________________
७६
नानार्थार्णव संक्षेपे
गुणवादिनि तु त्रि· स्यात् पुमांस्तु स्याद् विकर्तनः । बौना कर्तने तु क्की तत्प्रयुक्तौ तु नो पुमान् ॥ १७६ ॥ विकान्ता हरिद्रायां स्त्री समासादि पूर्ववत् ।
ताक्षः पुनर्देस्यात् कुक्कुटे सादि पूर्ववत् ॥ ९७७ ॥ विभावसुःतु ना सूर्ये चन्द्रे वहौ द्वयोः पुनः । शतपत्रेऽथ गन्धर्वभेदे विश्वावसुः पुमान् ॥ १७८ ॥ शय तु स्त्रियामुक्ता विषघाती पुनर्द्वयोः । आखुजातिविशेषे स्यात् समासादीनि पूर्ववत् ॥ १७९ ॥ वृश्चिकाली स्त्रियामुष्ट्रधूम* इत्यादिभिः पदैः । प्रसिद्ध ओषधीभेदे वृश्चिकालं पुनर्नपि ॥ १८० ॥ वृश्चिकस्य भवेत् पुच्छकण्टके स्त्री तु वेश्मनः । द्वारस्याधःस्थकाष्ठस्य वृकवला च पार्श्वके ॥ ९८९ ॥ अत्रापि पूर्ववत् सादि वृथाजातस्तु ना द्विजे । यज्ञत्यागिनि तत्र त्रिर्निष्फलं जन्म यस्य वै । १८२ ॥ वृषलण्डी पुनः स्त्री स्यात् पिप्पल्यां नृनपोः पुनः । वृषलण्डो वृषस्य स्याद् गूढे । राजियुते दृढे ॥ ९८३ ॥ वृषाकपिस्तु पुंसि स्यादनौं सूर्ये हरे हरौ । सूक्तस्य विहिसोतोरित्यस्य द्रष्टरि चाप्यृषी १८४ ॥ स चेन्द्रपुत्रस्तेनापि दृष्टे सूक्तेऽत्र मन्बते । द्वयोस्तु वृषदंशे श्री गौरीस्वाहासु तु स्त्रियाम् ॥ १८५ ॥ दृषाकपायी स्त्रीलिङ्गा पुनः कस्तूरिकाइये । गन्धद्रव्ये वेधमुख्या ना तु कर्चूरकेऽत्र च ।। १८६ ॥
ङ. पाठ:. २. 'पा' क... पाठः
‘वृश्चिकाल्यामुष्ट्रधूम्रपुच्छिका' (पृ. ५५. लो. १२६ ) इति तु वैजयन्ती । इति स्यात् ।
+ 'गुथे'