SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ . नानार्थावसंक्षेपे बी निराकरणे नित्सवही तु स्याद् द्वयोर्मंगे। नित्यं यः शङ्कते तत्र त्रिरयों नीलकण्ठवाक् ॥ ३२२ ॥ पुमान् हरे मूलकाख्यशाके च द्वे तु बर्हिणे । अत्रापि पूर्ववत् सादि नीलग्रीवस्तु ना हरे ॥ ३२३ ।। अत्रापि पूर्ववत् सादि नीलसीप पुनर्वयोः । गोगलायकपो समासापत्र पूर्ववत् ॥ ३२ ॥ नीलकेसी चियां नील्यां समासाचत्र पूर्ववत् । नीलवासात पुस्येव बलभद्रे शनैश्चरे ॥ ३२९ ॥ अत्रापि पूर्ववत् सादि खियां तु स्यान्नृपात्मजा । कटुतुम्च्यां पुमांस्तु स्यात् कूश्माण्डे द्वे तु भूपतेः ॥ ३२१ ॥ पुत्रे प्रतिसरस्तु स्याद्वस्तसूत्रे नृशण्डयोः । स्याचमूजघने चापि ना त्वारक्षे च मण्डने ॥ ३२७ ॥ व्रणशुद्धौ च केचित् तु खियां प्रतिसरां विदुः । असतीच्छमदूत्यामप्येकदेशे च वेश्मनः ॥ १२८ ॥ भेववत् तु नियोज्ये स्यात् त्रिषु तु स्यात् प्रतिष्कशः। प्रतिगन्तरि प्रष्ठे च सहायेऽप्यप पुंस्ययम् ॥ ३२९ ॥ बैजयन्ती समामासीद् बूते प्रतिभयं पुनः । भये नपुंसकं विधात् त्रिचतु स्याद् भयानके ॥ १३ ॥ प्रतिहारो द्वारपाले द्वारे प्रतिहतावपि । सामस्तृतीयभक्तौ च ना सी तु प्रतिहार्यसौ ॥ ३३१ ॥ तत्र या स्त्री महीपालं सम्भावयति सर्वदा । अत्रापि पूर्ववत् सादि प्रत्याहारस्त्वणादिषु ॥ ३३२ ।। अप्यक्षरसमानाय प्रत्यानमनकर्मणि। वायवादकसामग्रीविन्यासे नाट्यगोचरे ॥ ३३३ ॥ 1.मि ... पा. १. ''. पाठ
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy