SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ चतुरक्षरकाण्डे नानालिसाध्यायः । ब्राह्मणीसंज्ञके कीटभेदे सायत्र पूर्ववत् । ... वर्धको रथकारस्निमर्त्यजात्यन्तरे द्वयोः ॥ ५१९ ॥ जाते करण्यां माहिप्यात समासाद्यत्र पूर्ववत् । रङ्गाजीवश्चित्रकरे त्रिः समासादि पूर्ववत् ॥ ५२० ॥ रवगर्भा तु भूमौ स्त्री ना तु वैश्रवणे मतः । पूर्ववत् स्यात् समासादि द्वयोस्तु स्याद् रजस्वलेः॥ ५२१ ॥ महिपे स्यादुदक्यायां स्लियामेव रजस्वला । रजस्वति तु तत् त्रि स्याद् रजःपूना तु सा खियाम् ॥ १२२ ॥ मुरस्यां पूर्ववत् सादि रक्तदृष्टिः पुनर्द्वयोः। पारावते समासादि पूर्ववन्नृनपोः पुनः ॥ ५२३ ॥ राजादनः फलाध्यक्षसंज्ञके पादपान्तरे । ना पलाशद्रुमे क्की तु प्रियालाहयपाइपे ॥ ५२४ ॥ पूर्ववत् साद्यथो राजपुत्री स्त्री मूपिकान्तरे । चुच्छुन्दरीति विख्याते मालत्यामपि केचन ॥ ५२५ ॥ तिक्तालाब्वां च लिङ्गादि पूर्ववद द्वे तु राक्षसे । भवेद् रात्रिचरस्निस्तु रात्रिचारिगे तत्र च ॥ ५२६ ॥ स्व्यर्थे रात्रिचरीति स्याद् रूक्षणीयस्तु शीथुनि । ना श्री गवीथुकायां स्यात् त्रिस्तु रूक्षयितव्यके ।। ५२७ ॥ स्याद् रूक्षणहिते चाथ ज्ञेयो रूक्षस्वरो द्वयोः । गर्दभे पूर्ववत् सादि रौहिणेयस्तु ना बुधे ॥ ५२८ ॥ बलभद्रे च रोहिण्यारत्वपत्ये स्याद् द्वयोरयम् । लक्ष्मीपुत्रो द्वयोरचे लक्ष्म्याः पुत्रे च स त्रि तु ॥ ५२९ ॥ 1. 'ला' . पाठः. २. के . पाठः. ३. 'तु' क. ग. च. पाठः. + 'मुरभ्याम्' इति स्यात् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy