________________
७४
नामाथर्णयसंक्षेपे
द्वे तु विप्रेऽथ ना वानप्रस्थो वैखानसे तथा । मधूकवृक्षे वृक्षे च पलाशाख्ये तयोस्तु नप् ॥ ५५३ ॥
प्रसूने वार्धाणसस्तु द्वोः खङ्गमृगे तथा । कृष्णभीवे रक्तशी श्वेतपक्षे विहङ्गमे ॥ ५५४ ।।
त्रिवि + त्विन्द्रियक्षीणे श्वेते चाज्ञापतौ पुमान् (१) । व्याघ्रनखं तु क्कीचं स्याद् व्यालायुधमिति श्रुते ॥ १९५ ॥
भेषजे नृनपोन्तु स्याद् व्याघ्रस्य नखरेऽथ ना । एरण्डे व्याघ्रपुच्छ ः स्यात् पुच्छे व्याघ्रस्य पुनपोः ॥ ९९६ ॥
व्यापादना तु न पुमान् वधे द्रोहस्य चिन्तने । बासनीयं तु शण्डे स्यात् कुङ्कुमे भेद्यवत् पुनः ॥ ११७ ॥
ज्ञेयो वासयितव्यादौ वेश्याचार्ये पुनः पुमान् । ज्ञेयो वातसुतोऽत्रापि समासादीनि पूर्ववत् ॥ ११८ ॥
वारिपिण्डस्तु मण्डूके द्वयोः पाषाणगर्भजे । अत्रापि पूर्ववत् सादि द्वे तु वातप्रमीये ॥ ११९ ॥
स्याच्च वातमृगे स्त्री तु वात्यायामथ पक्षिणि । बातगामी द्वयोज्ञेयो वातयायिनि तु त्रिषु ॥ १६० ॥
विश्वम्भरा पृथिव्यां श्री मा तु विष्णौ हुताशने । विश्वरूपो महादेवे वासुदेवे बृहस्पती ॥ १११ ॥
अश्वे त्यासुरे चापि ना त्री तु सुरभावियम् । विधरून खियां भूनि गायत्रायसामनि ॥ ९६२ ॥
त्रिरभ्यासेन गीते (च) * न्यु जे वाचंशतेत् चि (१) । अत्रापि पूर्ववत् सादिज्ञेयं विष्णुपदं पुनः ॥ ९६३ ॥
1. 'तेः क. च. पाठः २. 'भ्य.' गं. पाट:.
'न्यू वाचं प्रमेत्यृती' इति स्यात् ।