SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ७५ चतुरसरकाण्डे मामालिनाध्यायः। पुण्यस्थानविशेषे चाप्याकाशे च स्त्रियां पुनः। गङ्गायां स्याद् विष्णुपदी रविसङ्क्रमणेषु तु ॥ ५६४ ॥ वृषवृश्चिककुम्भेषु सिंहे च स्त्रीनपुंसकम् । सादि पूर्ववदत्रापि विष्णुकान्ता पुनः स्त्रियाम् ॥ ५६५ ॥ . गिरिका तृणस्तम्बे सुमुखीति च विश्रुते । मत्रापि पूर्ववत् सादि विष्णुगुप्तस्तु पुंस्ययम् ॥ ५६१ ॥ कौटल्याख्यमहाप्राज्ञे समासाद्यत्र पूर्ववत् । विष्वक्सेना फलिन्यां स्त्री ना तु नारायणेऽत्र च ॥ १६७ ।। । पूर्ववत् स्यात् समासादि विजिज्ञासा पुनः स्त्रियाम् । मीमांसने समासादि पूर्ववत् संशये पुनः ॥ ५६८ !! विचिकित्सा समासादि पूर्ववत् स्त्री विचक्षणा । कृष्णशिम्बौ पण्डिते तु त्रिर्ना तु न विदारणा ॥ १६९ ।। भेदे विडम्बने चाय स्त्रियामुक्ता विभागिनी । सप्तलासंज्ञके पुष्पवल्लिभेदेऽथ नो पुमान् ॥ ५७० ॥... विभावना साधनायामुपलब्धौ च पूर्ववत् । विभाजनस्तु पुलिको देवमारिपसंज्ञके ॥ ५७१ ॥ शाकजातिविशेषस्य भेदे मारिषसंज्ञिनः । विभागहेतुन्यापारे पुननी न विभाजना ।। १७२ ॥ अत्रापि पूर्ववत् साधमथो विशसनः पुमान् । खरे क्लीबं तु हिंसायां नृनपोस्तु विशेषकम् ॥ ५७३ ।। पुण्डे विशेषयितरि पुनस्त्रिश्च विशेष्टरि । विजृम्भितं विकसिते त्रिः सजृम्भे च नप् पुनः ॥ १७४ ॥ जृम्भणेऽथ द्वयोः सर्प विपन्धर इति ध्वनिः । ना तु मेघे विकसुकः परिस्रोतोरये पुमान् ॥ १७ ॥ - १. 'त' ग. पाठ:.. विभावनी' इति स्यात् । 'सप्तलायां विभावनी' (पृ. ६..लो. १८५) इति वैजयन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy