________________
७२
नानार्थार्णवसंक्षेपे आढयेऽथ लब्धवर्णस्त्रिः पण्डिते सादि पूर्ववत् । लम्बोदरस्तु ना विनराजे लिङ्गादि पूर्ववत् ॥ ५३०॥ लम्बकर्णो द्वयोश्छागे समासाद्यत्र पूर्ववत् । लेलिहानो द्वयोः सर्प यस्तु लेढा मुहुर्भृशम् ॥ ५३१ ॥ तत्र त्रिष्यथ शण्डे स्यात् पद्मरागाहये मणौ । ज्ञेयं लोहितकं त्रिस्तु रक्तेऽर्थे कोपनादिमिः ॥ ५३२ ॥ तत्राप्यर्थो यदा स्त्री स्यात् तदा रूपद्वयं विदुः । लोहितिका लोहिनिकेत्यथ द्वे लोहिताक्षवाक् ॥ ५३३ ॥ त्रयोदशानामेकस्मिन् राजिलाहयभागिनाम् । पूर्ववत् स्यात् समासादि वर्धमानस्तु पुन्नपोः ॥ ५३४ ॥ शरावे स्यात् तु पुल्लिङ्ग एरण्डे नृपवेश्मनाम् । विच्छन्दकप्रभेदे चाप्येधमाने पुनस्त्रिषु ॥ ५३५ ॥ अथ वहिमुखं झी कुसुम्भे सादि पूर्ववत् । वरारोहा स्त्रियामुक्ता पण्डितैरुत्तमस्त्रियाम् ॥ ५३६ ॥ मल्लिकाया विशेषे च देवमल्लीति विश्रुते । महोदरीसमाख्ये च मुस्ताभेदेऽत्र पूर्ववत् ॥ ५३७ ॥ बराङ्गना तु स्त्री तालीसमाख्ये स्यात् तृणद्रुमे । पूर्ववत् स्यात् समासादि पुमांस्तु स्याद् वराणकः ॥ ५३८ ॥ वात्स्यायने द्वयोस्तु स्यात् तीवरीडोम्बयोः सुते ।. मर्त्यजात्यन्तरेऽथ स्यादगस्त्यस्य वरमदा ॥ ५३९ ॥ लोपामुद्राख्यभार्यायां स्त्रियां ना तु विरिश्चने। .. वलीमुखः कपौ द्वे स्याद् दधिभेदे तु नप्यदः ॥ ५४० ॥ गादास्याख्ये वराहे तु वक्रदंष्ट्रो द्वयोर्मतः । अत्रापि पूर्ववत् सादि द्वयोस्तु स्याद् वनप्रियः ॥ ५४१ ॥
१. "तु' क... पाठः.