________________
चतुरक्षरकाण्डे नानालिकाध्यायः। महापक्षी पुनझै स्यादुलूके सादि पूर्ववत् । । मातामहस्तु ना मातुम्ताते मातुम्तु भूग्नि च ॥ ४९५ ॥ पूर्वजातेपु वंश्यपु स्यात् तु मातामही स्त्रियाम् । मातुर्जनन्यामथ ना हारे पोडशयष्टिके ॥ ४९६ ॥ भवेन्माणवको द्वे तु वाले तत्र यदा स्त्रियाम् । तझ माणविका गर्मपुरुषेऽथ नृलिङ्गकः ॥ ४९७ ॥ मार्जालीयो भवेदङ्गशोधने धौतिदेशके । ओतौ तु द्वे चारुणि त्रिर्मार्गशीपी पुनः स्त्रियाम् ॥ ४९८ ॥ मृगशीर्षभयुक्तायां पौर्णमास्यां पुमान् पुनः । तद्युक्तमासे ना तु स्यान्मातुलुङ्गः सुविश्रुते ॥ ४९९ ॥ रुचकादिपदैर्गुल्मे फलार्थे स्त्री त्वमुप्य वै । भेदेऽत्यम्लफले मातुलुङ्गी क्ली तु फले तयोः ॥ ५०० ॥ . मित्रविन्दा स्त्रियामिष्टिविशेषे यज्वविश्रुते । कृष्णप्रधानपनीनां सप्तानामेकयोपिति ।। ५०१ ।। पुलिङ्गस्त्वृषिभेदेऽसौ कोहलस्य मुनेः सुते । मुमुचानस्तु ना मेघे त्रि तु मोक्तरि केचन ॥ ५०२ ॥ मुमुक्षितरि तु स्मान्ये पुल्लिङ्गस्तु मुनिप्रियः। श्यामाके पूर्ववत् सादि मुचुकुन्दस्तु कुत्रचित् ॥ ५०३ ॥ पूर्वस्मिन् क्षत्रिये पुष्पवृक्षभेदेऽपि नए पुनः । . ... तस्य प्रसूनयोरत्र लिङ्गाद्यं पूर्ववत् स्मरेत् ॥ ५० ॥ . मृगशीर्ष पुनः क्लीवं नक्षत्रे सोमदेवते । पूर्ववत् स्यात् समासादि द्वयोस्तु स्यान्मृगादनः ॥ ५०५ ॥ तरक्षौ पूर्ववत् सादि मृगाजीवः पुनर्द्वयोः । तरक्षौ पूर्ववत् सादि मृदुरोमा शशे द्वयोः ॥ ९०६ ॥
1. 'व' ग, पाठः,
२. 'ट' क. च. पाठः.