________________
नानार्थार्णवसंझपे अत्रापि पूर्ववत् सादि क्लीवे मृगशिरो भवेत् । मृगशीर्षाळ्यनक्षत्रे तत्र जाते त्रिपु स्मृतम् ॥ ५०७ ।। अत्रापि पूर्ववत् सादि मेपास्तु पुन्नयोः । विपभेदे स्त्री तु मेषशृङ्गी वृक्षान्तरे स्मृता ॥ ५०८ ।। अत्रापि पूर्ववत् सादि म्लच्छभाज्यः पुनः पुमान् । गोधूमधान्ये लिङ्गं च नमासोऽर्थश्च पूर्ववत् ॥ ५०९ ॥ मेघनादस्तु पुल्लिा इन्द्रजित्तण्डुलीययोः । मेघघोषेऽप्ययं तु म्यादाखुजात्यन्तरे द्वयोः । ५१० ॥ द्व तु मैथुनिकः म्याले स्यात् पाणिग्रहणे पुनः । स्त्रीलिङ्गा स्यान्मैथुनिका त्रि तु मैथुनवत्यसौ ॥ ५११ ।। अथो यवफलो व कुटजाळ्यद्रुमे च ना । अत्रापि पूर्ववत् सादि पुमांस्तु स्याद् यथासुखः ॥ ५१२ ॥ . चन्द्रेऽत्र पूर्ववत् सादि यवनेष्टस्तु पुंस्ययम् । पलाण्डुभेदेषु दशवानंदेऽत्र पूर्ववत् ॥ ५१३ ॥ युयुधानस्तु कस्मिंश्चिद् राज्ञि पुंसि त्रिपु त्वयम् । ज्ञेयः साहसिके योद्धयन्येऽन्ये तु युयुत्सके ॥ ५१४ ॥ युगन्धरस्तु नृनपञ्जियः स्यन्दनकूनरे । पुम्मुनि तु कचित् साल्वावयवे स्यात् स्त्रियां पुनः ।। ५१५ ॥ रक्तदन्तीति पार्वत्यां समासाद्यत्र पूर्ववत् । रक्तपुष्पस्तु ना कोविदारेऽप्यसनपादपे ॥ ५१६ ॥ अत्रापि पूर्ववत् साथमथ रक्तफला स्त्रियाम् । बिम्बीसंज्ञलताजातौ समासाद्यत्र पूर्ववत् ॥ ५१७ ।। रक्तशीर्षस्तु निर्यासे श्रीपिष्टाख्ये पुमानथ । पूर्ववत् स्यात् समासादि रक्तपुष्पी पुनः स्त्रियाम् ॥ ५१८ ॥
1. 'न्योन्यस्य यु' ग, न्या' व. पाठः,