________________
चतुरारकाले मामिलामाया। विषयेभ्यः समाहत्यामिन्द्रियाणामह । पूर्ववत् स्यात् समासादि प्रबलाकः पुनः पुमान् ॥ ३१४ ॥ मयूरस्य शिखण्डे स्यात् कलासान्तरे पुनः । नानावर्णकरे द्वे स्याद् बिम्बाल्ये च प्रभञ्जनः ॥ १३५ ॥ पुमान् समीरणेऽत्रापि समासादि पूर्ववत् । उत्से प्रसव की प्रसूत्रौ चाय पर्वते ॥ ३३६ ॥ . माल्यवानिति विख्याते समासावत्र पूर्ववत् । प्रतारिका तंसी नामौ वचके त्रिः प्रतारकः ॥ ३३७ ॥ अत्रापि पूर्ववत् सादि पुमांस्तु स्यात् प्रजाकरः। खोऽत्रापि समासार्थशिनाम्यूबानि पूर्ववत् ॥ ३३८ ॥ प्रतापसो ना श्वेतार्के द्वयोस्तु स्यान्मृगान्तरे । *मृगशृङ्गे समासार्थलिजायत्रापि पूर्ववत् ॥ ३३९ ॥ प्रयोतनस्तु ना सूर्ये दाखौ सपदि पूर्ववत् । न ना प्रसरणी ख्यात आसारे युद्धकारिणाम् ॥ ३१० ॥ क्रीवं विसरणेऽत्रापि समासादि पूर्ववत् । प्रकीर्णकं चामरे की द्वयोस्त्वधे त्रिषु त्विदम् ॥ ३४१ ॥ सहीणे पूर्ववत् सादिरनाथ स्यात् प्रवासना । न. ना विवासने चापि बोऽप्यदि पूर्ववत् ॥ ३२ ॥ प्रमापणा तु न पुमान् ज्ञापने (उच) वषेऽपि च । प्रबोपना तु न पुमान् ज्ञापनेऽप्यनुवोधने ॥ ३४३ ॥ आलेपविषये की तु प्रबुद्धौ सादि पूर्ववत् । प्रसापना तु न पुमानभ्यामतिकर्मणोः ॥.३४४ ॥
१. 'ग'. पाठ:.
प्रचारोऽसिधर्मपालः प्रजागरः' (पृ. 1.७. छो. १५८) इति तु वैव. यन्ती। ..'इति स्वात् । महमा प्रतापसः' (पृ. ६. यो. ४)तिवन्ती।