________________
चतुरक्षरकाण्डे नानालिकाध्यायः । कोकिले पूर्ववत् सादि वंशवर्णः पुनः पुमान् । चणकाहयधान्येऽत्र समासादीनि पूर्ववत् ॥ ५४२ ॥ वंशपत्रं पुनः क्कीब हरितालेऽत्र पूर्ववत् । वलाहकस्तु ना मेघे गिरौ वायौ च शामिणः ॥ ९४३ ॥ चतुर्णामपि चाश्वानामेकस्मिन् स्याद् द्वयोः पुनः । दकिराख्यसर्पाणां भेदे षड्विंशतः कचित् ।। ५४४ ॥ कृष्णसर्प इति ख्याते निर्विर्षद्वादशस्वपि । एकभेदे स्त्रियां तु स्यादायुधीयजनश्रुते ॥ ५४५ ॥
अन्तर्लोहेन बद्धान्ते फलके स्याद् वलाहका । * वर्वरीका सरस्वत्यां स्त्री द्वयोस्तु पतत्रिणि ॥ ५४६ ॥ उरणे केशसंस्थानभेदे क्ली त्रि तु कश्चन । ब्रूते वचनकारेऽथ पुमान् वरयिता धवे ॥ ५४७ ॥ त्रिः स्याद् वरयतेः कर्तर्यथ त्रिवनवस्तरि । वनवासी पुमांस्स्वेष वानप्रस्थेऽथ वै त्रिषु ॥ ५४८ ॥ वशवर्तनशीले स्याद् वशवर्ती स्त्रियां पुनः । कस्मिंश्चिदोषधीभेदे विज्ञेया वशवर्तिनी ॥ ५४९ ॥ वासतेयी तु रात्र्यां स्त्री साधौ तु वसतौ त्रि। वासुदेवस्तु ना विष्णी द्वयोस्तु स्यात् तुरङ्गमे ।। १५० ॥ वारवाणस्तु नृनपोः कञ्चुके कवचेऽपि च । वालवायः पुमान्छैलविशेषे भेद्यवत् पुनः ॥ ५९१ ॥ वालैः कार्यस्य वस्त्रस्य यः कर्ता तत्र कीर्तितः । वाडबेयस्तु वृषभे 'मान् स्यादश्विनो पि ॥ ५९२ ॥
१. 'तौ' ग. च. पाठः.
२. '५' क. ग. च. पाउ:.
• 'बर्बरीकः केशविन्यासकर्मणि । शाकभेदे महाकाले' इति तु हेमचन्द्रः ।