________________
चतुरक्षरकाण्डे नानालिगाध्यायः। अलक्तकेऽथ सीत्कारे न ना निर्भर्त्सनाथ वै । बहुव्याकरणजेन शाधतेनेदगीरितम् ॥ ३१०॥ दर्शनेऽपि च मित्संज्ञागङ्गीकृत्य शमेर्यथा । दर्शने श्रवणे चापि *नता निशगनेत्यथ ॥ ३११ ॥ रज्जुत्रयप्रमाणे स्यात् क्लीवलिङ्गं निवर्तनम् । उक्ताष्टहस्ता रज्जुश्च निवृत्तौ च निवर्तनम् ॥ ३१२ ॥ निवर्तना तु न पुमान् निवर्तयतिकर्मणि । नियामकस्तु ना पोतवाहे त्रि तु नियन्तरि ॥ ३१३ ॥...... निघातिका वयस्कारयंत्र निक्षिप्य हन्यते । कूटेन लोहं तत्र स्त्री त्रिषु तु स्यानिहन्तरि ॥ ३१ ॥ . निदेशनस्तु पुंसि स्याद् दशहस्ते प्रमाणके । की त्वाज्ञायां च दाने च न तु ना ण्यन्तकर्मणि ॥ ३१५ ॥ निषदरस्तु ना पड़े वहाविन्द्रे च मन्मये । निषद्वरी तु स्त्री दृश्या प्रभायां रजनावपि ॥ ३१६ ॥ निरूपणा तु न पुमान् विचारे दर्शनेऽपि च । निश्वारकस्तु पुलिजः पुरीपोत्सर्जिमारुते ॥ ३१७ ॥ निर्गन्तरि तु स त्रि स्यादथ निर्वापणा न ना। तापप्रशमनायां च वधे चाप्यपुमान् पुनः॥ ३१८ ॥ निर्वासना वधे चापि पुरादेश्च बहिष्कृतौ । अत्रापि पूर्ववत् सादि निर्यातनपदं पुनः ॥ ३१९ ॥ न्यासद्रव्यार्पणे दाने वैरशुद्धावथापरे । आहुः प्रतीकारमात्रे नानार्थावत्र पूर्ववत् ॥ ३२॥ की तु निय॑यन रन्ध्रे समासाद्यत्र पूर्ववत् । त्रिनिराकृतिराकृत्या हीने स्वाध्यायवर्जिते ॥ ३२१ ॥
• 'मता' इति स्वान्।