखस्य भूषणे कीबं वर्ण्यते येन वस्तुना ॥ ८३ ॥ मुखं तत्र त्रिषु स्त्री तु विज्ञेया मुक्तबन्धना । मल्लिकायां बहुव्रीहौ त्वेतत् स्याद् भेघलिगकम् ॥ ८ ॥ मर्धाभिषिक्तो ना राज्ञि क्षत्रिये तु योनि त । प्रषाने वैजयन्त्यां तु प्रभाविति समारितम् ॥ ८५ ॥ मूर्षावसिक्तो द्वे विप्रात् क्षत्रियाजे त्रिषु त्वयम् । . योऽवसिको भवेन्मूर्धि तत्राथ मृदुकण्टकः ॥ ८ ॥ मत्स्ये पाठीनसंज्ञे द्वे त्रि तु यस्यास्ति कण्टकः ।। मृदुंस्तत्राव रुद्रस्य नाट्ये ना भूमिकां गते ॥ ८७॥ रावतारी त्रिषु तु नटेऽयो रात्रिजागरः। शुनि द्वे त्रि तु जागर्ति रात्रौ योऽत्राय न स्त्रियाम् ।। ८८ ॥ अर्वत्या वदने क्लीनलिङ्गं तु स्याद् रसातले । वडवामुखशब्दोऽयं पुल्लिङ्गस्त्वीर्वपावके ।। ८९ ॥ वरचन्दनमनी स्याद् देवदारुमहीरहे । काले चन्दने चापि वरेऽयो वामलोचना ॥ ९ ॥ - - - - -- - + 'यूकस्तु शिरसि निमिः' (पृ. १५१. को. ३०) इति वैजयन्ती । Page #335 -------------------------------------------------------------------------- ________________ पञ्चाक्षरकाण्डे नानालिनाध्यायः। स्त्री स्त्रीभेदे त्रि तु बहुव्रीही क्की कर्मधारये। विलेपनीया स्त्रीलिङ्गा चारभूषणयोषिति ॥ ९१ ॥ क्ली तु (दाधा)तावथो वृद्धदारकः पुंसि भेषजे । छगलान्त्रीसमाख्ये त्रिः पुनद्धस्य गेदके ॥ ९२ ॥ जीर्णभार्येऽप्यथो वृद्धावस्कन्दी ना पुरन्दरे । यस्तु वृतानबस्कन्देत् तच्छीलस्तत्र स त्रिषु ॥ ९३ ॥ - गन्धद्रव्ये तु कस्तूर्यामस्त्री स्याच्छितिचन्दनम् । शितौ च चन्दने शूलनाशकं तु नपुंसकम् ।। ९४ ॥ सौवर्चलाख्यलवणे त्रि तु शूलस्य नाशके। . पष्टिहायनशब्दोऽयं गजे स्याद् द्वे स्त्रियां पुनः ॥ ९५ ॥ समाहारद्विगी पटिहायनी भेद्यवत् पुनः । बहुव्रीहौ हि. तत्रापि स्त्रियां डीप षष्टिहायनी ॥ ९६ ॥ वयस्येवात्र बीबुकः शालादी पष्टिहायना । स्त्री सर्वमङ्गला शैलतनयायां त्रिषु त्वियम् ॥ ९७ ॥ बहुव्रीही तत्पुरुषे परवलिकता स्मृता । अथ ना सर्वतोभद्रो गृहविच्छन्दकान्तरे ॥ ९८ ॥ निम्बवृक्षे च विषमकान्यालद्वारभेदके । स्त्रियां तु सर्वतोभद्रा काश्मर्याभिख्यपादपे ॥ ९९ ॥ यत् तु सर्वप्रकारे साद् भद्रं तत्र त्रिषु स्मृतम् । सर्वतोमुखशब्दस्तु ऋतुभेदे विरिश्चने ॥ १० ॥ ना नीरे क्ली त्रिषु पुनर्यस्य स्यात् सर्वतो मुखम् । . अथो सहस्रवीयर्या स्त्री दूर्वायामपरः पुनः ॥ १०१॥ आचष्टे श्वेतदूर्वायां स वै' नाम भिषग्धरः । आहोर्ध्वकण्टका + + + + + + + + त्रिषु ॥ १०२॥ ... 'एवैनां मिच. पाठः. * 'कामिक्ष्यलताभेदेऽथ सत्रि' इति स्यात् । ऊर्ध्वकण्टकासहसवीर्यापदे शतावरीचे रश्येते। ----- - -- Page #336 -------------------------------------------------------------------------- ________________ नानार्थार्णवसंक्षेपे बहुव्रीहावथान्यत्र समासे पूर्ववत् स्मरेत् । रानासंज्ञे तु भैषज्ये स्त्रियां स्यात् सर्पलोचना ॥ १०३ ॥ यथासमासमन्यत्र लिङ्गार्थाववधारयेत् ।' सहस्रपत्रं कमले क्ली समासान्तरेषु तु ॥ १०॥ . प्रतीयात् पूर्ववल्लिङ्गमथ पुंस्यम्लवेतसे । सहस्रवेधी नीवं तु हिनि की तु संयुगे ॥ १०५ ॥ *+ + + + + + + + पुल्लिङ्गस्तु रये त्रिषु । सिंहविक्रम इत्येष द्वे विज्ञेयस्तुरङ्गमे ॥ १० ॥ 'समासभेदेष्वन्येषु लिङ्गाद्यर्थोऽत्र पूर्ववत् । सिंहकेसरशब्दोऽयं वकुले नाथ पुन्नपोः ॥ १०७ ॥ सटे सिंहस्य पुल्लिङ्गः पुनः स्यात् सितकुञ्जरः । शके समासभेदेषु त्वर्थो लिङ्गं च पूर्ववत् ॥ १०८ ॥ सुरवल्लभ इत्येष पुन्नागाल्यद्रुमे पुमान् । त्रि तु देवप्रियेऽथो ना सुरभिच्छद इत्ययम् ॥ १०९ ॥ कपित्थे राजजम्ब्वायजम्बूभेदे च स स्मृतः । वाच्यलिङ्गं तु तत्र स्याद् यस्यास्ति सुरभिश्छदः ॥ ११ ॥ हरिचन्दनमत्री स्याद् देवानां पादपान्तरे। . चन्दने तानसारे च पीतचन्दनसंज्ञके ॥ १११॥ हरिमन्थज इत्येष ना धान्ये चणकाहये । पठितोऽमरसिंहेन वैजयन्त्यां त्वपाठि सः ॥ ११२॥ कृष्णमुद्रेत्रिषु त्वेष हरिमन्थसमुद्भवे । हरिलोचन इत्येष उलके स्याद् द्वयोरथ ॥ ११ ॥ सम्भवत्सु समासेषु लिङ्गमर्थश्च. पूर्ववत् । बाधित्वा परवल्लिङ्गं गङ्गायां हरशेखरा ॥ ११ ॥ - १. 'म्यु' ग. च. पाठ.. • साम्परायिकमित्येतत्' इति पाठः स्यात् । । इतःपरं किश्चिदिवापेक्षितं भाति । ' Page #337 -------------------------------------------------------------------------- ________________ पञ्चाक्षरकाण्डे नानालिङ्गाध्यायः । स्त्रियां हरस्य त्वस्त्री स्याच्छेखरेऽथ स्त्रियामियम् | हिरण्यवर्णा नद्यां स्यादू बहुव्रीहौ तु भेद्यवत् ॥ ११५ ॥ लिङ्गं समासेऽप्यन्यत्र लिङ्गार्थो पूर्ववत् स्मरेत् ॥ ११५३ ॥ इति पत्राक्षरकाण्डे नानालिङ्गाध्यायः ॥ पञ्चाक्षरकाण्डः समाप्तः । १०३ Page #338 -------------------------------------------------------------------------- ________________ अथ षडक्षरकाण्डः। स्त्रीलिङ्गाध्यायः। अर्थक एव शब्दः स्त्री दृष्टोऽस्माभिः षडक्षरे । सा ख्यातेऽअनकेशीति स्त्रियां हट्टविलासिनी ॥१॥ भैषज्यभेदे हदृस्थविलासिन्यां च सा स्मृता ॥ १३ ॥ इति षडक्षरकाण्डे स्त्रीलिङ्गाध्यायः। अथ षडक्षरकाण्डे पुल्लिङ्गाध्यायः। अथ षट्स्वरपुल्लिङ्गशब्दाध्यायः प्रदर्श्यते । देवानां कवचे शैलभेदेऽप्यमरकटः ॥ १॥ ऋष्यन्तरे कृतोद्वाहद्विजे चौदुम्बरायणः ॥ १३ ॥ इति पदमरकाण्डे पुखिमाध्यायः । अथ षडक्षरकाण्डे नपुंसकलिङ्गाध्यायः । भयो षडक्षरनपामध्यायः कथ्यतेऽचना । उपसंग्रहणं पादग्रहणेनाभिवादने ॥ १॥ उपेत्य संग्रहे चाथ भवेल्लक्ष्मीनिकेतनम् । मुगन्धामलकैः खाने लक्ष्म्याश्चायतने भवेत् ॥ २॥ . विशुदलवणं तु स्यात् सैन्धवे लवणे शुचौ ॥ २१ ॥ इति षडक्षरकाण्डे नपुंसकलिङ्गाध्यायः । Page #339 -------------------------------------------------------------------------- ________________ पडक्षरकाण्डे नानालिङ्गाध्यायः । अथ षडक्षरकाण्डे बाच्यलिङ्गाध्यायः । अथो षडक्षराः शब्दा वाच्यलिङ्गाश्च ये स्मृताः । तेषामयमिहाध्यायो यथादृष्टं प्रणेष्यते ॥ १ ॥ एकायनगतस्तु स्यादेकाग्रेऽप्येकमार्गके ॥ १३ ॥ इति षडक्षरकाण्डे वाच्यकिङ्गाध्यायः । अथ षडक्षरकाण्डे नानालिङ्गाध्यायः । अथ षडक्षराः शब्दा नानालिङ्गाश्च ये स्मृताः । तेषामयमिहाध्यायः सम्प्रति प्रतिपाद्यते ॥ १ ॥ *++++++++++ अञ्जलिकारिका । क्षुद्रजन्तुविशेषे च गजायुर्वेदभाषिते ॥ २ ॥ नमस्कारी समाख्ये च क्षुद्रवलयन्तरे त्रि तु । अञ्जलेः कारके (स्वा ? sथा) स्थिसङ्घात इति विश्रुते ॥ ३ ॥ अस्थिसन्नहनः पुंसि वल्लिजात्यन्तरेऽथ नप् ! अस्थनां सन्नहनेऽथ स्यादाग्रहायणिकः पुमान् ॥ ४ ॥ मार्गशीर्षाये मासे यत् तु देय + + + +। + + + हायण्यां तत्र विधानपुंसकम् ॥ ५ ॥ अत्र त्वाम्नायते सद्भिः पुमानानकदुन्दुभिः । वसुदेवेऽथ तत् क्कीबमानकस्य च दुन्दुभेः ॥ ६ ॥ १. 'म' ग. पाठः. २. 'म'.म. पाठः .. १०५ + 'मार्गगे' इति स्यात् । * 'लेप्यमय्यां जियां प्रोक्ता नियाम्' इति पाठ स्वात् । तथा च वैजयन्ती 'या तु लेप्यमयी नारी सा स्यादशलिकारिका' (पृ. १३७. डो. १३) इति । $ 'वमृणं भवेत् । मासे बाप्याग्र' इति पाठ्यं माति 'संवत्सराग्रहायणीउस (४. ३. ५०) इति देयार्थे उविधानात् । Page #340 -------------------------------------------------------------------------- ________________ नानार्णवसंक्षेपे समाहारे (च!ऽथ) शण्डे च स्त्रियां चोपनिमन्त्रणा। श्यैतनौयसयोः सामोर्यद् गानं यज्ञकर्मणि ॥ ७॥ तत्र स्यादर्थलिङ्गादि तर्कणीयं विचक्षणैः । + + + + + + + त्वे काहलायामथ स्मरेत् ॥ ८॥ सम्भवत्सु समासेषु लिङ्गान्याश्च पूर्ववत् । तोयमसादनः पुंसि कतकालयमहीरुहे ॥९॥ -- यथासमासमन्यत्र लिहायवधारयेत् । दक्षिणाशारतोऽगस्त्यमुनी पुंसि त्रिषु त्वयम् ॥ १० ॥ सक्तो यो दक्षिणाशायां तत्रान्यत्र तु पूर्ववत् । पारावतपदी *+ + + + + + + भेषजे ॥ ११ ॥ पारावतस्य पादे स्यात् पारावतपदं नपि । पानीयसम्भवं तु क्की (रू ! कू)प्याख्यलवणान्तरे ॥ १२ ॥ त्रि तु यत् किञ्चिदन्यत् स्यात् तत्र नीरसमुद्भवम् । पुष्पाभिकीर्णकस्तु द्वे स्याद् दर्वीकरसंज्ञिनाम् ॥ १३ ॥ मुजनमानां भेदे च वैकरनाख्यभोगिनाम् । भेदे च यस्तु पुष्पैः स्यादभिकीर्णस्त्रि तत्र हि ॥ १४ ॥ ++ ++ ++ + ++ + + र्थश्च पूर्ववत् । ++ ++ कीर्ण दील्यै(8) पुनः सामान्तरे नपि ॥१५॥ त्रिषु तु स्याद् दिवाकीय महतीत्यवधारयेत् । ... अथ स्यात् करुणाभिख्ये मल्लिकाकुसुमः पुमान् ।। १६॥ फलवृक्षे च जानीयालिङ्गमर्थ च पूर्ववत् । सम्भवत्सु समासेषु मृत्युसंयमनः पुनः ॥ १७॥ 1. 'कहला' . पाठः, 'मण्डकोलाहला बी' इति पूरणीयं स्यात् । 'काहला तु कहाला स्याञ्चण्डकोलाहलेति च' (पृ.१४६. लो. १२६) इति वैजयन्ती। * 'बी स्याजीवन्तीसंज्ञ' इति पाठः स्यात् । 'पारावतपदी पिण्या जीवन्ती' (पृ. ५६. श्लो. १४०) इति वैजयन्ती। 'महादिवाकीत्य॑क्षन्दः' इति पाठः स्यात् । Page #341 -------------------------------------------------------------------------- ________________ षडक्षरकाण्डे नानालिङ्गाध्यायः । पुंस्यासनप्रभेदे स्वात् तस्य लक्षणमुच्यते । मुजवेष्टितजङ्घोरो (श्चूलिका श्लेपितावनेः) ॥ १८ ॥ पृष्ठतो भुजपाशश्चेन्मृत्युसंयमनो हि सः । इत्येवमथ लिङ्गार्थसमासान् पूर्ववत् स्मरेत् ॥ १९ ॥ कुकुमे तु विजानीयात् क्कीने लोहितचन्दनम् । अस्त्री तु लोहिते विद्याचन्दनेऽथ लियां भवेत् ॥ २० ॥ ऋद्धिसंज्ञकमैषज्यमेदे सर्वजनप्रिया । सम्भवत्सु समासेषु लिङ्गार्थावपि पूर्ववत् ॥ २१ ॥ अथो नपुंसकं क्षीरे ज्ञेयं सोमरसोद्भवम् । यत् त्वन्यत् सोमरसजं तत्र स्याद् भेद्यलिङ्गकम् ॥ ११ ॥ हिरण्यकशिपुः पुंसि प्रह्लादपितरि स्मृतः । हिरण्यचित्रितकुथे पुनः स्यात् पुन्नपुंसकम् ॥ २३॥ हिरण्मयं तु यत् किञ्चित् कशिष्वर्थतया स्मृतम् । तत्राप्यपूरि चाध्यायः काण्डं चापि पूर्यत ॥ २४॥ इति पढक्षरकाण्डे नानालिङ्गाध्यायः । इति द्रमिडवात्स्यायनभट्टकृष्णपुरदेवसूनोर्भवस्कन्दशिष्यस्य केशवस्वामिनः कृतौ नानार्थार्णवसंक्षेपे राजराजीयसंज्ञे षडक्षरकाण्डः समाप्तः । समाप्तश्चायं ग्रन्थः । शुभं भूयात् । Page #342 -------------------------------------------------------------------------- _